Saturday, April 25, 2015

Setubandham-82

सेतुबन्धम्-८२

मल‍असुवेलालग्गो पडिट्ठिओ णिहणिहम्मि सागरसलिले ।
उअ‍अत्थमणणिराओ रविरहमग्गो व्व पा‍अडो सेउवहो ॥ ८-८५ ॥
[ मलयसुवेलालग्नः परिस्थितो नभोनिभे सागरसलिले ।
  उदयास्तमननिरायतो रविरथमार्ग इव प्रकटः सेतुपथः ॥]
The bridge attached to Malaya and Suvela mountains (at the two ends) over the sky-like ocean appears like the path of the sun between the Eastern mountain (where the sun rises) and the Western mountain (where the sun sets).

दीस‍इ पवणविहुव्वन्ताअ‍अरोअरपरिट्ठिअमहासिहरो ।
विअडपसारिअवक्खो उप्पवमाणो व्व महिहरो सेउवहो ॥ ८-८६ ॥
[ दृश्यते पवनविधूयमानसागरोदरपरिस्थितमहाशिखरः ।
  विकटप्रसारितपक्ष उत्प्लवमान इव महीधरः सेतुपथः ॥]
The bridge consisting of huge mountain peaks in the waters which are being blown up by the wind looks like a flying mountain with its wings spread monstrously. 

अर‍ई थोरूसासा णिहाणासो विवण्णदा दौवल्लम् ।
सेउम्मि र‍इज्जन्ते रामादो रावणम्मि संकन्ता‍इं ॥ ८-८७ ॥
[ अरतिः स्थूलोच्छ्वासा निद्रानाशो विवर्णता दौर्बल्यम् ।
सेतौ रच्यमाने रामाद्रावणे सङ्क्रान्तानि ॥]
While the mountain was under construction (signs such as) disinterestedness, heavy breathing, loss of sleep, paleness, and weakness moved away from Rama and settled in Ravana.

अह थोरतुङ्घविअडो णेउं णिहणं सबन्धवं दहव‍अणम् ।
दोहा‍इअसलिलणिही क‍अन्तहत्थो व्व पसरिओ सेउवहो ॥ ८-८८ ॥
[ अथ स्थूलतुङ्गविकटो नेतुं निधनं सबान्धवं दशवदनम् ।
  द्विधायितसलिलनिधिः कृतान्तहस्त इव प्रसृतः सेतुपथः ॥]
The bridge which bisected the ocean looked like an extended heavy, tall and monstrous hand of Yama, the God of death wanting to kill Ravana the ten-headed along with his relatives.

विसमेण प‍अ‍इविसमं महिहरगरुएण समरसाहसगरुअम् ।
दूरत्थेण वि भिण्णं सूलेण व सेउणा दसाणणहिअ‍अम् ॥ ८-८९ ॥
[ विषमेन प्रकृतिविषमं महीधरगुरुकेण समरसाहसगुरुकम् ।
  दूरस्थेनापि भिन्नं शूलेनेव सेतुना दशाननहृदयम् ॥]
The heart of Ravana which was by nature hard and which was unrelenting due to his exploits in battles looked like having been spiked by the bridge which was hard and heavy due to being made up of mountains although being at a distance.

दीसन्ति खुहिअसा‍अरसलिलोल्लिअकुसुमणिवहलग्गमहुअरा ।
सेतुस्स पासमहिहरप‍अडन्तोव्वत्तकिसल‍आ कड‍अदुमा ॥ ८-९० ॥
[ दृश्यन्ते क्षुभितसागरसलिलार्द्रितकुसुमलग्ननिवहमधुकराः ।
  सेतोः पार्श्वमहीधरप्रकट्यमानोद्वृत्तकिसलयाः कटकद्रुमाः ॥]
Swarms of bees attached to flowers wetted by the agitated ocean  are seen on trees on the ridges of mountains (forming the bridge) and up-turned sprouts of the trees can be seen on the sides of such mountains.

थिमिओअहिसच्छाया कत्थ वि दीसन्ति महिहरन्तरवडिआ ।
फलिहसिला‍अलवडिआ मज्झच्छिण्ण व्व सेउबन्धोआसा ॥ ८-९१ ॥
[ स्तिमितोदधिसच्छायाः कुत्रापि दृश्यन्ते महीधरान्तरपतिताः ।
  स्फटिकशिलातलघटिता मध्यच्छिन्ना इव सेतुबन्धावकाशाः ]

At places on the bridge where white marble portions resembling a calm ocean are in between mountains, it looks as if the bridge has discontinuities.
- - - - 

Saturday, April 18, 2015

Setubandham-81

सेतुबन्धम्-८१

लहुइअपेसणहरिसिअक‍इणिवहणिसुद्धसेलपहरवलन्तो ।
ण‍इसोत्तो व्व समुद्दो सेउसवेलन्तरे मुहुत्तं वूढो ॥ ८-७८ ॥
[लघुकृतप्रेषणहर्षितकपिनिवहनिपातितशैलप्रहारवलमानः ।
 नदीस्रोत इव समुद्रः सेतुसुवेलान्तरे मुहूर्तं व्यूढः ॥]
The ocean which was sinuous caused by the striking mountains thrown by the monkeys who were happy that the bridge was almost complete by the Grace of  God, for a moment, looked compacted like a river stream between  the (almost completed)  bridge and Suvela mountain.

जह जह णिम्माविज्ज‍इ वाणरवसहेहि सेउसंकमसिहरम् ।
तह तह दसमुहहिअ‍अं फाडिज्ज‍इ सा‍अरस्स सलिलेण समम् ॥ ८-७९ ॥
[ यथा यथा निर्मीयते वानरश्रेष्ठैः सेतुसंक्रमशिखरम् ।
  तथा तथा दशमुखहृदयं पाट्यते सागरस्य सलिलेन समम् ॥]
As the tower of the landing part of the bridge gets constructed by the monkeys Ravana’s heart gets broken along with the waters of the ocean.

पा‍आलमिलिअमूलो अव्वोच्छिण्णपसरन्तसरिआसोत्तो ।
ठाणट्ठिओ वि पडिओ मुहम्मि धरणिहरसंकमस्स सुवेलो ॥ ८-८० ॥
[पातालमिलितमूलोऽव्यवच्छिन्नप्रसरत्सरित्स्रोताः ।
स्थानस्थितोऽपि पतितो मुखे धरणीधरसंक्रमस्य सुवेलः ॥]
Suvela mountain which stood where it was with its roots going deep and with river streams continuously flowing from it became the front end of the bridge made of mountains.

मल‍उच्छङ्घएण वि रहुव‍इपासट्ठिएण बाणरव‍इणा ।
क‍इकल‍अलेण नाओ णिप्पच्छिमसेलपूरिओ सेउवहो ॥ ८-८१ ॥
[ मलयोत्सङ्गगतेनापि रघुपतिपार्श्वस्थितेन वानरपतिना ।
  कपिकलकलेन ज्ञातो निश्पश्चिमशैलपूरितः सेतुपथः ॥]
Sugriva, the chief of monkeys who was standing beside Rama on the slopes of Malaya mountain came to know from the uproar of monkeys that the bridge has been completed by filling up with the last mountain.

आरम्भन्ते स‍अलो तिहा‍अविसमो दरुट्ट्ःइअम्मि णलवहे ।
होइ दुहा अ समत्ते सो चिअ अण्णो पुणो पुणो वि समुद्दो ॥ ८-८२ ॥
[ आरभ्यमाणे सकलस्त्रिभागविषमो दरोत्थिते नलपथे ।
  भवति द्विधा च समासे स एवान्यः पुनः पुनरपि समुद्रः ॥]
When the construction of the bridge was just begun the ocean which was one whole became divided into three (one on either side and one in front) when the bridge was partly constructed and became divided into two when the bridge was completed thus becoming different again and again.

मल‍उच्छङ्घप‍उत्तो चलन्तवाणरभरोणओ सेउवहो ।
गरुओ तिऊडगिरिणा पल्हत्थन्तो दुमो दुमेण च धरिओ ॥ ८-८३ ॥
[ मलयोत्सङ्गप्रवृत्तश्चलद्वानरभरावनतः सेतुपथः ।
गुरुकस्त्रिकूटगिरिणा पर्यस्यमानो द्रुमो द्रुमेणेव धृतः ॥]
The bridge starting from the slopes of Malaya got depressed due to the weight of the monkeys and being struck by the waves was supported by the heavy Trikuta mountain (at the southern end) in the manner a tree is supported by another tree.  

दीस‍इ सेउमहावहदोहा‍इअपुव्वपच्छिमदिसाभा‍अम् ।
ओव्वत्तोह‍अपासं मज्झुक्कित्तविसमं णमन्तं व णहम् ॥ ८-८४ ॥
[ दृश्यते सेतुमहापथद्विधायितपूर्वपश्चिमदिग्भागम् ।
  अपवृत्तोभयपार्श्वं मध्योत्क्षिप्तविषमं नमदिव नभः ॥]
It looks as if the bridge has divided the sky into two parts with the sides lowered and the central portion raised and the sky is bent.
- - - - 

Saturday, April 11, 2015

Setubandham-80

सेतुबन्धम्-८० 

वित्थरइ सेउबन्धो विहुव्वइ धराहराहओ सलिलणिही ।
दिट्ठसुवेलुच्छङ्गं रसइ दिसाइण्णपडिरवं कइसेण्णम् ॥ ८-७१ ॥
 [ विस्तीर्यते सेतुबन्धो विधूयते धराधरहतः सलिलनिधिः ।
 दृष्टसुवेलोत्सङ्गं रसति दिक्कीर्णप्रतिरवं कपिसैन्यम् ॥]
The bridge is getting extended; the ocean shakes struck by the mountains; having seen the slopes of Suvela mountain, the army of monkeys roars with the sound getting reverberated all round. 

दीसन्ति भिण्णसलिले समुद्दमज्झम्मि सेउबन्धक्कन्ता ।
संभमकड्डणलुग्गा भअचुण्णपलाअसेलपक्खद्वन्ता ॥ ८-७२ ॥
[ दृश्यते भिन्नसलिले समुद्रमध्ये सेतुबन्धाक्रान्ताः ।
 संभ्रमकर्षणावरुग्णा भयचूर्णपलायितपक्षार्धान्ताः ॥]
With the ocean getting bifurcated (due to the bridge) oceanic mountains which have been displaced by the bridge are seen damaged by the sudden pull with their wings half submerged in the act of running away out of fear.

महिहरपहरक्खोहिअसलिलपरिक्खअविराअमूलमहिहरम् । थोअत्थोओसरिअं बन्धेन्ति पवंगमा पुणो वि णलवहम् ॥ ८-७३ ॥
[ महीधरप्रहारक्षोभितसलिलपरिक्षतविशीर्णमूलमहीधरम् ।
 स्तोकस्तोकमपसृतं बध्नन्ति प्लवङ्गमाः पुनरपि नलपथम् ॥]
The mountains (already part) of the bridge which are disturbed by the agitated waters while (new) mountains are thrown into the ocean are being re-aligned by the monkeys little by little. 

 जह जह अच्चासण्णो उअहि जेऊण होई सेउवहवरो ।
 उच्छलइ धराहिहअं दूरं थोअत्तणेण तह तह सलिलम् ॥ ८-७४ ॥
 [ यथा यथात्यासन्न उदधिं जित्वा भवति सेतुपथवरः ।
 उच्छलति धराभिहतं दूरस्तोकत्वेन तथा तथा सलिलम् ॥]
 As the bridge reaches completion winning over the ocean, the water in yet to be built portion struck by the (falling) mountains rises up high in the distance.

 महिहरपहरुच्छित्ता उअरिं सेउस्स जे पडन्ति खलन्ता ।
 ते चिअ सलिलुप्पीडा होन्ति वलन्तविसमा महाणइसोत्ता ॥ ८-७५ ॥
[ महीधरप्रहारोत्क्षिप्ता उपरि सेतोर्ये पतन्ति स्खलन्तः ।
 त एव सलिलोत्पीडा भवन्ति वलद्विषमा महानदीस्रोतांसि ॥]
Water streams which burst out thrown up by the striking mountains fall over the bridge and become meandering great rivers. 

देइ समत्तच्छाअं दरमिलिअसुवेलमहिहरतउद्धन्तो ।
बीओआसपहविअतिमिपूरिअसाअरन्तरो सेउवहो ॥ ८-७६ ॥ 
[ ददाति समाप्तच्छायां दरमिलितसुवेलमहीधरतटार्धान्तः ।
 द्वितीयावकाशप्रभाविततिमिपूरितसागरान्तरः सेतुपथः ॥]
With large fishes occupying the remaining space of water (between the unfinished bridge and Suvela mountain) and the slopes of Suvela mountain having been almost reached, it looked as if the bridge is completed. 

जाहे सेउणिबद्धं धुणइ णलो विसमसंठिअमहासेलम् ।
ताहे चिरेण सअलो सअलक्कन्तवसुहो णिअत्तइ उवहो ॥ ८-७७ ॥
[ यदा सेतुनिबद्धं धुनोति नलो विषमसंस्थितमहाशैलम् ।
  तदा चिरेण सकलो सकलाक्रान्तवसुधो निवर्तते उदधिः ॥] 
When Nala shakes the mountain unevenly placed in the construction of the bridge, the ocean having flooded the whole world returns to its normal state after a long time.
- - - - 

Saturday, April 4, 2015

Setubandham-79

सेतुबन्धम्-७९

उत्थद्धिअदुमणिवहा सुइरं परिमलिअसेउवहपासहा ।
धा‍उकलङ्कख‍उरा दूरं गन्तूण उद्वमन्ति तरङ्गा ॥ ८-६४ ॥
[ उत्थापितद्रुमनिवहाः सुचिरं परिमृदितसेतुपथपार्श्वाः ।
धातुकलङ्ककलुषा दूरं गत्वा उद्वमन्ति तरङ्गाः ॥]
Waves which have become muddy due to presence of (mountain) oars lift groups of trees, strike against the sides of the bridge and travelling some distance spend themselves.

दीस‍इ म‍अ‍उलेहि उअही णलो अणेहिम्
सम‍अं सेल‍उपडणभ‍औण्णलोअणेहिम् ।
जं खलिअं अ‍ई‍इ सलिलं ण‍ईण ऊरं
तं उद्धा‍इ पव‍अकलकलवि‍इण्णऊरम् ॥ ८-६५ ॥
[ दृश्यते मृगकुलैरुदधिर्नलो जनैः
  समं शैल(सेतु)पतनभयपूर्णलोचनैः ।
  यत्स्खलितमत्येति सलिलं नदीनां पूरं
  तदुद्धावति प्लवगकलकलवितीर्णतूर्यम् ॥]
People and animals look at Nala and the ocean with fearful eyes afraid that the bridge may fall; the waters of the ocean which flow over the floods of the (joining) rivers swell up due to the bugle-like cacophony of the monkeys. 

इअ स‍अलमहिअलुक्ख‍अमहिहरसंघा‍अणिम्मिअमहारम्भम् ।
णिअ‍अच्छा‍आव‍इअरसामल‍इअसा‍अरोअरजलद्धन्तम् ॥ ८-६६ ॥
[ इति सकलमहीतलोत्खातमहीधरसंघातनिर्मितमहारम्भम् ।
  निजकच्छायाव्यतिकरश्यामलितसागरोदरजलार्धान्तम् ॥]
The bridge is a great work of construction built out of mountains pulled out from all over the land, the shadow of which has darkened the belly of the ocean.

विसमोसरिअसिला‍अलदढघा‍उक्खित्तमच्छपच्छिमभा‍अम् ।
मज्झच्छिण्णभुअंगमवेड्ढप्पीडणविआरिअसिलावेढम् ॥ ८-६७ ॥
[ विषमापसृतशिलातलदृढघातोत्कृत्तमत्स्यपश्चिमभागम् ।
  मज्झच्छिण्णभुअंगमवेष्टोत्पीडनविदारितशिलावेष्टम् ॥]
Rocks which have slipped out of the bridge have cut the tails of fishes; Snakes which have been hit at the centre of their body by rocks have coiled around those rocks. 

सेलुम्मूलणसंभमगहिअप्फिलिअगअमग्गथाइअसीहम् ।
गिरिसिहरणिसण्णाणिअगिरिपेल्लिअणिन्तमुहलजलहरसलिलम् ॥ ८-६८ ॥
[ शैलोन्मूलनसंभ्रमगृहीतभ्रष्टगजमार्गधावितसिंहम् ।
  गिरिशिखरनिषण्णानीतगिरिप्रेरितनिर्यन्मुखरजलधरसलिलम् ॥]
Lions are running after elephants which had been caught but escaped during the commotion of up-rooting the mountains; the clouds which had collected at the tops of mountains and were brought along with mountains are noisily shedding water prompted by (rubbing of other) mountains in the bridge.

पासल्लपडिअवणग‍अरुद्धमहोज्झरदुहापहाविअसलिलम् ।
धरणिहरन्तरिअट्ठिअचन्दणवणमुणीअमल‍असिहरक्खण्डम् ॥ ८-६९ ॥
[ पार्श्वपतितवनगजरुद्धमहानिर्झरद्विधाप्रधावितसलिलम् ।
  धरणिधरान्तरितस्थितचन्दनवनज्ञातमलयशिखरखण्डम् ॥]
An elephant which has fallen down on a side obstructs the flow of a river and the river splits into two; the sandal wood trees on the mountains (forming the bridge) indicate that the mountain was a  part of Malaya range of mountains.

वी‍ईपडिऊलाह‍अथोउव्वेल्लिअदुमावलम्बन्तल‍अम् ।
विसमसिहरन्तराग‍असंवेल्लिअसा‍अरं घडेन्ति णलवहम् ॥ ८-७० ॥
[ वीचिप्रतिकूलाहतस्तोकोद्वेल्लितद्रुमावलम्बमानलतम् ।
  विषमशिखरान्तरागतसंवेल्लितसागरं घटयन्ति नलपथम् ॥]

Creepers hang down from trees which have been slightly shaken by the waves dashing against them; sea water surrounds and occupies the spaces between peaks of mountains which form the bridge. Monkeys have built such a bridge under the guidance of Nala. [ Verses 66-70 form one long sentence.]
- - - -