Saturday, May 9, 2015

Setubandham-84

सेतुबन्धम्-८४

सङ्ख‍उलधवलकमले फुडमरग‍अहरिअवत्तभङ्गणिहाए ।
विद्दुममिलिअकिसलए उह‍अतडाबद्धसंकमम्मि णलवहे ॥ ८-९९ ॥
संचर‍इ वाणरबलं णिम‍इ विसट्टन्तमहिहरो सेउवहो ।
ओआहिअपा‍आलं सव्वत्थामगरुअं धरेइ समुद्दो ॥ ८-१०० ॥
 [ शङ्खकुलधवलकमले स्फुटमरकतहरितपत्त्रभङ्गनिघाते ।
  विद्रुममिलितकिसलये उभयतटाबद्धसंक्रमे नलपथे ॥
 सञ्चरति वानरबलं नमति विशीर्यमाणमहीधरः सेतुपथः ।
  अवगाहितपातालं सर्वस्थामगुरुकं धारयति समुद्रः ॥]
On the bridge joining the two shores lotuses look white due to proximity of conch shells; clear emeralds have struck green leaves; sprouts of trees are mixed with corals;
on such a bridge moves the army of monkeys.  At places on the bridge the mountains are giving way. The ocean bears the bridge which extends deep into the netherworld with a tremendous force.

संचालेइ णिअम्बं धारेइ उअरि तरङ्गकरपब्भारम् ।
सम्भम्मि वणगओ विअ आबद्धो सेतुसंकमम्मि समुद्दो ॥ ८-१०१ ॥
[ संचालयति नितम्बं धारयत्युपरि तरङ्गकरप्राग्भारम् ।
  स्तम्भे वनगज इवाबद्धः सेतुसंक्रमे समुद्रः ॥]
In the manner a wild elephant held on to a pole holds the pole at the top and shakes the bottom of the pole, the ocean subdued by the bridge holds on to the bridge at the top with its trunk like waves and shakes the bottom of the bridge.

उत्तिण्णा अ पवङ्गा सेलभरुव्वहणजणिअसेअतुसारा ।
धा‍उम‍इले कर‍अले पासट्टिअमहिहरोज्झरेसु धुवन्ता ॥ ८-१०२ ॥
[ उत्तीर्णाश्च प्लवङ्गाः शैलभरोद्वहनजनितस्वेदतुषाराः ।
  धातुमलिनानि करतलानि पार्श्वस्थितमहीधरझरेषु धावयन्तः ॥]
Having crossed the ocean, monkeys  who are cold with sweat produced as a result of carrying mountains wash their hands which have been soiled by mountain-ores, in the streams of nearby mountains.

पत्ता अ दहमुहाणिअणन्दणवणपा‍अवोइअवणुद्देसम् ।
अलभरणिसण्णजलहरभरमोडिअवणल‍अं सुवेलुच्छङ्गम् ॥ ८-१०३ ॥
[ प्राप्ताश्च दशमुखानीतनन्दनवनपादपोचितवनोद्देशम् ।
  जलभरनिषण्णजलधरभरमोटितवनलतं सुवेलोत्सङ्गम् ॥]
Monkeys reached the slopes of Suvela which was a fit place for planting of trees of Nandana garden brought by Ravana and where creepers were sagging due to weight of the water-laden clouds which had parked there.

सोऊण समुत्तिण्णं उअहिमविद्दविअविक्कमं क‍इसेण्णम् ।
जाओ रक्खसलोओ रक्खसणाहस्स पेलवाणत्तिअरो ॥ ८-१०४ ॥
[ श्रुत्वा समुत्तीर्णमुदधिमविद्रावितविक्रमं कपिसैन्यम् ।
  जातो राक्षसलोको राक्षसनाथस्य पेलवाज्ञप्तिकरः ॥]
People of Lanka were ready to carry out the unsteady orders of Ravana after having heard that monkeys had crossed the ocean without any hindrance.

जाव अ महोअहिअडे आवासग्गहणवावडम् क‍इसेण्णम् ।
ताव क‍अन्तेण कओ रावणसीसम्मि वामहत्थप्फंसो ॥ ८-१०५ ॥
[ यावच्च महोदधितटे आवासग्रहणव्यापृतं कपिसैन्यम् ।
  तावत्कृतान्तेन कृतो रावणशीर्षे वामहस्तस्पर्शः ]
As soon as the army of monkeys spread itself on the (Northern) shores of the ocean the God of destruction placed his left hand on the head of Ravana.

रामस्स रावणस्स अ लोआलोअन्तरालसरिसामण्णे ।
वड्डन्तणिव्व‍अन्ते पा‍आरन्तरदहा‍इअम्मि प‍आवे ॥ ८-१०६ ॥
[ रामस्य रावणस्य च लोकालोकान्तरालनिस्सामान्ये ।
  वर्धमाननिवर्तमाने प्राकारान्तरद्विधायिते प्रतापे ॥]
While the valour of Rama and RavaNa was separated by the fort of Lanka , the former shone and increased and the latter darkened and decreased in an extraordinary manner.

जा‍आ लच्छीअ समं सोहा महिअस्स सामरस्स पसण्णा ।
तिअसजणिआणुराए उत्तिण्णम्मि म‍अलच्छणम्मि व रामे ॥ ८-१०७ ॥
[ जाता लक्ष्म्या समं शोभा मथितस्य सागरस्य प्रसन्ना ।
  त्रिदशजनितानुरागे उत्तीर्णे मृगलाञ्छ्न इव रामे ॥]
While Rama crossed the ocean, the luster of the disturbed ocean became tranquil in the manner of Lakshmi’s appearance after the rising of the moon when the ocean was churned. 
इअ सिरिपवरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे अट्ट्ःअमो आसासओ ।
[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्येऽष्टम आश्वासकः ]
Thus ends the eighth chapter in the great epic, “Killing of the Ten-headed” composed by Pravarasena and created by Kalidasa.  

-      - - -

No comments:

Post a Comment