Saturday, June 23, 2012

The World of Valmiki-29

The World of Valmiki-29
Code of conduct:
Bharata takes vows in front of Kausalya
प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तम् यस्यार्योऽनुमते गतः ॥२/७५/२१॥
May the person with whose concurrence the noble Rama went on exile become a servant of the lowliest, may suffer the consequences of a person who answers calls of nature facing the sun and that of a person who kicks a sleeping cow. (The repetitive phrase "
यस्यार्योऽनुमते गतः " is not translated in the following.)

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।
अधर्मो योऽस्य सोऽस्यास्तुयस्यार्योऽनुमते गतः 
Let him get the sins of a person who after having got done a great job by a servant deprives him of his wealth.
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।यस्यार्योऽनुमते गतः
ततस्तं द्रुह्यतां पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who hates a king who protects all like his sons.
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।
अधर्मो यस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥
Let him get the sins of a king who despite getting one sixth of the produce from subjects does not protect them.
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a performer of sacrifice who after promising adequate dakshina for the ascetics during the sacrifice reneges on his promise.
हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत् सतां धर्मं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who does not follow the code of combat in a battle where elephants, horses, chariots are taking part.
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let him get the sins of a bad person who forgets all the intricate meanings of scriptures told with effort by a scholar. 
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who shows disrespect to elders and partakes of sweetened milk, rice cooked with sesame seeds and goat's meat (without offering to divinities).
गाश्च स्पृशतु पादेन गुरून् परिवदेत् स्वयम् ।
मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥
Let him touch cows by feet, let him complain about elders and act treacherously with friends.
विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let that bad person publicize some complaint told in private.
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥
Let him be hated, a non-doer, ungrateful, shameless and one who has abandoned the soul.
पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥
When surrounded by wife, children and servants at home, let him consume sweets alone.
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः ॥
Let him die childless and without performing due householders' duties on account of not getting a suitable wife.
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sin associated with the killing of royals, women, children and the elderly and the sin associated with abandoning a servant.
लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयात् भृत्यान् यस्यार्योऽनुमते गतः ॥
Let him support servants by selling lac, honey, meat, metals and poison.(Dealing with these items is considered lowly.)
संग्रामे समुपोढे स्म शत्रुपक्षभयंकरे ।
पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥
Let him get killed while fleeing from a raging battle which has created fears in the enemy.
कपालपाणिः पृथिवीमटतां चीरसंवृतः ।
भिक्षमाणो यथोन्मत्तः यस्यार्योऽनुमते गतः ॥
Let him roam begging, holding a skull in hand, clad in bark like a mad man.
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
कामक्रोधाभिभूतश्च यस्यार्योऽनुमते गतः ॥
Having been conquered by lust and anger, let him daily indulge in women and gambling.
मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥
Let him not be interested in pious acts and let him indulge in impious acts, bestowing favours on the undeserved.
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥
Let him get the sin of a person who is asleep during sun-rise and sun set.
यदग्निदायके पापं यत्पापं गुरुतल्पगे ।
मित्रद्रोहे च यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who does acts of arson, who sleeps with the wife of a teacher and who acts ungrateful to a friend.
देवतानां पितॄणां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥
Let him not serve the Gods, parents and departed ancestors.
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां वितथं कुर्यात् यस्यार्योऽनुमते गतः ॥
Let him disappoint those seeking favours and money looking up to him in the hope of fulfillment.
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः ।
राज्ञोऽभीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥
Let him daily spend time in deception being a backbiter and an impure person un- afraid of the king and always conducting himself in an unrighteous manner.
ऋतुस्नातां सतीं भार्यां ऋतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let him not satisfy his wife who comes to him taking bath after the monthly periods
धर्मदारान् परित्यज्य परदारान्निषेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥
Having abandoned interest in dharma and being foolish, let him neglect his lawful wives and indulge in enjoying others' women.
पानीयदूषके पापं तथैव विषदायके ।
यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥
Let him get the sins that are attached to one who poisons drinking water and one who administers poison.
ब्राह्मणायोद्यताम् पूजां विहन्तु कलुषेन्द्रियः ।
बालवत्साम् च गां दोग्धु यस्यार्योऽनुमते गतः ॥
Let him, who has a polluted mind come in the way of honoring a Brahmin and let him milk a cow having a tender calf.
तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् ।
लभते तस्य यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who despite water being available deceitfully denies it to a thirsty person.
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥
Let him get the sin that is attached to a person who being partial to one side, keeps quiet when people are quarreling.
- - - -

No comments:

Post a Comment