Saturday, February 2, 2013

Bhamini vilasah-19

भामिनीविलासः-१९
अथ भामिनीविलासे
द्वितीयः शृङ्गारविलासः
Now in Bhaminivilasa
The second section
Sentiment of love
न मनागपि राहुरोधशङ्का
न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा
परितो भामिनि ते मुखस्य नित्यम् ॥ १ ॥
अन्वयः : भामिनि! ते मुखस्य परितः मनाक् अपि न राहुरोधशङ्का; न कलङ्कानुगमः; न पाण्डुभावः; कापि शोभा उपचीयते एव ।
Damsel! Around your face there is not even the slightest fear of Rahu’s attack; there is no dark mark approaching; there is no paleness; An indescribable luster is increasing only. [The poet conveys that damsel’s face excels that of moon in all possible ways. Generally poets often compare a lady’s face to that of the moon. In this case the poet says that moon stands no comparison to lady’s face.]



नितरां परुषा सरोजमाला न मृणालानि विचारपेलवानि ।
यदि कोमलता तवाङ्गकानाम् अथ का नाम कथापि पल्लवानाम् ॥ २ ॥
अन्वयः : यदि तव अङ्गकानाम् कोमलता (विचार्यते), अथ सरोजमाला नितरां परुषा, मृणालानि विचारपेलवानि, पल्लवानां कथा अपि का नाम?
If the softness of your limbs is to be considered, strings of lotuses are (compared to your limbs) very rough; the lotus stalks pale into insignificance, what can be said of the young sprouts? [ Poets generally compare the softness of a woman’s limbs to that of lotus, lotus stalk or young sprouts. In case of the lady who has caught the fancy of the poet those comparisons will not do.]


स्वेदाम्बुसान्द्रकणशालिकपोलपाली
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३ ॥
अन्वयः : मदिरेक्षणायाः स्वेद-अम्बु-सान्द्र-कण-शालि-कपोल-पाली दोलायित-श्रवण-कुण्डल-वन्दनीया का अपि रम्या दशा स्मरणेन मे मनसि आनन्दम् अङ्कुरयति ।
The indescribably beautiful state of the lady of intoxicating glances with edges of her cheeks looking graceful by the drops of sweat and made adorable by the swinging ear rings engenders happiness in my mind when I remember her.  


कस्तूरिकातिलकमालि विधाय सायम्
स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रौढिं भजन्तु कुमुदानि मदामुदाराम्
उल्लासयन्तु परितो हरितो मुखानि ॥ ४ ॥
अन्वयः : आलि! कस्तूरिकातिलकं विधाय सायं स्म्मेरानना सपदि सौधमौलिं शीलय । कुमुदानि प्रौढिं भजन्तु, हरितः मुखानि परितः उल्लासयन्तु ।
Lady friend! Wearing a tilak of kasturi, visit the top of the terrace sporting a smile. Let the white water lilies open up and in all directions let delight spread liberally. [ The lady’s face with the tilak as the mark and her smile as moonlight acts as moon when she appears on the terrace so that water lilies open up and there is light all round!]



तन्मञ्जुमन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः ॥ ५ ॥
अन्वयः : सायन्तन-अम्बुज-सहोदर-लोचनायाः तत् मञ्जुहसितं, तानि श्वसितानि, सा कलङ्कविधुरा मधुर-आनन-श्रीः अद्य अपि मे हृदयम् उन्मदयन्ति ।
That pleasant smile, those breathings, that unblemished radiance of her sweet face of my lady whose eyes resemble water lilies which bloom in the evening madden my heart even now, alas.



प्रातस्तरां प्रणमने विहिते गुरूणाम्
आकर्ण्य वाचममलां भव पुत्रिणीति ।
नेदीयसि प्रियतमे परमप्रमोद-
पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६ ॥
अन्वयः : प्रातस्तरां प्रणमने विहिते गुरूणाम् पुत्रिणी भव इति अमलां
वाचम् आकर्ण्य दयितया नेदीयसि प्रियतमे दृगन्ताः परम-प्रमोद-पूर्ण-आदरं दधिरे ।
Early in the morning as she bowed to her elders, hearing their guileless words, “become a mother of a son”, dear lady’s glances full of happiness turned towards her sweet heart who stood by her side. [The poet leaves it to the imagination of the reader to fathom the significance of her glances.]



गुरुजनभयमद्विलोकनान्तःसमुदयदाकुलभावमुद्वहन्त्यः ।
दरदलदरविन्दसुन्दरे हा हरिणदृशो नयने न विस्मरामि ॥ ७ ॥
अन्वयः: गुरु-जन-भय-मद्-विलोकन-अन्तःसमुदयत्-आकुल-भावम् उद्वहन्त्यः हरिणदृशः दर-दलत्-अरविन्द-सुन्दरे नयने न विस्मरामि,हा ।
Alas I do not forget the eyes as beautiful as the slightly opened lotuses of the doe-eyed (lady) who displayed a sense of rising confusion as she looked at me with a fear of the elderly persons around.
- - - - 

No comments:

Post a Comment