Saturday, June 30, 2012

The World of Valmiki-30

The World of Valmiki-30
5. Nature

Trees and plants
(Note:  No attempt is made to provide common English or botanical names for the names of trees and plants except for the very well known like mango,plantain etc.)

शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम् ।१//१७॥
(Ayodhya is) rich in rice and has water as sweet as sugar-cane juice.

धवाश्वकर्णककुभैः बिल्वतिन्दुकपाटलैः ।
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् ॥१/२४/१५-१६॥
Which is this terrible forest full of trees such as dhava,asvakarna,bilva,tinduka and badari?
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।
तूलाजिनसमस्पर्शाः मार्गे मम सह त्वया ॥२/३०/१२॥
When you are with me, blades of kusa grass, kasa shrub, and other thorny trees will be as soft as cotton and deerskin to touch.

तन्मा दहेत् वेणुमिवात्मपुष्पम् ।२/३८/७॥
That may burn me like the flowers of bamboo kill the bamboo.

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।२/५२/६८॥
I will go with matted hair. Bring me the sap of nyagrodha(banyan) tree

सल्लकीबदरीमिश्रं रम्यं वंशैश्च यामुनैः ।२/५५/८॥
(the forest) made beautiful by sallaki and badari trees and bamboo grass found along Yamuna river. 

ततो वैतसशाखाश्च जंबुशाखाश्च वीर्यवान् ।
चकार लक्ष्मणः छित्त्वा सीतायाः सुखमासनम् ॥२/५५/१५॥
Lakshmana prepared a comfortable seat for Sita from cut cane and jambu tree branches.

आदीप्तानिव वैदेहि सर्वतः पुष्पितान् नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ।
पश्य भल्लातकान् बिल्वान् नरैरनुपसेवितान् ॥२/५६/५७॥
Look at the kimsuka trees which look as if lighted up with the blossoms all around at the end of winter. See the bhallataka and bilva trees unexploited by humans.

तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ ।
उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ।२/७१/१२॥
After staying in the beautiful forest, he went in the western direction to the garden of Ujjihaana (a town) where there were priyaka trees.

तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषिताः ॥२/९१/३०॥
There were fruit-laden trees of Bilva, Kapittha, Panasa (Jack fruit), Amalaka and mango.

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा बिभीतकाः ।
अश्वथाः नर्तकाश्चासन् भरद्वाजस्य शासनात् ॥
ततः सरलतालाश्च तिलकाः नक्तमालकाः ।
प्रहृष्टास्तत्र संपेतुः कुब्जा भूत्वाथवामनाः ॥
शिंशुपामलकीजंब्वो याश्चान्याः काननेषु ताः ।
मालतीमल्लिकाजातिर्याश्चान्ये कानने लताः ।
प्रमदाविग्रहम् कृत्वा भरद्वाजाश्रमेऽवसन् ॥२/९१/४८-५०॥
On the orders of Bharadwaja, Bilva trees became percussionists, Bibhitaka trees became cymbol-players, Asvattha trees became dancers. Then Sarala, Tala,Tilaka, Naktamalaka trees joyfully assumed the form of dwarfs and hunchbacks. Other forest trees such as Simsupa,Amalaki, Jambu and creepers like Malati,Mallika,Jati assumed the form of women and lived in the hermitage of Bharadwaja.

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैः धवैः ।
अङ्कोलैः भव्यतिनिशैः बिल्वतिन्दुकवेणुभिः ॥
काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा ।
बदर्यामलकैर्नीपैः वेत्रधन्वनबीजकैः ॥२/९४/-९॥
(This hill abounds in ) trees such as mango, Jambu,Asana,Lodhra,Priyala, Panasa(Jack), Dhava, Ankola, Tinisha, Bilva, Tinduka, Kashmari, Arishta,Varana, Madhuka, Tilaka, Badari, Amalaka,Nipa, Vetra, Dhanvana, Bijaka.

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभालक्ष्म्या भ्राजमानाः सहस्रशः ॥२/९४/२१॥
In the night thousands of medicinal plants glow on the hill like flames of fire due to self-luminescence.

कुष्ठस्थगरपुन्नागभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलैर्युतान् ॥ २/९४/२४॥
Look at the beds of lovers made of lotus petals and lined with Kushta, Sthagara, Punnaga, Bhurjapatra leaves.

स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते ।३/११/३८॥
(The hermitage of Agastya's brother) is on a level ground adorned by a forest of Pippali trees.

नीवारान् पनसान् सालान् वञ्जुलान् तिनिशान्स्तथा ।
चिरिबिल्वान् मधूकान्श्च बिल्वानपि च तिन्दुकान् ॥३/११/७४॥
(Rama saw) trees such as Nivara, Panasa(Jack), Sala, Vanjula, Tinisha, Chiribilva, Madhuka, Bilva and Tinduka.

एतदालक्ष्यते वीर मधूकानां महावनम् ।३/१३/२१॥
The great forest of Madhuka trees can be seen here.

सालैस्तालैस्तमालैश्च खर्जूरैः पनसैर्द्रुमैः ।
नीवारैस्तिनिशैश्चैव पुन्नागैश्चोपशोभिताः ॥
चूतैरशोकैस्तिलकैः केतकैरपि चंपकैः ।
पुष्पगुल्मलतोपेतैः तैस्तैस्तरुभिरावृताः ।
स्यन्दनैश्चन्दनैर्नीपैः पर्णासैर्लकुचैरपि ।
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥३/१५/१६-१८॥
( THe hills are adorned by) trees such as Sala,Tala, Tamala, Kharjura, Panasa(Jack),Nivara, Tinisha, Punnaga, Chuta(mango), Asoka, Tilaka, Ketaka, Champaka, Syandana, Chandana(Sandal), Nipa, Parnasa, Lakucha, Dhavasva, Karnakhadira, Sami, KImsuka and Patala and surrounded by flowering shrubs.

खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः ।
शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः ॥३/१६/१७॥
Golden rice plants slightly bent and with heads in the form of Kharjura fruit and full of grains look magnificent.

कदल्याढकिसम्बाधं नालिकेरोपशोभितम् ।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥३/३५/१३॥
(The coast line) full of plantain groves and adorned by Coconut, Sala.Tala, Tamala trees in bloom.

निर्यासरसमूलानां चन्दनानां सहस्रशः ।
वनानि पश्यन् सौम्यानि घ्रानतृप्तिकराणि च ॥
अगुरूणां च मुख्यानि वनान्युपवनानि च ।
तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम् ॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।३/३५/२१-२३॥
(Ravana travelled on watching) thousands of Chandan trees which exuded a sap from its root which was pleasant to smell, forests of Aguru trees and small forests of fragrant and fruit-ladenTakkola and Jati trees, flowers of Tamala tree and shrubs of Maricha (Pepper).

कदंब यदि जानीषे शंस सीतां शुभाननाम् ।
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ।
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् ॥
ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् ।
एष व्यक्तं विजानाति तिलकः तिलकप्रियाम् ॥
अशोक शोकापनुद शोकोपहतचेतसम् ।
त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी ।
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभाम् ॥
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् ।
कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया ॥
चूतनीपमहासालान् पनसान् कुरवान् धवान् ।
दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः ।
बकुलानथ पुन्नागान् चन्दनान् केतकान्स्तथा ॥
पृच्छन् रामो वने भ्रान्तः उन्मत्त इव लक्ष्यते ॥३/६०/१२-२२॥
( Rama addresses trees). O Kadamba, Tell me if you know where Sita, of auspicious face is. O Bilva, Did you see her whose breasts are like Bilva fruits? O Arjuna, Tell me if you have seen her who is fond of Arjuna trees. Kakubha tree evidently knows where Maithily, whose thighs are like the trunks of Kakubha is. O Ashoka, dispeller of grief, make me whose heart is heavy with grief your name sake (devoid of grief) by showing my beloved. O Tala, did you see her whose breasts are like ripe Tala fruits? O Jambu, did you see her of golden hue? O Karnikara, you are in full bloom and looking very elegant. Tell me if you saw her, who is gentle and who is fond of Karnikara flowers. Thus Rama of great fame is seen going to various trees such as Mango, Nipa, Mahasala, Panasa, Kurava, Dhava, Dadima and asking them like a mad and disoriented person.

जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः ।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।
नीलाशोकाः कदंबाश्च करवीराश्च पुष्पिताः ॥
अग्निमुख्याः अशोकाश्च सुरक्ताः पारिभद्रकाः ॥३/७३/-४॥
Trees such as Jambu, Priyala, Panasa, PlakSha, Nyagrodha, Tinduka, Ashvattha, Karnikara, Coota(mango), Dhanvana, Naga,Tilaka, Naktamalaka, blue Ashoka,  Kadamba, Karavira in bloom, Agnimukhya, red Ashoka and Paribhadraka.

तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा ।
पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ॥
मालतीकुन्दगुल्मैश्च भाण्डारैः निचुलैस्तथा ।
अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ॥३/७५/१६-१७॥
Tilaka full of seeds, Dhava, Shukla, Karavira in bloom, Punnaga in bloom, Malati, Kunda shrubs, Bhandara, Nicuhula, Ashoka, Saptaparna --.
- - - -

Saturday, June 23, 2012

The World of Valmiki-29

The World of Valmiki-29
Code of conduct:
Bharata takes vows in front of Kausalya
प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु ।
हन्तु पादेन गां सुप्तम् यस्यार्योऽनुमते गतः ॥२/७५/२१॥
May the person with whose concurrence the noble Rama went on exile become a servant of the lowliest, may suffer the consequences of a person who answers calls of nature facing the sun and that of a person who kicks a sleeping cow. (The repetitive phrase "
यस्यार्योऽनुमते गतः " is not translated in the following.)

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।
अधर्मो योऽस्य सोऽस्यास्तुयस्यार्योऽनुमते गतः 
Let him get the sins of a person who after having got done a great job by a servant deprives him of his wealth.
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।यस्यार्योऽनुमते गतः
ततस्तं द्रुह्यतां पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who hates a king who protects all like his sons.
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।
अधर्मो यस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः ॥
Let him get the sins of a king who despite getting one sixth of the produce from subjects does not protect them.
संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a performer of sacrifice who after promising adequate dakshina for the ascetics during the sacrifice reneges on his promise.
हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत् सतां धर्मं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who does not follow the code of combat in a battle where elephants, horses, chariots are taking part.
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let him get the sins of a bad person who forgets all the intricate meanings of scriptures told with effort by a scholar. 
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।
गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who shows disrespect to elders and partakes of sweetened milk, rice cooked with sesame seeds and goat's meat (without offering to divinities).
गाश्च स्पृशतु पादेन गुरून् परिवदेत् स्वयम् ।
मित्रे द्रुह्येत सोऽत्यन्तं यस्यार्योऽनुमते गतः ॥
Let him touch cows by feet, let him complain about elders and act treacherously with friends.
विश्वासात् कथितं किञ्चित् परिवादं मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let that bad person publicize some complaint told in private.
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥
Let him be hated, a non-doer, ungrateful, shameless and one who has abandoned the soul.
पुत्रदारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥
When surrounded by wife, children and servants at home, let him consume sweets alone.
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियां धर्म्यां यस्यार्योऽनुमते गतः ॥
Let him die childless and without performing due householders' duties on account of not getting a suitable wife.
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sin associated with the killing of royals, women, children and the elderly and the sin associated with abandoning a servant.
लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयात् भृत्यान् यस्यार्योऽनुमते गतः ॥
Let him support servants by selling lac, honey, meat, metals and poison.(Dealing with these items is considered lowly.)
संग्रामे समुपोढे स्म शत्रुपक्षभयंकरे ।
पलायमानो वध्येत यस्यार्योऽनुमते गतः ॥
Let him get killed while fleeing from a raging battle which has created fears in the enemy.
कपालपाणिः पृथिवीमटतां चीरसंवृतः ।
भिक्षमाणो यथोन्मत्तः यस्यार्योऽनुमते गतः ॥
Let him roam begging, holding a skull in hand, clad in bark like a mad man.
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
कामक्रोधाभिभूतश्च यस्यार्योऽनुमते गतः ॥
Having been conquered by lust and anger, let him daily indulge in women and gambling.
मा स्म धर्मे मनो भूयादधर्मं सुनिषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥
Let him not be interested in pious acts and let him indulge in impious acts, bestowing favours on the undeserved.
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥
Let him get the sin of a person who is asleep during sun-rise and sun set.
यदग्निदायके पापं यत्पापं गुरुतल्पगे ।
मित्रद्रोहे च यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who does acts of arson, who sleeps with the wife of a teacher and who acts ungrateful to a friend.
देवतानां पितॄणां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः ॥
Let him not serve the Gods, parents and departed ancestors.
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां वितथं कुर्यात् यस्यार्योऽनुमते गतः ॥
Let him disappoint those seeking favours and money looking up to him in the hope of fulfillment.
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः ।
राज्ञोऽभीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥
Let him daily spend time in deception being a backbiter and an impure person un- afraid of the king and always conducting himself in an unrighteous manner.
ऋतुस्नातां सतीं भार्यां ऋतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥
Let him not satisfy his wife who comes to him taking bath after the monthly periods
धर्मदारान् परित्यज्य परदारान्निषेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥
Having abandoned interest in dharma and being foolish, let him neglect his lawful wives and indulge in enjoying others' women.
पानीयदूषके पापं तथैव विषदायके ।
यत्तदेकः स लभतां यस्यार्योऽनुमते गतः ॥
Let him get the sins that are attached to one who poisons drinking water and one who administers poison.
ब्राह्मणायोद्यताम् पूजां विहन्तु कलुषेन्द्रियः ।
बालवत्साम् च गां दोग्धु यस्यार्योऽनुमते गतः ॥
Let him, who has a polluted mind come in the way of honoring a Brahmin and let him milk a cow having a tender calf.
तृष्णार्तं सति पानीये विप्रलम्भेन योजयेत् ।
लभते तस्य यत्पापं यस्यार्योऽनुमते गतः ॥
Let him get the sins of a person who despite water being available deceitfully denies it to a thirsty person.
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥
Let him get the sin that is attached to a person who being partial to one side, keeps quiet when people are quarreling.
- - - -