Saturday, May 31, 2014

Setubandham-38

सेतुबन्धम्-३८

दीसन्ति दिट्ठमहणा पुट्ठिपडिट्ठिअपलोट्टमन्दरसिहरा ।
आसा‍इआम‍अरसा बाणदढप्पहरमुच्छिआ तिमिमच्छा ॥ ५-४६ ॥
[ दृश्यन्ते दृष्टमथनाः पृष्टपरिस्थितप्रलुठितमन्दरशिखराः ।
  आस्वादितामृतरसा बाणदृढप्रहारमूर्छितास्तिमिमत्स्याः ॥]
Large fish (whales) which are seen to churn (the ocean), on the backs of which Mandara mountain rolls over and which have tasted the ambrosia are seen to be swooning being forcefully struck by the arrows (of Rama).

उक्खित्तमहावत्ता दरदट्ठविवण्णविद्दुमर‍अक्ख‍उरा ।
आवाआलवलन्ता दीसन्ति महाभुअंगणीसासवद्दा ॥ ५-४७ ॥
[ उत्क्षिप्तमहावर्ता दरदग्धविवर्णविद्रुमरजःकलुषाः ।
  आपातालवलमाना दृश्यन्ते महाभुजङ्गनिःश्वासपथाः ॥]
The paths of exhalation of great serpents which are a little muddy due to the dust of discoloured corals burnt by (the force of Rama’s arrows) are seen to be rising right from the netherworld kicking up large whirl pools.

वेव‍इ पेम्मणिअलिअं सरसंदट्ठधणिओवऊहणसुहिअम् ।
जीएण एक्कमेक्कं परिरक्खन्तवलिअं भुअंगममिहुणम् ॥ ५-४८ ॥
[ वेपते प्रेमनिगलितं शरसंदष्टधन्योपगूहनसुखितम् ।
  जीवेनेकैकं परिरक्षद्वलितं भुजङ्गममिथुनम् ॥]
Pairs of serpents full of mutual love are seen quivering feeling pleasure at the tight embrace caused by the striking of the arrow and coiling each other in order to protect mutually.

मोडिअविद्दुमविडवा धावन्ति जलम्मि मणिणिहंसणणिसिआ ।
सिप्पिउडमज्झणिग्ग‍अमुहलग्गत्थोरमुत्तिआ रामसरा ॥ ५-४९ ॥
[ मोटितविद्रुमविटपा धावन्ति जले मणिनिघर्षणनिशिताः ।
  शुक्तिपुटमध्यनिर्गतमुखलग्नस्थूलमौक्तिका रामशराः ॥]
The  arrows of Rama getting sharpened by colliding with gems and stuck by heavy pearls as they pierce through oyster shells  swiftly fly in water crushing coral trees.

विसवेवो व्व पसरिओ जं जं अहिलेइ बहलधूमुप्पीडो ।
कज्जल‍इज्ज‍इ तं तं रुहिरं व महोअहिस्स विद्दुमवेडम् ॥ ५-५० ॥
[ विषवेग इव प्रसृतो यं यमभिलीयते बहलधूमोत्पीडः ।
  कज्जलयति तं तं रुधिरमिव महोदधेर्विद्रुमवेष्टम् ॥]
The thick smoke (caused by striking of Rama’s arrow) spreading speedily like poison blackens the blood-like clusters of coral trees in the ocean as it envelopes them.


खुहिअसमुद्दुप्प‍इआ बाणुक्कित्तपडिएक्कवित्थ‍अवक्खा ।
विसमभरोण‍असिहरा णहद्धबन्धवलिआ पडन्ति ॥ ५-५१ ॥
[ क्षुभितसमुद्रोत्पतिता बाणोत्कृत्तपतितैकविस्तृतपक्षाः ।
  विषमभरावनतशिखरा नभोऽर्धपथवलिताः पतन्ति महीधराः ॥]
Mountains which jumped out of the agitated ocean with one of their spread wings clipped by the arrows (of Rama) and falling away and (because of that) with their peaks bent due to uneven weight fall back to the ocean returning half way from their skyward travel.

छिण्णविव‍इण्णभोआ कण्डपडिट्ठविअजीविआग‍अरोसा ।
दिट्ठीहि बाणणिवहे डहिऊण मुअन्ति जीविआ‍इञ् भुअंगा ॥ ५-५२ ॥
[ छिन्नविप्रकीर्णभोगाः कण्ठपरिस्थापितजीवितागतरोषाः ।
  दृष्टिभ्यां बाणनिवहान् दग्ध्वा मुञ्चन्ति जीवितानि भुजङ्गाः ॥]
Serpents breath their last with their hoods cut asunder and scattered all over (by Rama’s arrows) with their anger constrained to their throat (due to lack of hood) and burning the groups of arrows with their stare.

आऊरेइ रसन्तो उक्खडिअभुअंगभोअपब्भाराइं ।
सरमुहगलत्थणुक्ख‍असेलट्ट्ःआणविवरोअरा‍इ हुव‍अहो ॥ ५-५३ ॥
[ आपूरयति रसन्नुत्खण्डितभुजङ्गभोगप्राग्भाराणि ।
  शरमुखगलहस्तोत्पातशैलस्थानविवरोदराणि हुतवहः ॥]
Fire (emanating from Rama’s arrows) roars as it fills up the void caused by displaced mountains pushed out by the arrow-heads which are full of heaps of cut hoods of serpents.

भिण्णुव्वूढजल‍अरा दरदिण्णमहातरंगगिरिअडघा‍आ ।
छिण्णपडिउद्धविद्धा फुडन्ति मा‍अङ्घम‍अरदन्तप्फडिहा ॥ ५-५४ ॥
[ भिन्नोद्ध्यूढजलचरा दरदत्तमहातरङ्गगिरितटघाताः ।
  छिन्नपतितोर्ध्वविद्धाः स्फुटन्ति मातङ्गमकरदन्तपरिघाः ॥]
Bludgeon-like teeth of sea monsters split into pieces cut (by the arrows) and thrown up along with the marine animals on them causing large waves which splash against mountains on the shores.

जालालोअविमुहिअं सलिलतरङ्गपरिसक्कणपरिक्खलिअम् ।
परिहर‍इ विद्दुमवणं धूमाह‍अ‍अम्बलोअणं मीण‍उलम् ॥ ५-५५ ॥
[ ज्वालालोकविमुग्धं सलिलतरङ्गपरिसर्पणपरिस्खलितम् ।
  परिहरति विद्रुमवनं धूमाहतताम्रलोचनं मीनकुलम् ॥]
Shoals of fish leave the coral trees getting stupefied by the flames and displaced by the churning waves with their eyes becoming reddish due to smoke.
- - - - 

Saturday, May 24, 2014

Setubandham-37

सेतुबन्धम्-३७

र‍अणा‍अरपरभाए मज्झच्छिण्णम्मि बाणघा‍उक्खित्ते ।
णिवड‍इ वीअद्धन्तो फुडिओसरिओ व्व मल‍अ‍अडपब्भारो ॥ ५-३६ ॥
[ रत्नाकरपरभागे मध्यच्छिन्ने बाणघातोत्क्षिप्ते ।
  निपतति द्वितीयार्धान्तः स्फुटितापसित इव मलयतटप्राग्भारः ॥]
With the distant part of the ocean having been cut in the centre and raised by the devastation caused by the arrow, the latter half of the ocean appears to be falling as if it is the slope of Malaya mountain blown up and displaced. [ A complex description of the huge wave created by the fall of the arrow.]  

भिण्णगिरिधा‍उअम्बा विसमच्छिण्णप्पवन्तमहिहरवक्खा ।
खुब्भन्ति खुहिअम‍अरा आवाआलगहिरा समुद्दुद्देसा ॥ ५-३७ ॥
[ भिन्नगिरिधात्वाताम्रा विषमच्छिन्नमहीधरपक्षाः ।
  क्षुभ्यन्ति क्षुभितमकरा आपातालगभीराः समुद्रोद्देशाः ॥]
Spaces of the ocean the depth of which extended up to the nether world were in turbulence being at places reddish because of (submerged) mountains which had been smashed. The wings of mountains had been cut unevenly and the marine animals were in turmoil.  

आ‍अम्बरविअराह‍अदरविहडिअधवलकमलम‍उलच्छा‍अम् ।
भम‍इ सरपूरिअमुहं उग्घाडिअपण्डुरोअरं सङ्ख‍उलम् ॥ ५-३८ ॥
[ आताम्ररविकराहतदरविघडितधवलकमलमुकुलच्छायम् ।
  भ्रमति शरपूरितमुखमुद्घाटितपाण्डुरोदरं शङ्खकुलम् ॥]
The multitude of conch shells were split open by the arrow which, with their white innards uncovered, looked like the buds of lotuses slightly opened at the coppery rays of the morning sun. 

बेवन्ति विहुअमच्छा सरघा‍उक्खुडिअम‍अरदाढाधवला ।
मणिभरविसमोणामिअलुअविसहरधोलिरप्फणा जलणिवहा ॥ ५-३९ ॥
[ वेपन्ते विधुतमत्स्याः शरघातोत्खण्डितमकरदंष्ट्राधवलाः ।
  मणिभरविषमावनामितलूनविषधरघूर्णितफणा जलनिवहाः ॥]
Waters of the ocean which are white due to broken teeth of aquatic animals struck by the arrow (of Rama) and where rotating hoods of snakes are cut off and bent unevenly due to the weight of the gems(on their hoods) and where fishes are being scattered around are trembling.

फुट्टन्तविद्दुमवणं संखोहुव्वत्तणिन्तर‍अणम‍ऊहम् ।
घोल‍इ वेलावडिअं फेणणिहुच्छलिअमोत्तिअं उवहिजलम् ॥ ५-४० ॥
[ स्फुटविद्रुमवनं संक्षोभोद्धृतनिर्यद्रत्नमयूखम् ।
  घूर्णते वेलापतितं फेननिभोच्छलितमौक्तिकमुदधिजलम् ॥]
Waters of the ocean are roiling; they splash against the shores; Coral reefs are opening up; the rays of gems are visible due to the churning of waters; the foam-pearls are showing up.

जलपव्वाडिअमुक्का खणमेत्त‍त्थ‍इअपा‍अडिअवित्थारा ।
होन्ति पसण्णक्खुहिआ मूअल्ल‍इअमुहला समुद्दावत्ता ॥ ५-४१ ॥
[ जलप्लावितमुक्ताः क्षणमात्रस्थगितप्रकटितविस्ताराः ।
  भवन्ति प्रसन्नक्षुभिता मूकायितमुखराः समुद्रावर्ताः ॥]
Whirl pools which are carried away (due to the force of the arrow’s onslaught) by the water return to normalcy; they become visible after disappearing for sometime; they become agitated after becoming calm; they become noisy after becoming silent for some time. [Poet’s way of describing the effect of the arrow on the whirl pools of the ocean.]

बलमाणुव्वत्तन्तो एक्कं चिर‍आलपीडिअं सिडिलेन्तो ।
बीएण व पा‍आले पासेण णिसम्मिउं प‍उत्तो उवही ॥ ५-४२ ॥
[ बलमानोद्वर्तमान एकं चिरकालपीडितं शिथिलयन् ।
  द्वितीयेनेव पाताले पार्श्वेन निषत्तुं परवृत्त उदधिः ॥]
The ocean is so agitated that it looks like replacing the bottom half resting on the nether world by the top half of the ocean which is used to agitation. 

सरवेअगलत्थल्लिअसुवेलरुब्भन्तसा‍अरद्धत्थ‍इअम् ।
ओसरिअदाहिणदिसं दीस‍इ उक्खण्डिएक्कपासं व णहम् ॥ ५-४३ ॥
[ शरवेगगलहस्तितसुवेलरुध्यमानसागरार्धस्थगितम् ।
  अपसृतदक्षिणदिग्दृश्यते उत्खण्डितैकपार्श्वमिव नभः ॥]
The sky looks as if half of it has been cut off with the southern direction having been driven away, as it were, due to the (southern) part of the ocean (rising up) which has been thrown back as a consequence of the speed of the arrow and held back ( at the farther end) by the Suvela mountain (of Lanka). [A complex imagery indeed!]  

आ‍इवराहेण वि जे अद्दिट्ठा मन्दरेण वि अणालिद्धा ।
खुहिआ ते वि भ‍अ‍अरा आवा‍आलगहिरा समुद्दुद्देसा ॥ ५-४४ ॥
[ आदिवराहेणापि येऽदृष्टा मन्दरेणाप्यनाश्लिष्टा ।
  क्षुभितास्तेऽपि भयकरा आपातालगभीराः समुद्रोद्देशाः ॥]
Fearful ocean spaces which had not been seen by the primordial boar and which had not been touched by Mandara mountain  and which are deep down to the nether world are getting agitated (due to the striking of the arrow).

एकेक्कम्मि वलन्तो बाणप्पहरविवरे णिहणिरालम्बे ।
ख‍अकालाणलभीओ पड‍इ रसन्तो रसा‍अले व्व समुद्दो ॥ ५-४५ ॥
[ एकैकस्मिन्वलन्बाणप्रहारविवरे नभोनिरालम्बे ।
  क्षयकालानलभीतः पतति रसन्रसातल इव समुद्रः ॥]    

The ocean is falling into each one of the voids created by the arrow-strikes and which are unsupported like the sky. It looks as if the ocean is noisily falling into the netherworld afraid of the fire of final annihilation.
- - - - 

Saturday, May 17, 2014

Setubandham-36

सेतुबन्धम्-३६

सरमुहविसमप्फलिआ णमन्तधनुकोडिविप्फुरन्तच्छाया ।
णज्ज‍इ कड्ढिज्जन्ता जीआसद्दगहिरं रसन्ति रविकराः ॥ ५-२६ ॥
[ शरमुखविषमफलिता नमद्धनुःकोटिविस्फुरच्छायाः ।
  ज्ञायते कृष्यमाणा जीवाशब्दगभीरं रसन्ति रविकराः ॥]
(When Rama bends the bow fixing the arrow), it looks like sun’s rays reflected by the tip of the arrow and having the sparkling lustre of the bent ends of the bow are roaring. [A vague exageration which the commentator struggles to explain.]

फुडजीआरवमुहलंतज्जेइ व बाणमुहजलन्तग्गिसिहम् ।
जलणिहिवहपडिउद्धं आ‍अण्णा‍अड्ढिअं विअम्म‍इ व धणुम् ॥ ५-२७ ॥
[ स्फुटजीवारवमुखरं तर्जयतीव बाणमुखज्वदग्निमुखम् ।
  जलनिधिवधप्रतिबुद्धमाकर्णाकृष्टं विजृम्भत इव धनुः ॥]
The bow stretched up to the ear looked as if it was yawning after waking up to destroy the ocean; it looked as if the bow which was making a sound due to the stretched string and whose front was emanating fire  was threatening (the ocean).

खहिअ‍अलसिट्ठसारो मुहणिद्धाविअपसारिउक्काणिवहो ।
आ‍अड्ढिज्जन्तो च्चिअ णज्ज‍इ पडिओ त्ति  सा‍अरे रामसरो ॥ ५-२८ ॥
[ क्षुभितजलशिष्टसारो मुखनिर्धावितप्रसारितोल्कानिवहः ।
  आकृष्यमाण एव ज्ञायते पतित इति सागरे रामशरः ॥]
It can be known that the arrow has fallen into the ocean just by the fact that the waters of the ocean are in a tumult and that a stream of sparks is emanating from the tip of the arrow.

धुअविज्जुपिङ्गला‍इं सरमुहणिग्गिण्णहुअवहपलित्ता‍इम् ।
उप्पाअलोअणाईञ् फुट्टन्ति दिसामुहाण घणविन्दाइम् ॥ ५-२९ ॥
[ धुतविद्युत्पिङ्गलानि शरमुखनिगीर्णहुवहप्रदीप्तानि ।
  उत्पातलोचनानीव स्फुटन्ति दिङ्मुखानां घनवृन्दानि ॥]
The groups of clouds in the (four) directions which burst into view with reddish brown lightening  and lit by the fire emanating from the tip of the arrow looked like eyes of the (impending) catastrophe.

तो मुहरहसा‍अड्ढिअधणुवट्ठप्फुलिअबहलधूमुप्पीडम् ।
मु‍अ‍इ मुहणिग्ग‍आणलसिहासमोलुग्गसूरकिरणं बाणम् ॥ ५-३० ॥
[ ततो भुजरभसाकृष्टधनुःपृष्टस्फुटितबहलधूमोत्पीडम् ।
  मुञ्चति मुखनिर्गतानलशिखासमवरुग्णसूरकिरणं बाणम् ॥]
Then (Rama) launches the arrow, from the tip of which, fire emanates shaming the rays of the sun and which is enveloped by dense smoke bursting forth from the back of the bow stretched by the sudden movement of the shoulder

सो जलिऊण णह‍अले सलिलद्धत्थमिअहुअवहाअम्बमुहो ।
पढमोइण्णदिण‍अरो दीहो दिह‍ओ व्व आ‍अरम्मि णिवडिओ ॥ ५-३१ ॥
[ स ज्वलित्वा नभस्तले सलिलार्धास्तमितहुतवहाताम्रमुखः ।
  प्रथमावतीर्णदिनकरो दीर्घो दिवस इव सागरे निपतितः ॥]
The arrow, with its tip slightly coppery due to the fire as it partially dropped into the waters fell into the ocean like a long day with the sun having first set.

ग‍अणे विज्जुणिहा‍ओ ख‍अन्तकालाणलो समुद्दुच्छङ्गे ।
महिअम्पो पा‍आले होइ पडन्तपडिअ ट्ठिओ रामसरो ॥ ५-३२ ॥
[ गगने विद्युन्निघातः क्षयान्तकालानलः समुद्रोत्सङ्गे ।
  महीकम्पः पाताले भवति पतन्पतितः स्थितो रामशरः ॥]
Rama’s arrow as it falls acts like a lightning strike in the sky, like the fire of Pralaya in the ocean and like an earthquake in the netherworld.

तस्स अ मग्गालग्गा अ‍इन्ति णिद्धूमजलण‍अम्बच्छाया ।
उअहिं भाणणिहा‍आ अद्धत्थमिअस्स दिण‍अरस्स व किरणा ॥ ५-३३ ॥
[ तस्य च मार्गालग्ना आयान्ति निर्धूमज्वलनाताम्रच्छायाः ।
  उदधिं बाणनिघाता अर्धास्तमितस्य दिनकरस्येव किरणाः ॥]
Smokeless coppery sparks generated in its path due to the force of the arrow enter the ocean like the rays of the half-set sun.

णवरि अ सर्णिब्भिण्णो बल‍आमुहविहुअकेसरसडुग्घाओ ।
उद्धा‍इओ रसन्तो वीसत्थपसुत्तकेसरि व्व समुद्दो ॥ ५-३४ ॥
[ अनन्तरं शरनिर्भिन्नो वडवामुखविद्युतकेसरशटोद्धातः ।
  उद्धावितो रसन् विश्वस्तप्रसुप्तकेसरीव समुद्रः ॥]
Then the ocean hit by the arrow burst forth with roar like a fearless sleeping lion along with the sub-oceanic fire as its manes.

दूराइद्धणिअत्ते समुहाग‍अबहलसरणिहा‍अक्खुडिए ।
दोहाइज्ज‍इ व णहं टङ्कच्छेअरहसुट्ठिअम्मि समुद्दे ॥ ५-३५ ॥
[ दूराविद्धनिवृत्ते संमुखागतबहलशरनिघातोत्खण्डिते ।
  द्विधा क्रियत इव नभष्टङ्कच्छेदरभसोत्थिते समुद्रे ॥]

 The sky seemed to be split asunder by the sheet of oceanic water that rose high and returned as the ocean was hit by the heavy blow of the arrow like it would if hit by a hatchet.
- - - -  

Saturday, May 10, 2014

Setubandham-35

सेतुबन्धम्-३५

पण‍अपडिभङ्घविमणो थोअत्थोअपडिवड्ढिआमरिसरसो ।
तह सोम्मो वि रहुसुओ जाओ पल‍अर‍इमण्डलदुरालो‍ओ ॥ ५-१६ ॥
[ प्रणयप्रतिभङ्गविमनाः स्तोकस्तोकप्रतिवर्धितामर्षरसः ।
  तथा सौम्योऽपि रघुसुतो जा‍तः प्रलयरविमण्डलदुरालोकः ॥]
Feeling disappointed with the refusal of the ocean to extend friendship and steadily getting angrier and angrier, Rama though of pleasant form became too fierce to look at like the orb of the sun during Pralaya.

तो साहसणिम्माणं अमित्तदीसन्तलच्छिसंकेअहरम् ।
संठिअरोसालाणं गेह्ण‍इ भुअदप्पबीअलक्खं चावम् ॥ ५-१७ ॥
[ ततः साहसनिर्माणममित्रदृश्यमानलक्ष्मीसंकेतगृहम् ।
  संस्थितरोषालानं गृह्णाति भुजदर्पद्वितीयलक्ष्यं चापम् ॥]
Then Rama holds the bow which promotes daring, which is looked upon by the enemies as the secret meeting place between Rama and the Goddess of wealth, which acts as a pillar of support for his anger and which acts as the second goal for his prowess (the first one being his shoulders).

अक्कन्डधणुभरोणाधरणिअलत्थलपलोट्टजलपब्भारो ।
थोअं पि अणारूढे उअही चावम्मि संस‍अं आरूढो ॥ ५-१८ ॥
[ आक्रान्तधनुर्भारावनतधरणितलस्थलप्रवृत्तजलप्राग्भारः ।
  स्तोकमप्यनारूढे उदधिश्चापे संशयमारूढः ॥]
The ocean became suspicious (of Rama’s impending act) evidenced by the mass of water flowing into the subsiding soil at the place where the bow about to be lifted lay, even before he had scarcely lifted the bow.

धूमा‍इ धूमकलुसे जल‍इ जलन्तारुहन्तजीआबन्धे ।
पडिरवपडिउण्णदिसं रस‍इ रसन्तसिहरे धणुम्मि णह‍अलम् ॥ ५-१९ ॥
[ धूमायते धूमकलुषे ज्वलति ज्वलन्नारोहज्जीवाबन्धे ।
  प्रतिरवप्रतिपूर्णदिग्रसति रसच्छिखरे धनुषि नभस्तलम् ॥]
The bow which had become dark due to smoke and whose top was roaring and whose string was burning while being raised burned. The sky became smoke filled and roared with the sound reverberating in all directions.

भिज्ज‍इ महि त्ति व फुडं णत्थि समुद्दो त्ति दारुणं व प‍इण्णम् ।
णास‍उ ज‍अं ति व मणे चिरं तुलेऊण विल‍इअं णेणधणुम् ॥ ५-२० ॥
[ भिद्यतां मही इतीव स्फुटं नास्ति समुद्र इति दारुणामिव प्रतिज्ञाम् ।
  नश्यतु जगदितीव मनसि चिरं तुलयित्वा विगलितमनेन धनुः ॥]
The bow was loosened (from its resting place) by Rama after clearly weighing the consequences of his terrible vow and not caring if it caused the earth to break, the ocean to disappear or the universe to get destroyed.

तो चिरविओ‍अतणुओ स‍इ बाहोसट्ठम‍उअजीआघा‍ओ ।
जाओ अण्णो च्चिअ से विल‍इअधणुमेत्तवावडो वामभुओ ॥ ५-२१ ॥
[ ततश्चिरवियोगतनुकः सदा बाष्पावमृष्टमृदुकजीवाघातः ।
  जातोऽन्य एवास्य विगलितधनुर्मात्रव्यापृतो वामभुजः ॥]
His left shoulder which had become thin due to long separation and whose point of contact with the string of the bow had become soft due to constant smearing of tears looked as if it had attained a different life with the lifting of the bow.

अह वामभुअप्फालणपडिरवपडिउण्णदसदिसवित्थारम् ।
संभर‍इ जा‍असङ्कं पल‍अघणब्भहिअपेल्लणं तेल्लोक्कम् ॥ ५-२२ ॥
[ अथ वामभुजास्फालनप्रतिरवप्रतिपूर्णदशदिग्विस्तारम् ।
  संस्मरति जातशङ्कं प्रलयघनाभ्यधिकप्रेरणं त्रैलोक्यम् ॥]
The universe which was reverberating in all ten directions with the echoes of the flapping of (Rama’s) shoulder made one doubt if (the sound) was caused by the clouds of Pralaya.

गेण्ह‍इ अ सो अणा‍अरपरम्मुहपसारिअग्गहत्थावडिअम् ।
ख‍असूरमऊहाण व एक्कं उवहिपरिवत्तणसहं बाणम् ॥ ५-२३ ॥
[ गृह्णाति च सोऽनादरपराङ्मुखप्रसारिताग्रहस्तापतितम् ।
   क्षयसूर्यमयूखानामिवैकमुदधिपरिवर्तनसहं बाणम् ॥]
(Rama) takes hold of an arrow to which his hand, carelessly extended back, reaches and which has the capacity to cause the ocean to roll about as if it were one of the rays of the sun during Pralaya.

तो संधन्तेण सरं रसन्तरोलुग्गभिउडिभङ्गेण चिरम् ।
णीससिऊण पुल‍इओ अणुअम्पादूमिआणणेण समुद्दो ॥ ५-२४ ॥
[ ततः संदधता शरं रसान्तरावरुग्णभ्रुकुटिभङ्गेन चिरम् ।
  निःश्वस्य प्रलोकितोऽनुकम्पादुःखिताननेन समुद्रः ॥]
After fixing the arrow to the bow, Rama with his eye-brows contorted due to change of sentiment (to that of heroism) and with a face which was grief stricken due to compassion exhaled for long and looked at the ocean.

अह कड्ढिउं प‍उत्तो णिक्कम्पणिरा‍अदिट्ठिसच्चविअसरम् ।
वलिअभुअरुद्धमज्झं दढणिप्पीडिअगुणं धणुं रहुणाहो ॥ ५-२५ ॥
[ अथ क्रष्टुं प्रवृत्तो निष्कम्पनिरायतदृष्टिसत्यापितशरम् ।
  वलितभुजरुद्धमध्यं दृढनिष्पीडितगुणं धनू रघुनाथः ॥]
Rama whose sight was fixed unwaveringly on the arrow began to stretch the bow whose middle portion was obstructed by the slightly twisted shoulder and whose string was firmly held.
- - - - 

Saturday, May 3, 2014

Setubandham-34

सेतुबन्धम्-३४

एत्तो वस‍इत्ति दिसा एणं सा णूण णिन्द‍इ त्ति मिअङ्को ।
एत्त णिसण्णीत्ति मही एएण णिअ त्ति से णहं पि महुम‍अम् ॥ ५-६ ॥
[ इतो वसतीति दिक् एनं सा नूनं निन्दतीति मृगाङ्कः ।
  अत्र निषण्णेति मही एतेन नीतेत्यस्य नभोऽपि बहुमतम् ॥]
To Rama the south direction becomes adorable as her (Sita’s) place of living is in this direction; the moon becomes adorable as she dislikes him; the ground becomes adorable as she sits on it; sky becomes adorable as she was carried away over it. [Rama finds anything associated with Sita adorable.] 

धीरेण णिसा‍आमा हिअएण समं अणिट्ठिआ उवएसा ।
धर‍इ पिअ त्ति धरिज्ज‍इ विओ‍अतणुए त्ति आमुअ‍इ अङ्गा‍इम् ॥ ५-७ ॥
[ धैर्येण निशायामा हृदयेन सममनिष्ठिता उपदेशाः ।
  उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्योल्लापाः ॥]
His courage diminishes along with the hours of the night; his heart gets weakened with the precepts of elders which have become unsteady; his shoulders get weakened along with his enthusiasm; his mutterings come out along with his tears.

धीरेत्ति संठविज्ज‍इ मुच्छिज्ज‍इ म‍अणपेलवेत्ति गणेन्तो ।
धर‍इ पिअ त्ति धरिज्ज‍इ विओअतणुए त्ति आमुअ‍इ अङ्गा‍इम् ॥ ५-८ ॥
[ धीरेति संस्थाप्यते मूर्छते मदनपेलवेति गणयन् ।
  ध्रियते प्रियेति ध्रियते वियोगतनुकेत्यामुञ्चत्यङ्गानि ॥]
He feels courageous in the hope that she is courageous; he
swoons thinking that she is too weak to suffer separation; he sustains himself thinking that she is sustaining herself; he loses weight thinking that she has become weak due to separation.

उब्भडहरिणकलङ्को मल‍अल‍आपपल्लवुव्वमन्तम‍ऊहो ।
अरुणाह‍अविच्छाओ जाओ सुहदंसणो णवर तस्स ससी ॥ ५-९ ॥
[ उद्भटहरिणकलङ्को मलयलतापल्लवोद्वमन्मयूखः ।
  अरुणाहतविच्छायो जातः सुखदर्शनः केवलं तस्य शशी ॥]
He found only the exalted deer-marked moon, which had surrendered its light to the sprouts of Malaya creepers and which had become pale due to the early morning rays of the sun as pleasant. [He could only tolerate the early morning pale moon.]

जह जह णिसा समप्प‍इ तह तह वेविरतरङ्गपडिमावडिअम् ।
किंका‍अव्वविमूढं घोड‍इ हिअ‍अं व्व उअहिणो ससिबिम्बम् ॥ ५-१० ॥
[ यथा यथा निशा समाप्यते तथा तथा वेपमानतरङ्गप्रतिमापतितम् ।
  किंकर्तव्यविमूढं घूर्णते हृदयमिवोदधेः शशिबिम्बम् ॥]
As the night comes to a close, the reflected moon in the ocean trembles as if it is the heart of the ocean which is unsure of what needs to be done next. [As Rama has taken a vow of fasting the ocean is trembling not knowing what awaits it next.]

णवरि अ मल‍अगुहामुहभरिउव्वरिअफुडणीहरन्तपडिरवम् ।
पवणेण उअहिसलिलं पहा‍अतूरं व आ‍हअं रहुव‍इणो ॥ ५-११ ॥
[ अनन्तरं च मलयगुहामुखभृतोद्वृत्तस्फुटनिर्ह्रदत्प्रतिरवम् ।
  पवनेन उदधिसलिलं प्रभाततूर्यमिवाहतं रघुपतेः ॥]
Then the roar of the waters of the ocean reverberating in the caves of the Malaya mountain beaten by the wind acted as the morning trumpet for Rama.    

हंस‍उलसद्दमुहलं उग्घाडिज्जन्तदसदिसावित्थारम् ।
ओसरिअतिमिरसलिलं जा‍अं पुलिणं व पा‍अडं दिअसमुहम् ॥ ५-१२ ॥
[ हंसकुलशब्दमुखरमुद्घाट्यमानदशदिग्विस्तारम् ।
  अपसृततिमिरसलिलं जातं पुलिनमिव प्रकटं दिवसमुखम् ॥]
The morning revealed itself spreading in all directions like the sand banks of the ocean with the water-like darkness receding, while the groups of swans cackled.[ Morning and the sand banks revealed themselves simultaneously.]    

अह गमिअणिसासम‍अं गम्भीरत्तणदढट्टिअम्मि समुद्दे ।
रोसो रहवव‍अणं उप्पा‍ओ चन्दमण्डलं व विलग्गो ॥ ५-१३ ॥
[ अथ गमितनिशासमयं गम्भीरत्वदृढस्थिते समुद्रे ।
  रोषो राघववदनमुत्पातश्चन्द्रमण्डलमिव विलग्नः ॥]
With the night receding while the ocean continued to be steady and deep, anger struck the face of Rama like Rahu strikes the moon at the time of the eclipse.

तो से तमालणीलं णिडालवट्टं पलोट्टसेअ‍अजलल‍अम् ।
भिउडी थिरवित्थिण्णं कड‍अं विज्झस्स विसल‍अ व्व विलग्गा ॥ ५-१४ ॥
[ ततोऽस्य तमालनीलं ललाटपट्टं प्रलुठितस्वेदजललवम् ।
 भ्रुकुटी स्थिरविस्तीर्णं कटकं विन्ध्यस्य विषलतेव विलग्ना ॥]
Then the skewed eye-brows stuck at the steady and broad forehead of Rama which was blue in colour like Tamala tree and from which drops of sweat were falling down like a poisonous creeper in the slopes of Vindhya mountain.

अह जणिअभिउडिभङ्गं जा‍अं धणुहुत्तवलिअलोअणजुअलम् ।
अमरिसवि‍इण्णकम्पं सिडिलजडाभारबन्धणं तस्स मुहम् ॥ ५-१५ ॥
[ अथ जनितभ्रुकुटीभङ्गं जातं धनुरभिमुखवलितलोचनयुगलम् । 
  अमर्षवितीर्णकम्पं शिथिलजटाभारबन्धनं तस्य मुखम् ॥]

 Rama with his eye brows screwed up and his face shaking due to anger and his locks of hair loosened looked at his bow.
- - - -