Saturday, August 30, 2014

Setubandham-48

सेतुबन्धम्-४८

कड्ढिज्जन्ति समन्ता बिसमुव्वत्तन्तधवलकसणच्छाया ।
महिहरमूलालग्गा रसा‍अलद्धपडिघोलिरा भुअ‍इन्दा ॥ ६-५१ ॥
[ कृष्यन्ते समन्ताद्विषमोद्वर्तमानधवलकृष्णच्छायाः ।
  महीधरमूलालग्ना रसातलार्धप्रतिघूर्णनशीला भुजगेन्द्राः ॥]
Large snakes which are a mixture of black and white, which are being dragged allround (by the monkeys), which are holding on to the bottom of mountains and which are shaking their tail side of the body are being pulled (by the monkeys).

गल‍इ सरसं पि कुसुमं वा‍इ अणालिद्धबन्धणं पि किसल‍अम् ।
रहसुम्मूलिअमहिहरभ‍अविवला‍अवणदेव‍आण ल‍आणम् ॥ ६-५२ ॥
[ गलति सरसमपि कुसुमं वात्यनालीढबन्धनमपि किसलयम् ।
  रभसोन्मूलितमहीधरभयविपलायितवनदेवतानां लतानाम् ॥]
Due to the speed of the mountains being pulled the Goddesses of flora desert the mountains out of fear and as if in remorse juicy flowers and sprouts even though untouched at their stalk fall down from the creepers.

उक्खिप्पन्ति जं दिसासुं धरासमत्ता
तेण खणेण णज्ज‍इ वसुंधरा समत्ता ।
कीर‍इ महिहरेहि ग‍अणं दिसाल‍आणं
वड्ढ‍इ जल‍असिहरप‍उणं दिसाल‍आणम् ॥ ६-५३ ॥
[ उत्क्षिप्यन्ते यद्दिशासु धरा समस्ताः
  तेन क्षणेन ज्ञायते वसुन्धरा समाप्ता ।
  क्रियते महीधरैर्गगनं द्विशालमानं
  वर्धते जलदशिखरप्रगुणं दिशालतानाम् ॥]
 In whichever direction entire mountains are pulled up, in that direction the ground appears empty; in that direction the sky looks as if lengthened to twice the legth of a sal tree  and the the  peak like clouds of creeper like directions appear to grow. (A weird imagination!)  

एकेक्केण अ सेलं कर‍अलजुअलधरिअं तुलन्तेण क‍अम् ।
अद्धत्थमिअं च णहं अद्भुग्धाडिअरसा‍अलं च महिअलम् ॥ ६-५४ ॥
[ एकेकैन च शैलं करतलयुगधृतं तुलयता कृतम् ।
  अर्धास्तमितं च नभोऽर्धोध्घाटितरसातलं च महीतलम् ॥]
While monkeys pulled up mountains one in each hand balancing both, half of the sky got covered and half of the netherworld uncovered.

सेलणिअम्बालग्गा पविरलण‍इमग्गपा‍अडतडच्छेआ ।
भुअ‍इन्दप्फणिधरिआ णहं विलग्गन्ति मेइणिअलद्धन्ता ॥ ६-५५ ॥
[ शैलनितम्बालग्नाः प्रविरलनदीमार्गतटच्छेदाः ।
  भुजगेन्द्रफणधृता नभो विलगन्ति मेदिनीतटार्धान्ताः ॥]
Parts of the earth which are stuck to the slopes of mountains, where rivers are getting split into sparse streams and which are being supported by the hood of the Chief of serpents are clinging to the sky.

धरणिहरेण अ चलिअं चलिअकंदरेण
पुट्ट‍इ ग‍अ‍उलं अणालिद्धकं दरेण ।
गिरिसिहरा‍इ सरसहरिआलवङ्किआ‍इं
समविसमं णमन्ति हरिआलवङ्किआ‍इम् ॥ ६-५६ ॥
[ धरणिधरेण च चलितं चलितकंदरेण
  स्फुटति गजकुलमनालीढकं दरेण ।
  गिरिशिखराणि सरसहरितालपङ्किलानि
  समविषमं नमन्ति हरिजालवक्रितानि ॥]

Mountains move along with their caves; herds of elephants get separated half way while drinking water; peaks of mountains which are muddy with flow of orpiment (a mineral) and are crushed by the group of monkeys bend low unevenly.
- - - -  

Friday, August 22, 2014

Setubandham-47

सेतुबन्धम्-४७

उव्वेल्ल‍इ व णिरा‍अं पासल्लन्तेसु सिहरपडिमुच्चन्तम् ।
उक्खिप्पन्तॆसु पुणॊ संवेल्लिज्ज‍इ व महिहरेसु णह‍अलम् ॥ ६-४१ ॥
[ उद्वेल्ल्यत इव निरायतं पार्श्वायितेषु शिखरप्रतिमुच्यमानम् ।
  उत्क्षिप्यमाणेषु पुनः संव्रियत इव महीधरेषु नभस्तलम् ॥]
The sky becomes bright in places vacated by the peaks of mountains while they are being displaced; It again gets covered by the mountains while they are being thrown up.

 उम्मूलेन्ति पवंगा भुअसिहरारुहणणिच्चलपरिग्गहिए ।
कड‍आवडणत्थङ्घिअविसमविवत्तविवरम्मुहा धरणिहरे ॥ ६-४२ ॥
[ उन्मूलयन्ति प्लवगा भुजशिखरारोहणनिश्चलपरिगृहीतान् ।
  कटकापतनोत्तम्भितविषमविवृतविपराङ्मुखा धरणिधरान् ॥]
Monkeys pull up the mountains raising and holding them firm on shoulders while they turn their heads away to avoid the falling pieces from the load.

हरिभुजकड्डिअमुक्का भुअङ्गदढवेढणावलम्बणधरिआ ।
भिज्जन्ता वि महिअले ओअल्लन्ति ण पडन्ति चन्दनविडवा ॥ ६-४३ ॥
[ हरिभुजकृष्टमुक्ता भुजङ्गदृढवेष्टनावलम्बनधृताः ।
  भिद्यमाना अपि महीतलेऽवनमन्ति न पतन्ति चन्दनविटपाः ॥]
Sandal wood trees which are firmly gripped by the serpents coiled around them bend low but do not fall down although pulled by monkeys.

पडिसम‍इ णहणिबद्धो चिरेण भरिअब्भणा‍अगम्भीर‍अरो ।
हरिभुअविक्कमपिसुणो अ‍अण्डभज्जन्तधरणिहरणिग्घोसो ॥ ६-४४ ॥
[ प्रतिशाम्यति नभोनिभद्धश्चिरेण भृताभ्रनादगम्भीरतरः ।
  हरिभुजविक्रमपिशुनोऽकाण्डभज्यमानधरणिधरनिर्घोषः ॥]
The sound of mountains breaking up suddenly reverberating in the sky which sounds deeper than the rumbling of clouds dies slowly indicating the strength of monkeys.

पासल्लन्ति महिहरा जत्तोहुत्ता पवंगमभुअक्खित्ता ।
धुव्वन्तधाउअम्बा तत्तोहुत्ता वलन्ति सरिआसॊत्ता ॥ ६-४५ ॥
[ पार्श्वायन्ते महीधरा यतोऽभिमुखाः प्लवङ्गमभुजक्षिप्ताः।
  धाव्यमानधात्वाताम्राणि ततोऽभिमुखानि वलन्ति सरित्स्रोतांसि ॥]
In whichever direction the mountains, lifted up by the monkeys slope, the streams flowing from them, slightly reddish due to the flowing metallic ores, slope in the same direction.

दीसन्ति पव‍अवलिआ आवत्तेसु व महोअहिस्स वलन्ता ।
सरिआण घडिअपत्थिअवलन्तसलिलवल‍अन्तरेसु महिहरा ॥ ६-४६ ॥
[ दृश्यन्ते प्लवगवलिता आवर्तेष्विव महोदधेर्वलन्तः ।
  सरितां घटितप्रस्थितवलमानसलिलवलयान्तरेषु महीधराः ॥]
Mountains which are being spun(rotated) by the monkeys in the ocean come together, move away, turn and look as if in whirlpools of streams.

म‍अरन्दगरुअवक्खं पासोअल्लन्तवणलआविच्छूढम् ।
ण मुअ‍इ कुसुमग्गोच्छं आसाइअमहुरसं पि महुअरमिहुणम् ॥ ६-४७ ॥
[ मकरन्दगुरुकपक्षं पार्श्वायमानवनलताविक्षिप्तम् ।
  न मुञ्चति कुसुमगुच्छमास्वादितमधुरसमपि मधुकरमिथुनम् ॥]
A pair of  bees with their wings heavy does not leave the flower-bush although it had been separated from the bending creeper and although it had drunk the nectar of the flower.

उप्पुअसुरहिगन्धमअरन्दरञ्जिआआ‍इम्
ठिअपरिलेन्तभमरभमरोअरञ्जिआ‍इम् ।
कमलवणा‍इञ् सूरपरिमासविअसिआ‍इं
उच्छलिए सराण सलिलम्मि विअसिआ‍इम् ॥ ६-४८ ॥
[ उत्प्लुतसुरभिगन्धमकरन्दरञ्जितानि
  स्थितपरिलीयमानभ्रमद्भ्रमरोदराञ्जितानि ।
  कमलवनानि सूर्यपरिमर्षविकसितानि
  उच्छलिते सरसां सलिले वियच्छ्रितानि ॥]
With the waters of (mountain)streams jerked up, the lotus clusters in them are also tossed to the sky which are colored by the fragrant filaments of lotuses and darkened by the bees which are staying put in the lotuses.

दढसंदाणिअमूला  वलन्ति वाणरभुआलम्बिअसिहरा ।
रोसुप्पित्थभुअंगमविसमुद्धफणापणोल्लिआ धरणिहरा ॥ ६-४९ ॥
[ दृढसंदानितमूला वलन्ति वानरभुजावलम्बितशिखराः ।
  रोषोद्विग्नभुजङ्गमविषमोर्ध्वफणाप्रणोदिता धरणीधराः ॥]
Mountains, firmly cut asunder (by the monkeys) at their roots and whose peaks are being held up on shoulders by the monkeys fall down impelled by the angry snakes (on the mountains) with their hoods held up.

सरिआ सरन्तपवहा अण्णोण्णमहाण‍इप्पवह पह्लत्था ।
खोहिअपङ्कख‍उरा वलन्तसेलवलिआ मुहुत्तं बूढा ॥ ६-५० ॥
[ सरितः सरत्प्रवाहा अन्योन्यमहानदीप्रवाहपर्यस्ताः ।
  क्षोभितपङ्ककलुषा वलमानशैलवलिता मुहूर्तं व्यूढाः ॥]
The streams of rivers, with their waters getting muddied due to the agitation, get mutually entangled for a short period as the monkeys swing the mountains from one side to the other.
- - - -

Saturday, August 9, 2014

Setubandham-46

सेतुबन्धम्-४६

वच्छुत्तङ्घिअकडवा तो ते कड‍अपडिअट्टलिअवच्छ‍अडा ।
सेलेसु सेलगरुआ पव‍आ पवएसु महिहरा अ पहुत्ता ॥ ६-३१ ॥
[ वक्ष‍उत्तम्भितकटकास्ततस्ते कटकप्रतिघृष्टवक्षस्तटाः ।
  शैलेषु शैलगुरवः प्लवगाः प्लवगेषु महीधराश्च प्रभूताः ॥]
Monkeys raised the ridges of mountains with their chests and monkeys chests were rubbed against by the ridges of mountains. Monkeys which were as hefty as rocks looked numerous among rocks and rocks looked as numerous as monkeys. ( Monkeys and rocks were seen in equal number and in size.)

पव‍अभुअणोल्लिआणिअमहिहरपडिपेल्लणोण‍उण्णाविसमा ।
जा‍आ पलोट्टिओअहिवारंवारभरिआ महिअलद्धन्ता ॥ ६-३२ ॥
[ प्लवगभुजनोदितानीतमहीधरप्रतिप्रेरणावनतोन्नतविषमाः ।
  जाता प्रलुठितोदधिवारंवारभृता महीतलार्धान्ताः ॥]
As the monkeys repeatedly pushed and brought the rocks (near the ocean), the ground below the rock which had become uneven was filled up by the ocean repeatedly.

विसहिअवज्जप्पहरा उक्खम्भन्ति ख‍अमारुअपडिक्खम्भा ।
अगणिअवराहणिहसा पल‍अजलुत्थङ्घपव्वला धरणिहरा ॥ ६-३३ ॥
[ विषोढवज्रप्रहारा उत्खायन्ते क्षयमारुतप्रतिस्तम्भाः ।
  अगणितवराहनिघर्षाः प्रलयजलोत्थम्भप्रबला धरणीधराः ॥]
Mountains which had borne the striking of Indra’s bolt, which were capable of obstructing the winds of Pralaya, which were scratched by the Great Boar innumerable times and which were strong enough to raise Pralaya waters were being dug out.

जलओवट्ठविमुक्का अणन्तरोइण्णसर‍अवन्थावडिआ ।
एक्कक्खेवुग्गाहिअदरवसुआ‍अविस‍आ विसट्टन्ति गिरी ॥ ६-३४ ॥
[ जलदाववृष्टविमुक्ता अनन्तरावतीर्णशरत्पथावपतिताः ।
  एकक्षेपोद्ग्राहितदरशुष्कविशदा विसीर्यन्ति गिरयः ॥]
Rained upon in rainy season and then exposed to the autumn mountains lifted upon by monkeys at one stroke break into pieces.

विहुणन्ति विहुव्वन्ता वलेन्ति सेला पवंगमवलिज्जन्ता ।
णामेन्ति नाम्यमाना उक्खिपान्ता अ उक्खिवेन्ति महिअलम् ॥ ६-३५ ॥
[ विधूनयन्ति विधूयमाना वलयन्ति शैलाः प्लवंगमवल्यमानाः ।
नमयन्ति नाम्यमाना उत्क्षिप्यमाणाश्चोत्क्षिपयन्ति महीतलम् ॥]
Mountains shaken by monkeys shake the ground; turned by the monkeys turn the ground; bent by the monkeys bend the ground; pulled by the monkeys pull the ground.

दलिअमहिवेढसिढिला मूलालग्गभुअ‍इन्दकड्ढिज्जन्ता ।
संचालिज्जन्त च्चिअ अ‍इन्ति गरुआ रसा‍अलं धरणिहरा ॥ ६-३६ ॥
[ दलितमहीवेष्टशिथिला मूलालग्नभुजगेन्द्रकृष्यमाणाः ।
  संचाल्यमाना एवायान्ति गुरवो रसातलं धरणिधराः ॥]
Heavy mountains with their bonding to the ground loosened by the pull (exerted by the monkeys) and pulled at their roots by the snakes (which bear the weight of the mountains) fall into the nether-world.

णवपल्लवसच्छा‍आ जलओअरसिसिरमारुअवि‍इज्जन्ता ।
वा‍अन्ति तक्खणुक्ख‍अहरिहत्थुक्खित्तभेम्मला मल‍अदुमा ॥ ६-३७ ॥
[ नवपल्लवसच्छाया जलदोदरशिशिरमारुतवीज्यमानाः ।
  वायन्ति तत्क्षणोत्खातहरिहस्तोत्क्षिप्तविह्वला मलयद्रुमाः ॥]
Trees of Malaya mountain having the lustre of new shoots and fanned by the winds emanating from the bowels of clouds are getting dried up distressed by the act of being pulling out suddenly by the monkeys.

कम्पिज्जन्तधराहरसिहरसमा‍इड्ढजलधररवोद्विग्ना ।
ग‍असुहवत्तणिसण्णा वेव‍इ हंसी सहस्सवत्तणिसण्णा ॥ ६-३८ ॥
[ कम्प्यमानधराधरशिखरसमाविद्धजलधररवोद्विग्ना ।
  गतसुखपात्रनिःसंज्ञा वेपते हंसी सहस्रपत्रनिषण्णा ॥]
Female swan sitting on a lotus (in a pond) trembles not knowing the whereabouts of her departed mate agitated by the sounds of the clouds getting pierced by the shaking peaks of mountains.[ The commentator suggests other meanings with हंसी meaning “earth” and “ a prostitute”. But those meanings appear remote.]


पवओवऊढकड्ढिअसेलब्भन्तरभमन्तविसमक्खलिआ ।
गहिरं रसन्ति वित्थ‍अवच्छत्थलरुद्धणिग्गमा ण‍इसोत्ता ॥ ६-३९ ॥
[ प्लवगोपगूढकृष्टशैलाभ्यन्तरभ्रमद्विषमस्खलितानि ।
  गम्भीरं रसन्ति विस्तृतवक्षःस्थलरुद्धनिर्गमानि नदीस्रोतांसि ॥]
Streams of rivers roar having been obstructed by the wide chests of monkeys while they pull and clasp rocks causing the streams to wander around (finding a way out) and stumble.

अद्धुक्खित्तपसिढिले अद्धवहभुअंगकड्ढिअद्धत्थमिए ।
उम्मूलेन्ति रसा‍अलपङ्कक्खुत्तसरिआमुहे धरणिहरे ॥ ६-४० ॥
[ अर्धोत्क्षिप्तप्रशिथिलानर्धपथभुजङ्गकृष्टार्धास्तमितान् ।
  उन्मूलयन्ति रसातलपङ्कमग्नसरिन्मुखान्धरणीधरान् ॥]

 Monkeys pull out mountains which come loose after being pulled partially while the remaining part is pulled back by the serpents bearing the mountains and while estuaries of rivers get stuck in the morass of the nether world. [ A weird exaggeration.] 
- - - -