Friday, November 15, 2013

Setubandham-10

सेतुबन्धम्-१०
जलहरणिद्दा‍अन्तं पा‍अवगहणेसु सिसिरणिदा‍अन्तम् ।
स‍इ दुहिणसामल‍अं पत्ता भरगधु‍अचन्दणरसा मल‍अम् ॥ ५९ ॥
[ जलधरनिर्दावान्तं पादपगहनेषु शिशिरनिद्रायन्तम् ।
सदा दुर्दिनश्यामलतं प्राप्ता भग्नधुतचन्दनरसा मलयम् ॥]
The monkeys covered by the juice of sandal wood trees broken and shaken (by them) reached Malaya mountain, which was free from forest fires due to (constant) clouds and which made things somnolent due to cold in the dense woods.

चन्दनपा‍अणलग्गे खुडि‍उव्वेलि‍अल‍आपरिमलच्छाए ।
संदाणि‍अणिम्मोए पेच्छन्ति महाभुअ‍ङ्गवेढणमग्गे ॥ ६० ॥
[ चन्दनपादपलग्नान्खण्डितोद्वेल्लितलतापरिमलच्छायान् ।
 सन्दानितनिर्मोकान् पश्यन्ति महाभुजगवेष्टनमार्गान् ॥]
They saw the sloughs of serpents stuck which indicated the manner of serpents’ coiling and which were adhering to the sandal wood trees and which looked like crushed creepers.

सेवन्ति तीरवड्ढि‍अणि‍अ‍अभरोव्वत्तचन्दणल‍आलिद्धे ।
रम्मत्तणदिप्पवहे वणग‍अदानकडुए गिरिणईप्पवहे ॥ ६१ ॥
[ सेवन्ते तीरवर्धितनिजकभरापवृत्तचन्दनलतालीढान् ।
  रम्यतृणदीप्रपथान् वनगजदानकटून् गिरिनदीप्रवाहान् ॥]
The monkeys savour the waters of mountain streams into which the sandal wood creepers growing on the banks had dipped due to their own weight and which had become bitter due to the ichor of forest elephants and to which there led routes shining with beautiful grass.  


तो तरुणसिप्पिसंपुडदरदावि‍अजलणिहित्तमुत्ताव‍अरम् ।
पत्ता पत्तलव‍उलं ग‍अदाणसु‍अन्धिर‍अणवेलं वेलम् ॥ ६२ ॥
[ ततस्तरुणशुक्तिसंपुटदर्शितजलनिहितमुक्ताप्रकराम् ।
  प्राप्ता पत्त्रलवकुलां गजदानसुगन्धिरजोनवैलां वेलाम् ॥]
Then they reached the shores (of the ocean) where could be seen under the water tender pearl oysters slightly opened, where were Bakula trees full of leaves and which had the fragrance of stamens of tender cardamom as fragrant as the ichor of elephants.


वि‍असिअतमालणीलं पुणो पुणो चलतरङ्गपरिमट्ठम् ।
फुल्लेलावणसुर‍इ ‍उ‍अहिग‍इन्दस्स दाणलेहं व टि‍अम् ॥ ६३ ॥
[ विकसिततमालनीलां पुनः पुनश्चलतरङ्गकरपरिमृष्टाम् ।
 फुल्लैलावनसुरभिमुदधिगजेन्द्रस्य दानलेखामिव स्थिताम् ॥]
The shores looked like the ichor flow of the elephant- like ocean, dark in colour due to the flowered Tamala trees, often scratched by the trunk- like waves, having the fragrance of cardamom plants with blossoms.

फेणविसमङ्गरा‍अं विद्दुमदन्तव्वणणि‍अमुद्दच्छा‍अम् ।
मलि‍अवणकेसकुसुमं परिहुत्तसमुद्दपरिमलं व वहन्तिम् ॥ ६४ ॥
[ फेनविषमाङ्गरागां विद्रुमदन्तव्रणानीतमुखच्छायाम् ।
  मृदितवनकेशकुसुमां परिभुक्तसमुद्रपरिमलमिव वहन्तीम् ॥]
The shore looked like a lady carrying the scent of (her lover) in the form of ocean whose company she had enjoyed,  wearing the cosmetics in the form of sea foam, whose face displayed tooth bites in the form of corals and with crumpled hair and flowers in the form of forests.

सिप्पि‍उडम‍उलि‍अच्छि ल‍आहरब्भन्तरेसु परिवड्ढन्तम् ।
अणुरा‍अपरिट्ठ‍वि‍अं  आ‍अण्णन्तिं व किंणरुग्गी‍अरवम् ॥ ६५ ॥
[ शुक्तिपुटमुकुलिताक्षीं लतागृहाभ्यन्तरेषु परिवर्धमानम् ।
  अनुरागपरिस्थापितमाकर्णयन्तीमिव किन्नरोद्गीतरवम् ॥]
The sea shore looked like a lady with her eyes half closed in the form of pearl oysters listening to the music sung by Kinnaras reverberating in the interiors of bowers of creepers in the pitch appropriate to the musical ragas.


इ‍अ सिरिपवरसेणविर‍इए दशमुहवहे महाकव्वे पढुमो आसासओ समत्तो ॥
[ इति श्रीप्रवरसेनविरचिते दशमुखवधे महाकाव्ये प्रथम आश्वासकः समाप्तः ॥]
Thus comes to end the first canto in the great epic called,  “The killing of the ten-headed” composed by Pravarasena.
-- - - - 

No comments:

Post a Comment