Saturday, January 31, 2015

Setubandham-70

सेतुबन्धम्-७०

अष्टम आश्वासकः
(Eighth Chapter)
इअ जाहे णिवडन्ता सिहरोज्झरधोअसुरविमाणध‍अवडा ।
अत्था‍अन्ति समुद्दे वित्थारत्थमिअणह‍अला वि महिहरा ॥ ८-१ ॥
[ इति यदा निपतन्तः शिखरनिर्झरधौतसुरविमानध्वजपटाः ।
  अस्तायन्ते समुद्रे विस्तारास्तमितनभस्तला अपि महीधराः ॥]
When thus, even mountains which were so high that the streams at their peaks washed the flags of air-planes of the divine beings and which were so broad that they covered the sky, fall into the ocean and disappear,-

ताहे णिसुद्धसेसा वेवन्तुव्वत्तकरलोसरिअ‍अडा ।
ठविआ वेलामूले खणलक्खिअगारवा कईहि महिहरा ॥ ८-२ ॥(जुग्ग‍अम्)
[ तदा निपातितशेषा वेपमानोद्वृत्तकरतलापसृततटाः ।
  स्थापिता वेलामूले क्षणलक्षितगौरवाः कपिभिर्महीधराः ॥ (युग्मकम्)]
-then monkeys placed the rest of mountains (which had not been thrown into the ocean) on the shores only while the slopes of mountains whose heaviness was momentarily felt by them slipped out of their trembling hands.

गिरिसंखोहविमुक्का झीणा अप्पत्तपढमगमणोआसा ।
मन्दन्दोलणम‍उआ ग‍आग‍अ च्चिअ समुद्दसलिलुप्पीडा ॥ ८-३ ॥
[ गिरिसंक्षोभविमुक्ताः क्षीणा अप्राप्तप्रथमगमनावकाशाः ।
  मन्दान्दोलनमृदुका गतागता एव समुद्रसलिलोत्पीडाः ॥]
Waves of the ocean freed from the disturbance caused by the mountains became weak and therefore did not get any opportunity for a primary movement and therefore disappeared for ever with a mild undulation.

भिण्णघडन्तावत्तो आवत्तन्तरभमन्तभिण्णमहिहरो ।
महिहरसंभमविहुओ विहुअणिअत्तसलिलो णिअत्त‍इ उअही ॥ ८-४ ॥
[ भिन्नघटमानावर्त आवर्तान्तरभ्रमद्भिन्नमहीधरः ।
  महीधरसंभ्रमविधुतो विधुतनिवृत्तसलिलो निवर्तत उदधिः ॥]
Waves break and again assemble; broken mountains rotate between waves; ocean gets back to its original state after being shaken by the disturbance caused by the sinking mountains.

वोच्छिज्झन्तकल‍अलं जहोइअट्ठाणदरप‍अत्तावत्तम् ।
दीस‍इ खणदुल्लक्खं तं चिअ थिमिअसलिलत्तणं जलणिहिणो ॥ ८-५ ॥
[ व्यवच्छिद्यमानकलकलं यथोचितस्थानदरप्रवृत्तावर्तम् ।
  दृश्यते क्षणदुर्लक्ष्यं तदेव स्तिमितसलिलत्वं जलनिधेः ॥]
Ocean recovers its calmness after momentarily losing it (while disturbed due to falling mountains) with the noise of (falling mountains) having subsided and the waves slowly resuming their positions.

मोत्ताघडन्तकुसुमं सममरगभवत्तभङ्गभरिआवत्तम् ।
विद्दुममिलिअकिसल‍अं ससङ्खधवलकमलं पसम्म‍इ सलिलम् ॥ ८-६ ॥
[ मुक्ताघटमानकुसुमं सममरकतपत्त्रभङ्गभृतावर्तम् ।
  विद्रुममिलितकिसलयं सशङ्खधवलकमलं प्रशाम्यति सलिलम् ॥]
Waters of the ocean become calm with flowers (of fallen trees) mixing with pearls, waves full of emerald- like leaves, sprouts (of trees) joining with corals.

दीस‍इ समोसिअन्ती खणणिव्वलिउत्तरन्तविलुलिअकुसुमा ।
झिज्जन्तारुण‍अम्बा समुद्दवट्ठम्मि दा‍उपङ्कच्छा‍आ ॥ ८-७ ॥
[ दृश्यते समवसीदन्ती क्षणनिर्वलितोत्तरद्विलुलितकुसुमा ।
  क्षीयमाणारुणताम्रा समुद्रपृष्ठे धातुपङ्कच्छाया ॥]

On the shores of the ocean are seen the outlines of muddy ores (of sinking mountains) with their coppery colour gradually weakening and the flowers (of sinking trees) momentarily turned down but again getting tossed up. 
- - - -  

Saturday, January 24, 2015

Setubandham-69

सेतुबन्धम्-६९

वणग‍अगन्धारोसिअजम्भा‍अन्तपडिउद्धकेशरिम‍अरम् ।
समुहपडन्तधराहरभीअवलन्तभुअ‍इन्दजणिआवत्तम् ॥ ७-६५ ॥
[ वनगजगन्धारोपितजृम्भायमाणप्रतिबुद्धकेशरिमकरम् ।
  सम्मुखपतद्धराधरभीतवलमानभुजगेन्द्रजनितावर्तम् ॥]
Sea lions wake up yawning and stretching the limbs angered by the smell of rutting elephants; huge snakes create whirl pools by turning their body afraid of being hit by mountains falling in front of them.

अत्था‍अन्तवणत्थलिपरिणामॊलुग्गपण्डुवत्तत्थ‍इअम् ।
म‍अणदुमभङ्गणिग्ग‍अकसा‍अरसम‍इअविहलघोलिरमच्छम् ॥ ७-६६ ॥
[ अस्तायमानवनस्थलीपरिणामावरुग्णपाण्डुपत्रस्थगितम् ।
  मदनद्रुमभङ्गनिर्गतकषायरसमत्तविह्वलघूर्णमानमत्स्यम् ॥]
The dry leaves of trees that had partially sunk under the water covered the surface of the ocean; the fish were rolling over perturbed by the astringent juice of broken Dhattura plants.

धरणिहरभारवेल्लिअपल्लवदलमुद्धवेल्लिअल‍आजालम् ।
धिसवण्णवा‍अह‍अपव्वा‍अन्तविसवण्णवा‍अवकुसुमम् ॥ ७-६७ ॥
[ धरणिधरभारप्रेरितपल्लवदलमुग्धवेल्लितलताजालम् ।
  विषवन्नवातपाहतप्रवायद्विसवर्णपादपकुसुमम् ॥]
A mass of creepers floated on the ocean undulating due to the weight of the sinking trees with their sprouts getting broken; touched by the heat of poisonous snakes , flowers of trees had become pale in colour like lotus stalk.

 आवत्तभमिरमहिहरसिहरोज्झरसीहरन्ध‍आरिअग‍अणम् ।
पडिओसहिगन्धाह‍अपा‍आलसमुच्छलन्तविहलविसहरम् ॥ ७-६८ ॥
[ आवर्तभ्रमणशीलमहीधरशिखरनिर्झरशीकरान्धकारितगगनम् ।
  पतितौषधिगन्धाहतपातालसमुच्छलद्विह्वलविषधरम् ॥]
The sky was overcast as it were due to the spray of streams on the peaks of mountains which were revolving in whirl  pools; the serpents were rising from the netherworld getting distressed by the scent of medicinal plants which had fallen into the ocean.

आवत्तमण्डलोअरवलन्तसेलकड‍अप्पहामिज्जन्तम् ।
णिन्तरसा‍अलविसहरवित्थिण्णफणामणिप्पहामिज्जन्तम् ॥ ७-६९ ॥
[ आवर्तमण्डलोदरवलमानशैलकटकप्रभ्राम्यमाणम् ।
  निर्यद्रसातलविषधरविस्तीर्णफणामणिप्रभामीयमानम् ॥]
The ocean was getting twisted by the rotating mountain ridges which got caught in the whirlpools; the sparkle of the gems in the wide hoods of serpents which were coming out of the netherworld shone over the ocean making it visible. 

अव्वोच्छिण्णविसज्जिअणिअन्तरा‍आममिलिअपव्व‍अपडिओ ।
दीस‍इ णहणिम्माओ णास‍इ उअहिम्मि णिवडिओ सेउवहो ॥ ७-७० ॥
[ अव्यवच्छिन्नविसृष्टनिरन्तरायाममिलितपर्वतघटितः ।
  दृश्यते नभोनिर्मितो नश्यत्युदधौ निपतितः सेतुपथः ॥]
The bridge which apparently looks like having been made in the sky with mountains thrown continuously one after the other gets lost in the ocean after falling down.

तो घेप्पिउं प‍उत्ता थोअत्थोअं परिस्समेण पवंगा ।
अणुराए व्व विराए लङ्काणत्थघडणक्खमे सेउवहे ॥ ७-७१ ॥
[ ततो ग्रहीतुं प्रवृत्ताः स्तोकस्तोकं परिश्रमेण प्लवंगाः ।
  अनुराग इव विशीर्णे लङ्कानर्थघटनक्षमे सेतुपथे ॥]
Along with the shattering of the bridge which could have lessened the tragedy of Lanka  monkeys’ love for work also got shattered; but they regained it little by little as they gained experience in their work.
॥ इअ सिरिपवरसेणविर‍इए कालिदासकए दहमुहवहे महाकव्वे सत्तमो आसासओ ॥
[ इति श्रीप्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये सप्तम आश्वासकः ]
Thus ends the seventh chapter in the great epic, “Killing of the Ten-headed” composed by Pravarasena and created by Kalidasa.  


-      - - - 

Saturday, January 17, 2015

Setubandham-68

सेतुबन्धम्-६८

सेलसिलाह‍आ समुद्दोअरे मणीणं
चुण्णिज्जन्ति वित्थरा र‍अणगामणीणम् ।
भर‍इ णहङ्गणं अणिव्विण्णमेहलाणं
हंस‍उलावलीण वणरा‍इमेहलाणम् ॥ ७-६० ॥
[ शैलशिलाहताः समुद्रोदरे मणीनां
  चूर्ण्यन्ते विस्तारा रत्नग्रामणीनाम् ।
  भ्रियते नभोऽङ्गणमनिर्विण्णमेघलानं
  हंसकुलावलीनां वनराजिमेखलानाम् ॥]
Hit by the falling mountains, precious gems spread over large areas inside the ocean are getting pulverized. The sky which receives pleasant clouds carries a string of cranes which form a beautiful girdle to the forest (on the raised mountain).

रस‍इ रसा‍अलं दल‍इ मेइणी णिसुब्भन्ति जल‍अणिवहा परी‍इ ग‍अणङ्गणे कविअणो ओसुब्भन्ति महिहरा महिहराहिहओ सा‍अरो वि सुइरं धलम्मि घ्फ्ल‍इ अमुक्कविअणो ।
कुसुमपसा‍हणं मिव समुद्धपल्लवं सा‍अरम्मि पडिआण विडवलग्गं दुमावलीणं जा‍अं भिण्णसिप्पिउडमज्झणिग्ग‍अत्थोरधवलमोत्ताविहूसणं विदुमावलीणम् ॥ ७-६१ ॥
[ रसति रसातलं दलति मेदिनी निपात्यन्ते जलदनिवहाः पर्येति गगनाङ्गने कपिजनोऽवपात्यन्ते महीधरा महीधराभिहतः सागरोऽपि सुचिरं स्थलं घूर्णतेऽमुक्तवेदनः ।
कुसुमप्रसाधनमिव समुग्धपल्लवं सागरे पतितानां विटपलग्नं द्रुमावलीनां जातं भिन्नशुक्तिपुटमध्यनिर्गतस्थूलधवलमुक्तविभूषणं विद्रुमावलीनम् ॥]
The netherworld groans; the earth gets shattered; groups of clouds are being dislodged (from falling mountains); monkeys scatter in the sky; mountains are getting displaced; even the ocean swivels around hurt by the falling mountains; The white pearl which has fallen out of split open pearl-oyster and which is embedded in the corals gets stuck in the branches of trees falling into the ocean and appears like an ornamental flower with tender shoots.

अत्थमिआण महिहराण समच्छरेहिं
परिमलिआ‍इ वणग‍एहि समच्छरेहिम् ।
साह‍इ कुसुमरेणुम‍इओ धओ व्वणाइं
अविर‍अणिम्महन्तमहुगन्धओव्वणाइम् ॥ ७-६२ ॥
[ अस्तमितानां महीधराणां समत्सरैः
  परिमृदितानि वनगजैः सममप्सरोभिः ।
  शास्ति कुसुमरेणुमयो ध्वजो वनानि
  अविरतनिर्यन्मधुगन्धयौवनानि ॥]
A plume full of pollens of flowers indicates the presence of forests which are ever fresh due to incessant fragrance of honey and which are on mountains submerged along with the divine nymphs and trampled by wild elephants.

वह‍इ पवंगमलोओ पहुप्प‍इ णहङ्घणं पडिच्छ‍इ उअही ।
देइ मही वि महिहरे तह वि हु दूरविअडोअरं पा‍आलम् ॥ ७-६३ ॥
[ वहति प्लवङ्घमलोकः प्रभवति नभोऽङ्गणं प्रतीष्टे उदधिः ।
  ददाति मह्यपि महीधरांस्तथापि खलु दूरविकटोदरं पातालम् ॥]
Monkeys carry the load; the sky provides space for it; the sky receives it; even the earth contributes mountains; even then the netherworld’s hollows remain unfilled.

इअ खोएन्ति पवंगा थोअविरा‍अगिरिपङ्कणिव्वुअमहिसम् ।
दुममिलिअविद्दुमवणं थलसाव‍अमिलिअजल‍अरं म‍अरहरम् ॥ ७-६४ ॥
[ इति क्षोभयन्ति प्लवङ्गाः स्तोकविशीर्णगिरिपङ्कनिर्वृतमहिषम् ।
  द्रुममिलितविद्रुमवनं स्थलश्वापदमिलितजलचरं मकरगृहम् ॥]
The extent of agitation caused in the ocean by the monkeys is such that buffaloes (on the mountain) are serenely resting on the slush caused by mountains thrown and slightly dispersed in the ocean, the trees on the mountain have mingled with coral trees in the ocean and land animals have mixed with marine animals.     

वणग‍अगन्धारोसिअजम्भा‍अन्तपडिउद्धकेशरिम‍अरम् ।
समुहपडन्तधराहरभीअवलन्तभुअ‍इन्दजणिआवत्तम् ॥ ७-६५ ॥
[ वनगजगन्धारोपितजृम्भायमाणप्रतिबुद्धकेशरिमकरम् ।
  सम्मुखपतद्धराधरभीतवलमानभुजगेन्द्रजनितावर्तम् ॥]
Sea lions wake up yawning and stretching the limbs angered by the smell of rutting elephants; huge snakes create whirl pools by turning their body afraid of being hit by mountains falling in front of them.
- - - -  

Saturday, January 10, 2015

Setubandham-67

सेतुबन्धम्-६७

खुहिअसमुद्दाहिमुहा तंसट्टिअमहिहरोसरन्तक्खलिआ ।
करिम‍अरबद्धलक्खा करिम‍अरपडिच्छिआ पडन्ति ग‍इन्दा ॥ ७-५४ ॥
[ क्षुभितसमुद्राभिमुखाः तिर्यक्स्थितमहीधरापसरत्स्खलिताः ।
  करिमकरबद्धलक्ष्याः करिमकरप्रतीष्टाः पतन्ति गजेन्द्राः ॥]
Great elephants, which have slipped out of mountains kept aside for being thrown, fall facing the agitated ocean intently looking at the sea crocodiles who in turn are eagerly looking forward to a fight.

ण वि तह पव‍आविद्धा विअडणिअम्बगरुआ रसा‍अलमूलम् ।
जह उच्छलिउद्धा‍इअसलिलभरोवाहिआ अ‍इन्ति महिहरा ॥ ७-५५ ॥
[ नापि तथा प्लवगाविद्धा विकटनितम्बगुरुका रसातलमूलम् ।
  यथा उच्छलितोद्धावितसलिलभरापवाहिता आयान्ति महीधराः ॥]
The mountains reach the netherworld not so much due to their being thrown by the monkeys as due to the force of weight of the waters (of streams in the mountains) which are thrown up and carried off.


उत्थङ्गिअदुमणिवहा गिरिघा‍उव्वत्तमुच्छिअमहामच्छा ।
वेलासेलक्खलिआ उद्धं भिज्जन्ति उअहिजलकल्लोला ॥ ७-५६ ॥
[ उत्तम्भितद्रुमनिवहा गिरिघातोद्वृत्तमूर्छितमहामत्स्याः ।
  वेलाशैलस्खलिता ऊर्ध्वं भिद्यन्ते उदधिजलकल्लोलाः ॥]
Waves of the ocean break against the mountains on the shore and prop up the trees while the whales get upturned due to the falling mountains.

अद्धत्थमिअविसण्ठुलग‍अजूहारूढसिहरविहलस्स णहम् ।
जीअं व झत्ति णज्ज‍इ गिरिस्स कुहराहि उग्ग‍अं सुरमिहुणम् ॥ ७-५७ ॥
[ अर्धास्तमितविसंष्ठुलगजयूथारूढशिखरविह्वलस्य नभः ।
  जीव इव झटिति ज्ञायते गिरेः कुहरादुद्गतं सुरमिथुनम् ॥]
A divine couple agitated by a herd of elephants which has come up to the peak of the half sunk mountain jumps to the sky from the cave of the mountain and it looks as if the soul-breath of the mountain is leaving it.

धरिआ भुएहि सेला सेलेहि दुमा दुमेहि घणसंघा‍आ ।
ण वि णज्ज‍इ किं पव‍आ सेवं बन्धन्ति ओ मिणेन्ति णहजलम् ॥ ७-५८ ॥
[ धृता भुजैः शैलाः शैलैर्द्रुमा द्रुमैर्घनसंघाताः ।
  नापिज्ञायते किं प्लवगाः सेतुं बध्नन्ति उत मिन्वन्ति नभस्तलम् ॥]
Monkeyd hold the mountains over their shoulders; mountains carry trees; trees hold the cluster of clouds. It is not clear whether monkeys are building the bridge or measuring the sky.

रहसविसज्जिएकमेक्का वलन्तधुअपडिअमणिसिला सा‍अरम्मि णिवडन्ति ध्रणिहा‍आ मलिहमहाभुअंगभग्गप्फणोअरोसरिअसंपुडं रसा‍अलं दुम्मेन्ति धरणिहा‍आ ।
णासा अं जलं सा‍अरस्स चुण्णिअमणोसिला‍अडपडन्तसेलसंदारुणं
फलन्तं दरिअणिसा‍अरेन्दहीरन्तजाण‍ई वाहणिब्भरपुलोइअस्स किरदारुणं फलं तम् ॥ ७-५९ ॥
[ रभसविसृष्टेकैके वलद्धुतपतितमणिशिलाः सागरे निपतन्ति धरनिघाता मृदितमहाभुजङ्गभग्नफणोदरापसृतसंपुटं रसातलं दुन्वन्ति धरणिघाताः ।
नश्यति यज्जलं सागरस्य चूर्णितमनःशिलातटपतच्छेलस्यन्दारुणं
फलदृप्तनिशाचलेन्द्रह्रियमाणजानकीबाष्पनिर्भरप्रलोकितस्य किल दारुणं फलं तत् ॥]
Groups of mountains thrown with force and from which rotating and trembling precious stones are dropping down  fall into the ocean one by one. The striking of the earth causes anguish in the netherworld with the mouth of the Sesha serpent split open due to the disturbance on its hood. The water of the ocean has become reddish due to the minerals (on the mountain) getting pulverized and is decaying. This is the result of not attending to Sita while Ravana who was proud of his success was carrying her away while she looked (down) with tears flowing.   

सेलसिलाह‍आ समुद्दोअरे मणीणं
चुण्णिज्जन्ति वित्थरा र‍अणगामणीणम् ।
भर‍इ णहङ्गणं अणिव्विण्णमेहलाणं
हंस‍उलावलीण वणरा‍इमेहलाणम् ॥ ७-६० ॥
[ शैलशिलाहताः समुद्रोदरे मणीनां
  चूर्ण्यन्ते विस्तारा रत्नग्रामणीनाम् ।
  भ्रियते नभोऽङ्गणमनिर्विण्णमेघलानं
  हंसकुलावलीनां वनराजिमेखलानाम् ॥]

Hit by the falling mountains, precious gems spread over large areas inside the ocean are getting pulverized. The sky which receives pleasant clouds carries a string of cranes which form a beautiful girdle to the forest (on the raised mountain).
- - - - 

Saturday, January 3, 2015

Setubandham-66

सेतुबन्धम्-६६

पवणभरन्तदरिमुहं पवणसुअक्कन्तविहलिअसिलावेढम् ।
पड‍इ सिहरोज्झरुग्ग‍अमहिन्दधणुमब्भिणं महिन्दक्खण्डम् ॥ ७-४६ ॥
[ पवनभ्रियमाणदरीमुखं पवनसुताक्रन्तविघटितशिलावेष्टम् ।
  पतति शिखरनिर्झरोद्गतमहेन्द्रधनुर्गर्भितं महेन्द्रखण्डम् ॥]
A piece of Mahendra mountain, whose slopes were smashed by Hanuman as he jumped up (from the mountain) and which had its mouth-like caves filled with wind and which displayed a rain-bow created by the streams on its peak falls into the ocean.

ग‍अण‍अलम्मि सेलसंघट्टवारिआणं
ओत्थरिअं रवेण जलभरिअवारिआणम् ।
वहमाणं ल‍आहरा‍इं स‍अन्दला‍इं
किं पडिअं ण होइ सिहरं स‍अं दला‍इम् ॥ ७-४७ ॥
[ गगनतले शैलसंघट्टवारिताना-
मवस्तृतं रवेण जलभृतवारिदानाम् ।
वहमानं लतागृहाणि सकन्दलानि
किं पतितं न भवति शिखरं शतं दलानि ॥]
Why does not mountain’s peak break into many pieces as it falls into the ocean as it carries with it bowers of Kandala trees while the moisture-rich clouds in the sky roar hit by the mountain?

लक्खिज्झन्ति समुद्दे गिरिघा‍उव्वत्तम‍अरविसमुक्कित्ता ।
छेअपसरन्तरुहिरा फेणमिलन्ता वि चमरिबालद्धन्ता ॥ ७-४८ ॥
[ लक्ष्यन्ते समुद्रे गिरिघातोद्वृत्तमकरविषमोत्कृत्ताः ।
  छेदप्रसरद्रुधिराः फेनमिलन्तोऽपि चमरीबालार्धन्ताः ॥]
Parts of tails of Camari deer cut asunder by the crocodiles which have been made belly-up due to the striking of the mountain and whose blood trails have spread in sea-foam can be seen in the  ocean.   

सिद्ध‍अणो भएण मुञ्च‍इ ल‍आहरा‍इं
सुर‍अविसेसजा‍असेओल्ल‍आहरा‍इं ।
गिरिसरिआमुहा‍इं णासन्ति सास‍आ‍इं
भम‍इ महोअहिस्स सलिलं दिसास‍आइम् ॥ ७-४९ ॥
[ सिद्धजनो भयेन मुञ्चति लतागृहाणि
  सुरतविशेषजातस्वेदार्द्राधराणि ।
  गिरिसरिन्मुखानि नश्यन्ति शाश्वतानि
  भ्रमति महोदधेः सलिलं दिक्शतानि ॥]
Siddha people leave their bowers out of fear with their  lower lips wet due to the sweat arising out of amorous activity; the mouths of mountain streams considered eternal get obliterated; the ocean’s waters wander around in several directions.

भम‍इ समुक्खित्तकरं ग‍अव‍इवारिअपवित्तपक्कग्गाहम् ।
विहकुत्थङ्घिअकलहं विअडावत्तमुहमाग‍अं ग‍अजूहम् ॥ ७-५० ॥
[ भ्रमति समुत्क्षिप्तकरं गजपतिवारितप्रवृत्तप्रग्राहम् ।
  विह्वलोत्थापितकलभं विकटावर्तमुखमागतं गजयूथम् ॥]
The herd of elephants caught in the whirl pool rotates with their trunks lifted up, lifting up a bewildered elephant calf while the leader of the herd obstructs a crocodile (intent on catching them).


समुहपडन्तविअडगिरिसिहरवेल्लिमाणं
वी‍इपरिक्खलन्तपवणवसवेल्लिआणम् ।
दिट्ठिं देइ राहवो कह वि जा णईणं
ता विरहेइ णवर हिअ‍अम्मि जाण‍ई णम् ॥ ७-५१ ॥
[ सम्मुखपतद्विकटगिरिशिखरप्रेरितानां
  वीचिपरिस्खलत्पवनवशवेल्लितानाम् ।
  दृष्टिं ददाति राघवः कथमपि यावन्नदीनां
  तावद्विरहयति केवलं हृदये जानकी एनम् ॥]
No sooner does Rama cast his eyes on the rivers which are shaken by the winds created by the overflowing waves and which are disturbed by the peaks of mountains falling in front of them than Sita will vacate the heart of Rama.[Rama becomes busy with activities of bridge building]

दरडड्डविद्दुमवणा उद्धावन्ति सिहिकज्जलिअसङ्ख‍उला ।
पा‍आललग्गकड्ढिअरामसरोलुग्गपत्तणा जलणिवहा ॥ ७-५२ ॥
[ दरदग्धविद्रुमवना उद्धावन्ति शिखिकज्जलितशङ्खकुलाः ।
  पाताललग्नकृष्टरामशरावरुग्णपत्त्रणा जलनिवहाः ॥]
Streams of water come up which have half-burnt corals and conch shells blackened by fire and which carry the feathers of arrows of Rama shot into the nether world.


भीअणिसण्णजल‍अरं पलोट्टणिअ‍अभरभिण्णवक्खमहिहरम् ।
दीस‍इ विहिण्णसलिलं कुविउद्धा‍इअभुअंगमं पा‍आलम् ॥७-५३ ॥
[ भीतनिषण्णजलचरं प्रलुठितनिजकभरभिन्नपक्षमहीधरम् ।
  दृश्यते विभिन्नसलिलं कुपितोद्धावितभुजङ्गमं पातालम् ॥]
Ocean waters have given way displaying the netherworld with marine animals keeping still out of fear and wings of mountains getting broken due to their own weight and  angry snakes running away.
- - - -