Saturday, October 29, 2016

Varadarajastava of Sri.Appayyadikshita-33

वरदराजस्तवः -३३

सिद्धौषधं जयति तेऽधररत्नपात्रे
तापत्रयी झटिति मुञ्चति येन सिक्तम् ।
मन्ये तुषारकिरणं गुणलेशयोगात्
अस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९६ ॥
अ : वारिजविलोचन ! ते अधर-रत्न-पात्रे सिद्ध-औषधं जयति येन सिक्तं तापत्रयी झट् इति मुञ्चति । गुण-लेश-योगात् तुषार-किरणं अस्य एव कल्क-पुञ्जं मन्ये ।
O Lotus-eyed ! In the cup of your gem-like lips there is a sure medicine, soaked with which the threefold afflictions of life quickly vanish. I believe that having a little of the quality of this elixir, the rays of moon are the sediments of this elixir.    

आतन्वतामवयवेषु गतागतानि
युक्तात्मनां वरद यौवतचक्षुषां च ।
विश्रान्तिभूर्विधुकरप्रकरावदाता
मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९७ ॥
अ : अवयवेषु गत-आगतानि आतन्वतां युक्त-आत्मनां यौवत-चक्षुषां च विश्रान्ति-भूः तव इयं विधु-कर-प्रकर-अवदाता  मन्दस्मित-छविः मां पुनातु ।
May the lustre of your smile as white as the rays of the moon, which acts as a resting place for the realized souls and the eyes of youthful persons who roam (ruminate) over your limbs purify me.

निःश्वासमन्दमलयानिलकन्दलेन
निर्हारिणा बहुतरेण च सौरभेन ।
नासापुटौ नलिनलोचन ते मनोज्ञौ
मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९८ ॥
अ : नलिन-लोचन ! निःश्वास-मन्द-मलय-अनिल-कन्दलेन निर्हारिणा बहुतरेण सौरभेन च ते मनोज्ञौ नासा-पुटौ मधु-माधवयोः सदा एव निवासौ इति मन्ये ।
O Lotus-eyed  ! I surmise from your exhaled breath which is soft like new shoots and the fragrance that diffuses to distances that your beautiful nostrils are permanent abodes of the two months of the spring.
- - - - 

Saturday, October 22, 2016

Varadarajastava of Sri.Appayyadikshita- 32

वरदराजस्तवः -३२

बिम्बस्तवायमधरः प्रतिबिम्बनेन
युक्तं सदा युवतिमानसदर्पणेषु ।
बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वम्
एतावतैव न तु तुच्छफलोपमानात् ॥ ९३ ॥
अ : ईश्वर ! तव अयम् अधरः युवति-मानस-दर्पणेषु प्रतिबिम्बनेन बिम्बः (इति) युक्तम्। त्वं कविभिः बिम्बाधरः एतावता एव वर्ण्यसे न तु तुच्छ-फल-उपमानात् ।
 Lord ! it is proper that your lower lip is called “bimba”(an image) as it is reflected in mirrors called minds of young ladies. Poets describe you as one having “bimba adhara” only because of this and not as one having the lower lip like the “bimba” fruit, which simile lowers the divinity of your lip.
Note : Poets normally liken red lips to the “bimba” fruit. The poet indicates that it is not a proper simile to be applied to Lord’s lips and interprets the word “bimbaadhara” in an imaginative manner.  

विद्यामयेषु तव निःश्वसितेष्वपूर्वं
विद्याविशेषमिव शिक्षितुमन्तरात्मन् ।
वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः
कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९४ ॥
अ :अन्तरात्मन् ! तव विद्यामयेषु निःश्वसितेषु अपूर्वं विद्या-विशेषम् शिक्षितुम् इव ते स्मित-चन्द्रिका तव मुख-अम्बुरुहे सदा वसन्त्याः वाण्याः काय-प्रभा इव लसति ।
 O Lord residing in the minds of beings ! your moonlight-like smile shines as if it is the radiance of the body of Saraswati residing permanently in your lotus-like face trying to teach a branch of knowledge , not known previously, in your breaths which are replete with all knowledge.
Note :  Appayyadikshita in his commentary quotes to say that Lord’s breath contains Rik,Yajus,Saama Vedas.  

तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य ।
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९५ ॥
अ : एते जैवातृकस्य किरणाः तव निःश्वास-मन्द-मरुता निबुसीकृतस्य  ताप-त्रय-औषध-वरस्य तव स्मितस्य विप्रकीर्णा कडङ्गर-चयाः इव जगति भ्रमन्ति ।
These rays of the moon wander on the earth as if they form the heaps of chaff of your smile, which acts as the best medicine for the three afflictions(“taapatraya”), after being dechaffed by the gentle breeze of your breath.
- - - - 

Saturday, October 15, 2016

Varadarajastava of Sri.Appayyadikshita-31

वरदराजस्तवः-३१

दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां
जाताधिकद्युति विलोक्य तवाननाब्जम् ।
मन्ये स्वमण्डलमितोऽभ्यधिकंविधित्सुः
तस्मिन् बिभर्ति मृगमेव जडः सितांशुः ॥ ९० ॥
अ : मुकुन्द ! मृग-लोचन-कोमलाभ्यां दृग्भ्यां तव आनन-अब्जं जात-अधिक-द्युति विलोक्य जडः सित-अंशुः स्व-मण्डलम् इतः अभ्यधिकं विधित्सुः तस्मिन् मृगम् एव बिभर्ति ।
Observing  that your lotus-like face has acquired additional lustre from your eyes which are as delicate as the eyes of the deer the dull-headed moon holds a deer ( in its orb) in the belief that its orb will out-shine your face.

मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ
धत्तो मुखे तु तव दृक्तिलकात्मनाभाम् ।
दोषावितः क्वचन मेलनतो गुणत्वं
वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९१ ॥
अ : ईश ! मधुलिट्-कलङ्कौ अब्ज-शशिनोः मालिन्यं धत्तः । तव मुखे तु दृक्-तिलक-आत्मना आभां (धत्तः) । क्वचन दोषौ मेलनतः गुणत्वं इतः यथा भ्रम-विप्रलम्भौ वक्तुः वचसि ।
Lord ! the bee and the dark spot are stigma to the lotus and the moon respectively. But in your face they together provide lustre in the form of your eye and the fore-head mark (tilak). Sometimes two blemishes together provide a desirable effect like delusion and error. (Two negatives make a positive).
  
आमोदकान्तिभृदहर्निशमेकरूप-
मासेवितं द्विजगणैर्दिविषद्गणैश्च ।
अङ्काधिरूढसहजश्रि मुखंत्वदीयं
शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९२ ॥
अ : वरद ! आमोद-कान्ति-भृत् अहः निशम् एकरूपं द्विज-गणैः दिविषद्-गणैः च  आसेवितं अङ्क-अधिरूढ-सहज-श्रि त्वदीयं मुखं संहतम् अब्ज-युग्मं शङ्कामहे ।
Bestower of boons ! Your face, we suspect, is the combination of the lotus and the moon. It has the fragrance of the lotus and the lustre of the moon. It is worshipped (frequented) by Brahmins (birds) and the divine beings (stars).

- - - -  

Saturday, October 8, 2016

Varadarajastava of Sri.Appayyadikshita-30

वरदराजस्तवः-३०

नाथ त्वदीयमकलङ्कमिमं मुखेन्दुम्
आपीय तृप्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारसगोचरोऽभूत्
इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८७ ॥
अ : नाथ ! वसुधा त्वदीयम् अकलङ्कम् मुखेन्दुं आपीय तृप्यति यतः कलङ्क-मलिनीकृत-मध्य-भागः इन्दुः तेन एव वसुधा-रस-गोचरः न अभूत् किम्? नव-सुधा-रस-गोचरः अभूत् किम्?
Lord ! The earth feels contented after drinking your blemish-free moon-like face. Is it because of that the moon with its central part getting soiled by blemish is not seen by the earth ( has acquired the new ambrosia)?
Note : What the poet wants to convey is not clear.   
  
आश्रित्य नूनममृतद्युतयः पदं ते
देहक्षये विधृतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८८ ॥
अ : प्रति-मास-भिन्नाः अमृतद्युतयः ते पदम् आश्रित्य देहक्षये विधृत-दिव्य-पद-अभिमुख्याः सुहृदि त्वत्-आस्ये लावण्य-पुण्य-निचयं विन्यस्य मिहिरं यान्ति ।
The moons different for each month take shelter at your feet and on the new moon day having attained a divine state deposit their merits called beauty in your friend-like face and reach the sun.( Through pun the verse refers to the merited persons depositing their remaining merits with their friends at the time of their leaving the body.)  

त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा-
भङ्गात्ततत्सुषममित्रकरोपकॢप्त्या ।
लब्ध्वापि पर्वणि विधुः क्रमहीयमानः
शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८९ ॥
अ : अयं विधुः त्वत्-वक्त्र-साम्यम् अम्बुज-कोश-मुद्रा-भङ्ग-आत्त-तत्-सुषम-मित्र-कर-उपकॢप्त्या लब्ध्वा अपि पर्वणि क्रम-हीयमानः अनीति-उपचितां आशु-नाशां श्रियं शंसति ।

This moon even after having obtained similarity with your face by gaining the lustre of sun’s rays which have acquired the beauty of the lotuses by enabling them to open up (breaking open the treasure) loses its lustre from the night of full moon indicating that ill-gained wealth disappears quickly. 
- - - -  

Saturday, October 1, 2016

Varadarajastava of Sri. Appayyadikshita-29

वरदराजस्तवः- २९


वक्त्रेण ते यदभिभूतमभूत्सरोजं
तन्नाभिभूतमिति शब्दमवाप्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवादं
नाभेरभूत्तव रमाधिप विश्रुतायाः ॥ ८४ ॥
अ : रमाधिप ! यत् सरोजं ते वक्त्रेण अभिभूतम्, तत् जन-अपवादम् शब्द-छलात् अपनिनीषु नाभिभूतम् इति शब्दम् अवाप्य तव विश्रुतायाः नाभेः अभूत् नूनम् ।
Lord of Lakshmi ! the lotus which was humiliated by your face has grown from your famed navel in order to efface the public blame under the pretence of (appropriate) words.
Note: The poet describes the face of the Lord as more beautiful than the lotus in a puzzling way by employing a word play in using नाभिभूतम्, which can mean “ not humiliated” (न अभिभूतम्) and also mean “grown from navel” नाभि-भूतम् . Lotus has come out of the navel of the Lord, indeed. 

उन्मीलयन्कुमुदमुज्ज्वलयन्गिरीशं
उन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुरागम्
उद्द्योतते वरद ते वदनामृतांशुः ॥ ८५ ॥
अ : वरद ! कुमुदम् उन्मीलयन्, गिरीशम् उज्ज्वलयन्, विषमवाह-भव-अभितापम् उन्मूलयन् वर-वधू-जनता-अनुरागम् उद्दीपयन् ते वदन-अमृतांशुः उद्द्योतते ।
 Lord who grants boons ! your moon-like face makes blue lotuses bloom (brings joy to the Earth), brightens the chief of mountains, Hastishaila, ( Shiva) , roots out the heat originating from the sun (the intense torture of the cycle of birth and death), kindles the feeling of love among young girls.

पक्षद्वयक्रशिमपोषविभाव्यमान-
चान्द्रायणव्रतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ॥ ८६ ॥
अ : उपेन्द्र ! एषः इन्दुः ते मुख-अब्ज-रुचिं लिप्सुः पक्ष-द्वय-क्रशिम-पोष-विभाव्यमान-चान्द्रायण-व्रत-निषेवणे एव नित्यं सुर-आलयं प्रदक्षिणं कुर्वन् तपस्यति ।
O Upendra ! this moon is undergoing penance by going round the abode of Gods as a Chandrayana vow by waxing and waning during the bright and dark fortnights desirous of attaining the glow of your lotus-like face.
Note : Chandrayana vow involves increasing and decreasing the intake of food as per the waxing and waning of the moon.
- - - -