Saturday, January 10, 2015

Setubandham-67

सेतुबन्धम्-६७

खुहिअसमुद्दाहिमुहा तंसट्टिअमहिहरोसरन्तक्खलिआ ।
करिम‍अरबद्धलक्खा करिम‍अरपडिच्छिआ पडन्ति ग‍इन्दा ॥ ७-५४ ॥
[ क्षुभितसमुद्राभिमुखाः तिर्यक्स्थितमहीधरापसरत्स्खलिताः ।
  करिमकरबद्धलक्ष्याः करिमकरप्रतीष्टाः पतन्ति गजेन्द्राः ॥]
Great elephants, which have slipped out of mountains kept aside for being thrown, fall facing the agitated ocean intently looking at the sea crocodiles who in turn are eagerly looking forward to a fight.

ण वि तह पव‍आविद्धा विअडणिअम्बगरुआ रसा‍अलमूलम् ।
जह उच्छलिउद्धा‍इअसलिलभरोवाहिआ अ‍इन्ति महिहरा ॥ ७-५५ ॥
[ नापि तथा प्लवगाविद्धा विकटनितम्बगुरुका रसातलमूलम् ।
  यथा उच्छलितोद्धावितसलिलभरापवाहिता आयान्ति महीधराः ॥]
The mountains reach the netherworld not so much due to their being thrown by the monkeys as due to the force of weight of the waters (of streams in the mountains) which are thrown up and carried off.


उत्थङ्गिअदुमणिवहा गिरिघा‍उव्वत्तमुच्छिअमहामच्छा ।
वेलासेलक्खलिआ उद्धं भिज्जन्ति उअहिजलकल्लोला ॥ ७-५६ ॥
[ उत्तम्भितद्रुमनिवहा गिरिघातोद्वृत्तमूर्छितमहामत्स्याः ।
  वेलाशैलस्खलिता ऊर्ध्वं भिद्यन्ते उदधिजलकल्लोलाः ॥]
Waves of the ocean break against the mountains on the shore and prop up the trees while the whales get upturned due to the falling mountains.

अद्धत्थमिअविसण्ठुलग‍अजूहारूढसिहरविहलस्स णहम् ।
जीअं व झत्ति णज्ज‍इ गिरिस्स कुहराहि उग्ग‍अं सुरमिहुणम् ॥ ७-५७ ॥
[ अर्धास्तमितविसंष्ठुलगजयूथारूढशिखरविह्वलस्य नभः ।
  जीव इव झटिति ज्ञायते गिरेः कुहरादुद्गतं सुरमिथुनम् ॥]
A divine couple agitated by a herd of elephants which has come up to the peak of the half sunk mountain jumps to the sky from the cave of the mountain and it looks as if the soul-breath of the mountain is leaving it.

धरिआ भुएहि सेला सेलेहि दुमा दुमेहि घणसंघा‍आ ।
ण वि णज्ज‍इ किं पव‍आ सेवं बन्धन्ति ओ मिणेन्ति णहजलम् ॥ ७-५८ ॥
[ धृता भुजैः शैलाः शैलैर्द्रुमा द्रुमैर्घनसंघाताः ।
  नापिज्ञायते किं प्लवगाः सेतुं बध्नन्ति उत मिन्वन्ति नभस्तलम् ॥]
Monkeyd hold the mountains over their shoulders; mountains carry trees; trees hold the cluster of clouds. It is not clear whether monkeys are building the bridge or measuring the sky.

रहसविसज्जिएकमेक्का वलन्तधुअपडिअमणिसिला सा‍अरम्मि णिवडन्ति ध्रणिहा‍आ मलिहमहाभुअंगभग्गप्फणोअरोसरिअसंपुडं रसा‍अलं दुम्मेन्ति धरणिहा‍आ ।
णासा अं जलं सा‍अरस्स चुण्णिअमणोसिला‍अडपडन्तसेलसंदारुणं
फलन्तं दरिअणिसा‍अरेन्दहीरन्तजाण‍ई वाहणिब्भरपुलोइअस्स किरदारुणं फलं तम् ॥ ७-५९ ॥
[ रभसविसृष्टेकैके वलद्धुतपतितमणिशिलाः सागरे निपतन्ति धरनिघाता मृदितमहाभुजङ्गभग्नफणोदरापसृतसंपुटं रसातलं दुन्वन्ति धरणिघाताः ।
नश्यति यज्जलं सागरस्य चूर्णितमनःशिलातटपतच्छेलस्यन्दारुणं
फलदृप्तनिशाचलेन्द्रह्रियमाणजानकीबाष्पनिर्भरप्रलोकितस्य किल दारुणं फलं तत् ॥]
Groups of mountains thrown with force and from which rotating and trembling precious stones are dropping down  fall into the ocean one by one. The striking of the earth causes anguish in the netherworld with the mouth of the Sesha serpent split open due to the disturbance on its hood. The water of the ocean has become reddish due to the minerals (on the mountain) getting pulverized and is decaying. This is the result of not attending to Sita while Ravana who was proud of his success was carrying her away while she looked (down) with tears flowing.   

सेलसिलाह‍आ समुद्दोअरे मणीणं
चुण्णिज्जन्ति वित्थरा र‍अणगामणीणम् ।
भर‍इ णहङ्गणं अणिव्विण्णमेहलाणं
हंस‍उलावलीण वणरा‍इमेहलाणम् ॥ ७-६० ॥
[ शैलशिलाहताः समुद्रोदरे मणीनां
  चूर्ण्यन्ते विस्तारा रत्नग्रामणीनाम् ।
  भ्रियते नभोऽङ्गणमनिर्विण्णमेघलानं
  हंसकुलावलीनां वनराजिमेखलानाम् ॥]

Hit by the falling mountains, precious gems spread over large areas inside the ocean are getting pulverized. The sky which receives pleasant clouds carries a string of cranes which form a beautiful girdle to the forest (on the raised mountain).
- - - - 

No comments:

Post a Comment