Saturday, May 17, 2014

Setubandham-36

सेतुबन्धम्-३६

सरमुहविसमप्फलिआ णमन्तधनुकोडिविप्फुरन्तच्छाया ।
णज्ज‍इ कड्ढिज्जन्ता जीआसद्दगहिरं रसन्ति रविकराः ॥ ५-२६ ॥
[ शरमुखविषमफलिता नमद्धनुःकोटिविस्फुरच्छायाः ।
  ज्ञायते कृष्यमाणा जीवाशब्दगभीरं रसन्ति रविकराः ॥]
(When Rama bends the bow fixing the arrow), it looks like sun’s rays reflected by the tip of the arrow and having the sparkling lustre of the bent ends of the bow are roaring. [A vague exageration which the commentator struggles to explain.]

फुडजीआरवमुहलंतज्जेइ व बाणमुहजलन्तग्गिसिहम् ।
जलणिहिवहपडिउद्धं आ‍अण्णा‍अड्ढिअं विअम्म‍इ व धणुम् ॥ ५-२७ ॥
[ स्फुटजीवारवमुखरं तर्जयतीव बाणमुखज्वदग्निमुखम् ।
  जलनिधिवधप्रतिबुद्धमाकर्णाकृष्टं विजृम्भत इव धनुः ॥]
The bow stretched up to the ear looked as if it was yawning after waking up to destroy the ocean; it looked as if the bow which was making a sound due to the stretched string and whose front was emanating fire  was threatening (the ocean).

खहिअ‍अलसिट्ठसारो मुहणिद्धाविअपसारिउक्काणिवहो ।
आ‍अड्ढिज्जन्तो च्चिअ णज्ज‍इ पडिओ त्ति  सा‍अरे रामसरो ॥ ५-२८ ॥
[ क्षुभितजलशिष्टसारो मुखनिर्धावितप्रसारितोल्कानिवहः ।
  आकृष्यमाण एव ज्ञायते पतित इति सागरे रामशरः ॥]
It can be known that the arrow has fallen into the ocean just by the fact that the waters of the ocean are in a tumult and that a stream of sparks is emanating from the tip of the arrow.

धुअविज्जुपिङ्गला‍इं सरमुहणिग्गिण्णहुअवहपलित्ता‍इम् ।
उप्पाअलोअणाईञ् फुट्टन्ति दिसामुहाण घणविन्दाइम् ॥ ५-२९ ॥
[ धुतविद्युत्पिङ्गलानि शरमुखनिगीर्णहुवहप्रदीप्तानि ।
  उत्पातलोचनानीव स्फुटन्ति दिङ्मुखानां घनवृन्दानि ॥]
The groups of clouds in the (four) directions which burst into view with reddish brown lightening  and lit by the fire emanating from the tip of the arrow looked like eyes of the (impending) catastrophe.

तो मुहरहसा‍अड्ढिअधणुवट्ठप्फुलिअबहलधूमुप्पीडम् ।
मु‍अ‍इ मुहणिग्ग‍आणलसिहासमोलुग्गसूरकिरणं बाणम् ॥ ५-३० ॥
[ ततो भुजरभसाकृष्टधनुःपृष्टस्फुटितबहलधूमोत्पीडम् ।
  मुञ्चति मुखनिर्गतानलशिखासमवरुग्णसूरकिरणं बाणम् ॥]
Then (Rama) launches the arrow, from the tip of which, fire emanates shaming the rays of the sun and which is enveloped by dense smoke bursting forth from the back of the bow stretched by the sudden movement of the shoulder

सो जलिऊण णह‍अले सलिलद्धत्थमिअहुअवहाअम्बमुहो ।
पढमोइण्णदिण‍अरो दीहो दिह‍ओ व्व आ‍अरम्मि णिवडिओ ॥ ५-३१ ॥
[ स ज्वलित्वा नभस्तले सलिलार्धास्तमितहुतवहाताम्रमुखः ।
  प्रथमावतीर्णदिनकरो दीर्घो दिवस इव सागरे निपतितः ॥]
The arrow, with its tip slightly coppery due to the fire as it partially dropped into the waters fell into the ocean like a long day with the sun having first set.

ग‍अणे विज्जुणिहा‍ओ ख‍अन्तकालाणलो समुद्दुच्छङ्गे ।
महिअम्पो पा‍आले होइ पडन्तपडिअ ट्ठिओ रामसरो ॥ ५-३२ ॥
[ गगने विद्युन्निघातः क्षयान्तकालानलः समुद्रोत्सङ्गे ।
  महीकम्पः पाताले भवति पतन्पतितः स्थितो रामशरः ॥]
Rama’s arrow as it falls acts like a lightning strike in the sky, like the fire of Pralaya in the ocean and like an earthquake in the netherworld.

तस्स अ मग्गालग्गा अ‍इन्ति णिद्धूमजलण‍अम्बच्छाया ।
उअहिं भाणणिहा‍आ अद्धत्थमिअस्स दिण‍अरस्स व किरणा ॥ ५-३३ ॥
[ तस्य च मार्गालग्ना आयान्ति निर्धूमज्वलनाताम्रच्छायाः ।
  उदधिं बाणनिघाता अर्धास्तमितस्य दिनकरस्येव किरणाः ॥]
Smokeless coppery sparks generated in its path due to the force of the arrow enter the ocean like the rays of the half-set sun.

णवरि अ सर्णिब्भिण्णो बल‍आमुहविहुअकेसरसडुग्घाओ ।
उद्धा‍इओ रसन्तो वीसत्थपसुत्तकेसरि व्व समुद्दो ॥ ५-३४ ॥
[ अनन्तरं शरनिर्भिन्नो वडवामुखविद्युतकेसरशटोद्धातः ।
  उद्धावितो रसन् विश्वस्तप्रसुप्तकेसरीव समुद्रः ॥]
Then the ocean hit by the arrow burst forth with roar like a fearless sleeping lion along with the sub-oceanic fire as its manes.

दूराइद्धणिअत्ते समुहाग‍अबहलसरणिहा‍अक्खुडिए ।
दोहाइज्ज‍इ व णहं टङ्कच्छेअरहसुट्ठिअम्मि समुद्दे ॥ ५-३५ ॥
[ दूराविद्धनिवृत्ते संमुखागतबहलशरनिघातोत्खण्डिते ।
  द्विधा क्रियत इव नभष्टङ्कच्छेदरभसोत्थिते समुद्रे ॥]

 The sky seemed to be split asunder by the sheet of oceanic water that rose high and returned as the ocean was hit by the heavy blow of the arrow like it would if hit by a hatchet.
- - - -  

No comments:

Post a Comment