Saturday, January 18, 2014

Setubandham-19

सेतुबन्धम्-१९

चिर‍आलकङ्खि‍आणं धुआवमाणणिअलुण्णमन्तमुहाणम् ।
एसो णवर अवसरो असरिससमसीसबन्धणविमोक्खाणम् ॥ ३-८ ॥
[ चिरकालकाङ्क्षितानां धुतापमाननिगलोन्नमन्मुखानाम् ।
  एष केवलमवसरोऽसदृशसमशीर्षबन्धनविमोक्षाणाम् ॥]
This is the opportunity anticipated for a long time for the release from the bondage of having to compete with an unequal foe and for uplifting of faces after having shaking off the swallowing of ignominy. [ Here is an opportunity for fighting with an equal foe.]

ते विरला सप्पुरिसा जे अभणन्ता घडेन्ति कज्जालावे ।
थो‍अ च्चि‍अ ते वि दुमा जे अमुणिअकुसुमणिग्गमा दन्ति ॥ ३-९ ॥
[ ते विरलाः सत्पुरुषा येऽभण्यमाना घटयन्ति कार्यालापान् ।
  स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलान् ॥]
Those good people are rare who carry out the works without being told. There are very few trees which bear  fruits without efflorescence.

खिण्णं चावम्मि करं चिरकालुक्कण्ठिअं अमरिसम्मिमणम् ।
मा दा दे‍उ रहुव‍ई बाणाहिमुहिं च बाहगरुई दिट्ठिम् ॥ ३-१० ॥
[ खिन्नं चापे करं चिरकालोत्कण्ठितममर्षे मनः ।
  मा तावद्ददातु रघुपतिर्बाणाभिमुखीं च बाष्पगुर्वीं दृष्टिम् ॥]
With his bow in the grieving hand and with a mind angered by the pangs of long time separation let not Rama set his sight on the arrow with his tearful eyes. [ Do not give an occasion for grieving Rama to himself fight.]  

ओवग्ग‍उ तुम्ह जसो दहव‍अणप‍आवपत्थिवपरिग्गहि‍अम् ।
विलुलि‍असमुद्दरसणंणहभवणन्ते‍उरं दिसावहुणिवहम् ॥ ३-११ ॥
[ अवक्रामतु युष्माकं यशो दशवदनप्रतापपार्थिवपरिगृहीतम् ।
  विलुलितसमुद्ररसनं नभोभवनान्तःपुरं दिग्वधूनिवहम् ॥]
Let your fame ravish the ladies in the form of directions who have their harem in the form of the sky by loosening their waist-bands in the form of the ocean and who have been taken prisoner by the valour of the ten-headed demon.

जं साहसं ण कीर‍इ तं द*अमाणेण जीवि‍अं किर द‍इअम् ।
जो अपडिमुक्कसुक‍ओ सो वि गणज्ज‍इ अगम्मि जीअन्तमुओ ॥ ३-१२ ॥
[ यत्साहसं न क्रियते तद्दयमानेन जीवितं किल दयितम् ।
  योऽप्रतिमुक्तसुकृतः सोऽपि गण्यते जगति जीवन्मृतः ॥]
If a person who is the object of pity does not valorously fight, it is because he loves his life. If a person who does not discharge his debt of gratitude is also considered as being dead although alive. [You will be considered dead if you do not help Rama who has helped us. Why should you be afraid of death?]

किं व ण आणह एअं कज्जं परिपेलवं पि जह परिणामे ।
देइ परं संमोहं कुसुमं विसपा‍अवस्स व मलिज्जन्तम् ॥ ३-१३ ॥
[ किं वा जानीतैतत्कार्यं परिपेलवमपि यथा परिणामे ।
  ददाति परं संमोहं कुसुमं विषपादपस्येव मृद्यमानम् ॥]
What do you know of the travails that one suffers at the end of a job even though it appears easy, just as the flower of a poisonous plant makes one insensible when its flower is squeezed? [Simile does not seem apt.]


विहडन्तं पि समत्था ववसा‍अं पुरिसदुग्गमं णेन्ति वहम् ।
भुवणन्तरविक्खम्भं दि‍अस‍अरो विहडिएक्कचक्कं व रहम् ॥ ३-१४ ॥
[ विघटमानमपि समर्था व्यवसायं पुरुषदुर्गमं नयन्ति पन्थानम् ।
  भुवनान्तरविष्कम्भं दिवसकरो विघटितैकचक्रमिव रथम् ॥]  

In the manner the sun drives the single wheel through the sky of obstacles, capable people lead through paths which are difficult for people to traverse, even though their efforts are hindered (by circumstances).
- - - - 
- - - -  

No comments:

Post a Comment