Saturday, November 8, 2014

Setubandham-58

सेतुबन्धम्-५८




जणिअं पडिवक्कभ‍अं तुलिआ सेना धुओ क‍ईहि समुद्दो ।
ण हु णवर हिअ‍अ सारा आरम्भा वि गरुआ महाअलक्खाणम् ॥ ७-६ ॥
[ जनितं प्रतिपक्षभयं तुलिताः शैला धुतः कपिभिः समुद्रः ।
  न खलु केवलं हृदयसारा आरम्भा अपि गुरवो महालक्ष्याणाम् ॥]
Monkeys have balanced the mountains (on their shoulders while throwing them); the ocean has been shaken; the enemy has been frightened. For those with lofty goals, even the start of their endeavour is not only rich with intentions but is also weighty.

जो दीस‍इ धरणिहरो णज्ज‍इ एएण वज्झ‍इ त्ति समुद्दो ।
उअहिम्मि उण वडन्ता कत्थ ग‍अ त्ति सलिले ण णज्जन्ति धरा ॥ ७-७ ॥
[ यो दृश्यतॆ धरणीधरो ज्ञायते एतेन बद्ध इति समुद्रः ।
  उदधौ पुनः पतन्तः कुत्र गता इति सलिले न ज्ञायन्ते धराः ॥]
One surmises that  a bridge is being made on the ocean when one sees a mountain in the ocean; mountains falling (one after the other) in to the ocean cannot be seen ( as they fall into the deep and wide ocean).

स‍अलमहिवेढविअडो सिहरसहस्सपडिरुद्धर‍इरहमग्गो ।
इअ तुङ्गो वि महिहरो तिमिङ्गिलस्स व‍अणे तणं व पणट्ठो ॥ ७-८ ॥
[ सकलमहीवेष्टविकटः शिखरसहस्रप्रतिरुद्धरविरथमार्गः ।
  इति तुङ्गोऽपि महीधरस्तिमिङ्गिलस्य वदने तृणमिव प्रणष्टः ॥]
The mountain which is huge enough to wrap around  the earth and which obstructs with its hundreds of peaks the path of the sun gets lost in the mouth of a  whale.

पव्व‍असिहरुच्छित्तं धाव‍इ जं जं जलं णहङ्गणहुत्तम् ।
तं तं र‍अणेहिञ् समं दीस‍इ णक्खत्तमण्डलं व पडन्तम् ॥ ७-९ ॥
[ पर्वतशिखरोत्क्षिप्तं धावति यद्यज्जलं नभोऽङ्गणाभिमुखम् ।
  तत्तद्रत्नैः समं दृश्यते नक्षत्रमण्डलमिव पतत् ॥]
The water drops flying off to the sky splashed by the falling mountains look like gems and groups of stars falling from the sky.

वाअणरवेआ‍इद्धा पिहुलवलन्तणिअ‍अओज्झरपरिक्खित्ता ।
अप्पत्त च्चिअ उअहिं भमन्ति आवत्तमण्डलेसु व सेला ॥ ७-१० ॥
[ वानरवेगाविद्धाः पृथुलवलमाननिजनिर्झरपरिक्षिप्ताः ।
  अप्राप्ता एवोदधिं भ्रमन्त्यावर्तमण्डलेष्विव शैलाः ॥]
Flung by the monkeys with force, mountains with their streams revolving around them keep rotating like whirlpools without reaching the sea.
- - - - 

No comments:

Post a Comment