Saturday, October 31, 2015

Bhartrhari's Shatakas-25

भर्तृहरिशतकत्रयी-२५

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ नी-७० ॥
अ: मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः परगुण-परमाणून् नित्यं पर्वतीकृत्य निज-हृदि विकसन्तः सन्तः कियन्तः सन्ति?
How many saintly persons are there who are full of the ambrosia of meritorious acts, who please all the three worlds with a series of benefits and who after making a mountain of the miniscule good qualities of others feel satisfied in their heart?

अथ धैर्यपद्धतिः
( Section on courage)
रत्नैर्महाब्धेस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
न निश्चितार्थाद्विरमन्ति वीराः ॥ नी-७१ ॥
अ: देवाः महा-अब्धेः रत्नैः न तुतुषुः, भीम-विषेण भीतिं न भेजिरे, सुधां विना विरामं न प्रययुः । वीराः निश्चित-अर्थात् न विरमन्ति ।
The divine beings were not satisfied with the gems from the ocean, were not frightened by the terrible poison, did not rest till they got ambrosia. The brave do not stop till they attain their goal.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ नी-७२ ॥
अ: नीचैः विघ्न-भयेन न प्रारभ्यते खलु, मध्याः प्रारभ्य विघ्न-निहताः विरमन्ति, उत्तम-गुणाः मुहुः मुहुः विघ्नैः प्रतिहन्यमानाः अपि प्रारब्धं न परित्यजन्ति ।
Persons of inferior rank do not start the work fearing obstructions; persons of middle rank start and stop when obstructions come their way; persons of superior rank do not leave a work started despite obstructions coming their way again and again.
--
तावदेव कृतिनामपि स्फुरत्-
येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ शृ-७० ॥
अ: कृतिनाम् अपि एषः निर्मल-विवेक-दीपकः तावत् एव स्फुरति यावत् एव कुरङ्ग-चक्षुषां चटुल-लोचन-अञ्चलैः न ताड्यते ।
A pious person’s light of faultless ability to discriminate shines only so long as he is not struck by the side glances of unsteady eyes of doe-eyed ladies.

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलय नयनानां को विहातुं समर्थः ॥ शृ-७१ ॥
अ: श्रुति-मुखर-मुखानां पण्डितानां केवलं सङ्ग-त्यागम् उद्दिश्य वार्ता वचसि केवलं भवति । कः कुवलय-नयनानाम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं जघनं विहातुं समर्थः?
For scholars who are proficient in reciting the Vedas, the subject of detachment is just for talking. Who can let go the lotus-eyed ladies’ loins, the girdles of which have a red ruby at the knot?

स परप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मातपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः  ॥ शृ-७२ ॥
अ: यः युवतीः निन्दति असौ सः पर-प्रतारकः अलीक-पण्डितः, यस्मात् तपसः अपि फलं स्वर्गः स्वर्गे अपि च अप्सरसः ।
He is a false scholar who deceives others by castigating young women, because, the fruit of penance is heaven and there are divine-nymphs even in heaven.
--
पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मलीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ वै-७० ॥
अ: मानस! चापलेन भ्रान्त्या पातालम् आविशसि, नभः विलङ्घ्य यासि, दिङ्मण्डलं भ्रमसि, आत्म-लीनं ब्रह्म येन निर्वृतिम् एषि कथं न संस्मरसि?
O mind! Due to an unsteady delusion, you enter the nether world, jump up the sky and wander around the earth; how is it that you do not remember the Brahman which is merged with the self with the help of which you get beatitude?

अथ नित्यानित्यवस्तुविचारः
(Discussion on permanent and impermanent things)

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ वै-७१ ॥
अ: वेदैः स्मृतिभिः पुराण-पठनैः महा-विस्तरैः शास्त्रैः स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः किम्? भव-दुःख-भार-रचना-विध्वंस-काल-अनलं स्व-आत्म-आनन्द-पद-प्रवेश-कलनं एकं मुक्त्वा शेषैः वणिक्-वृत्तिभिः (किम्)?
What is the use of Vedas, Codes of conduct, elaborate scriptures and restless actions and rituals whose fruits are heaven, rural residence etc.? What is the use of commercial activities other than the one which acts as a conflagration at the end of Time destroying the burden of the grief of worldly affairs and which enables ones entry into the abode of inner joy. 

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छ्त्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ वै-७२ ॥
अ: यतः श्रीमान् मेरुः युग-अन्त-अग्नि-वलितः निपतति, प्रचुर-मकर-ग्राह-निलयाः समुद्राः शुष्यन्ति, धरणि-धर-पादैः अपि धृता धरा अन्तं गच्छति, करि-कलभ-कर्ण-अग्र-चपले शरीरे का वार्ता?

Where is the question of (the permanency) of this body which is as unsteady as the ear-tips of an elephant, when even the richly endowed mountain Meru falls engulfed by the annihilating Fire, oceans which house sharks and crocodiles dry up and the earth held firm by the mountains collapses?
- - - -  

Saturday, October 24, 2015

Bhartruhari's Shatakas-24

भर्तृहरिशतकत्रयी-२४

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैः
अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ नी-६७ ॥
अ: इतः केशवः स्वपिति, इतः तदीय-द्विषां कुलम्, इतः च शरण-अर्थिनां गणाः शेरते, इतः अपि समस्त-संवर्तकैः सह वडवानलः, सिन्धोः वपुः विततम्,ऊर्जितं, भर-सहं च, अहो ।
 Here sleeps Vishnu, here the family of his enemies, here sleep those who seek his shelter, here is the sub-oceanic fire Vadava along with the world-annihilating fires; how wide, energetic and capable of bearing load the body of the ocean is!

जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
सञ्जातव्यर्थपक्षाः परहितकरणे नोपरिष्ठाच्च चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ नी-६८ ॥
अ: सः कूर्मः येन पृष्ठं पृथु-भुवन-भराय अर्पितम् एकः ; यत्र तेजस्वि-चक्रं नियमितं भ्रमति ध्रुवस्य जन्म श्लाघ्यम्; अपरे जन्तवः पर-हित-करणे सञ्जात-व्यर्थ-पक्षाः, न उपरिष्ठात्, न च अधः ब्रह्माण्ड-उदुम्बर-अन्तः-मशकवत् ।
There was only one tortoise whose back was dedicated to carrying the weight of the heavy earth; the life of Dhruva is indeed laudable around whom the bright stars revolve regularly; others are neither above nor below like flies in Udumbara (native fig) fruit-like universe being of no use in helping others.

तृष्णां छिन्दि भज क्षमां जहि मदं पापे मतिं मा कृथाः ।
सत्यं बृह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥ नी-६९ ॥
अ: तृष्णां छिन्दि, क्षमां भज, मदं जहि, पापे मतिं मा कृथाः, सत्यं ब्रूहि, साधु-पदवीम् अनुयाहि, विद्वत्-जनं सेवस्व, मान्यान् मानय, विद्विषः अपि अनुनय, प्रश्रयं प्रख्यापय, कीर्तिं पालय, दुःखिते दयां कुरु, एतत् सतां चेष्टितम् ।
Cut asunder greed, be forgiving, destroy haughtiness, do not indulge in sins, be truthful, follow leading saints, serve scholars, respect those worthy of respect, get along with even your adversaries, spread civility, protect your fame,  show compassion towards those grieved. This is the conduct of persons of virtue.
--
विरमत बुधा योषिसङ्गात्सुखात्क्षणबन्धुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथ वा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ शृ-६७ ॥
अ: बुधाः, अथ क्षण-बन्धुरात् सुखात् योषित्-सङ्गात् विरमत, करुणा-मैत्री-प्रज्ञा-वधूजन-सङ्गमं कुरुत, नरके हार-आक्रान्तं घन-स्तन-मण्डलं रणन्-मणि-मेखलं श्रोणी-बिम्बं न खलु वा शरणम् ।
Scholars! Stop being in the company of ladies which gives momentary pleasure, cultivate the company of ladies called Compassion, Friendship and Knowledge, you cannot take refuge in ladies of heavy breasts pressed by garlands and hips with jingling waist band when you land in hell.

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोः
अविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ शृ-६८ ॥
अ: यदा (यस्य) योग-अभ्यास-व्यसन-कृशयोः आत्म-मनसोः  अविच्छिन्ना मैत्री स्फुरति, तस्य कृतिनः तैः प्रियाणाम् आलापैः वक्र-विधुभिः अधर-मधुभिः, स-निश्वास-आमोदैः स-कुच-कलश-आश्लेष-सुरतैः किमु?
For those successful persons,  in whom  there sparkles a continuous union between the soul and the mind weakened by the practice of Yoga, of what use is chatting with loving ladies who have honey in their moon-like lips, enjoying the fragrance of their breath and having amorous pleasures of embracing pot-like breasts?   

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ शृ-६९ ॥
अ: यदा स्मर-तिमिर-सञ्चार-जनितं अज्ञानम् आसीत् तदा इदम् अशेषं जगत् नारीमयं दृष्टम्,इदानीं पटुतर-विवेक-अञ्जन-जुषाम् अस्माकं दृष्टिः समीभूता, त्रिभुवनम् अपि ब्रह्म मनुते ।
When there was ignorance caused by the passage of darkness called Cupid this whole world looked full of ladies; now that our vision is upright having the collyrium of discriminatory knowledge we consider all the three worlds to be Brahman.
--
प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किम्
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ वै-६७ ॥
अ: सकल-काम-दुघाः श्रियः प्राप्ता:, ततः किम्? विद्विषतां शिरसि पदं न्यस्तं, ततः किम्? विभवैः प्रणयिनः सम्पादिताः, ततः किम्? तनुभृतां तनवः कल्प-स्थिताः, ततः किम्?
Wealth which provides for every type of desires has been obtained, so what? Foot has been placed on the heads of adversaries, so what? Lovers have been acquired by my wealth, so what? Bodies of persons are going remain for aeons, so what?

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतःपरमर्थनीयम् ॥ वै-६८ ॥
अ: भवे भक्तिः, मरण-जन्म-भयं हृदिस्थं, बन्धुषु न स्नेहः, मन्मथ-जाः विकाराः न,संसर्ग-दोष-रहिताः विजनाः वनान्ताः, वैराग्यम् अस्ति (चेत्) अतः परं अर्थनीयं किम्?
Devotion to Lord Siva, fear of death and birth in the heart, not being attached to kith and kin, not having feelings caused by Cupid, inclination to living in lonely forest lands and detachment; if these are there, where is the need for anything else?

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ वै-६९ ॥
अ: तस्मात् अनन्तम् अजरं परमं विकासि तत् ब्रह्म चिन्तय यस्य इमे अनुषङ्गिणः भुवन-आधिपत्य-भोग-आदयः कृपण-लोक-मताः भवन्ति, एभिः असत्-विकल्पैः किं (कार्यम्)?

Therefore meditate on that Brahman, which is endless, ever expanding, and never ageing for which these lordship over earth, pleasures etc. become worthless consequences. For what purpose are these unreal alternatives? 
- - - - 

Saturday, October 17, 2015

Bhartrhari's Shatakas-23

भर्तृहरिशतकत्रयी-२३
एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ नी-६४ ॥
अ: ये स्वार्थान् परित्यज्य पर-अर्थ-घटकाः एते सत्पुरुषाः; ये स्वार्थ-अविरोधेन परार्थम् उद्यम-भृतः तु सामान्याः; ये स्वार्थाय परहितं निघ्नन्ति ते अमी मानुषराक्षसाः
ये निरर्थकं परहितं तु घ्नन्ति ते के न जानीमहे ।
Those who sacrifice their self-interest and indulge in serving others are the persons of virtue; they who work for others’ cause without hindering their self –interest are ordinary; those who destroy the interests of others for their own self-interest are demons in human form; we do not know who they are who kill others’ interests without any reason.  

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्ताः ॥ नी-६५ ॥
अ: पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति, गुणान् प्रकटीकरोति ,आपद्गतं च न जहाति, काले ददाति सन्तः इदं सन्मित्रलक्षणम् प्रवदन्ति ।
He prevents committing sin, he engages you towards salutary action, he keeps secret what needs to be kept secret, he publicizes good deeds, he takes care of those who seek his shelter, he gives (what needs to be given) in time. Such are the qualities of a good friend according to virtuous people.

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्त्दभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ नी-६६ ॥
अ: पुरा क्षीरेण आत्मगत-उदकाय ते अखिलाः गुणाः दत्ताः हि, क्षीर-उत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः, मित्रापदं दृष्ट्वा पावकं गन्तुं उन्मनः तत् अभवत् ,
तेन जलेन युक्तं शाम्यति, सतां मैत्री पुनः तु ईदृशी ।
Long back milk gave away all its qualities to water which forms a part of milk; that water sacrificed itself in fire when it found milk getting burnt; seeing its friend in distress milk went up to get into fire; that is why milk cools down when water id added; such is the friendship of good people.[ Poet sees the quality of good friendship in the natural process of boiling milk.]  
--
किं कन्दर्प शरं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ शृ-६४ ॥
अ: रे कन्दर्प, कोदण्डटङ्कारितं शरं किं कदर्थयसि? रे रे कोकिल! कोमलं कल-रवं किं वा वृथा जल्पसि, मुग्धे! स्निग्ध-विदग्ध-चारु-मधुरैः लोलैः कटाक्षैः अलम्, चेतः! चुन्बित-चन्द्र-चूड-चरण-ध्यान-अमृतं वर्तते ।
O Cupid! Why do you torment by twanging the bow? O cuckoo! Why do you sing your soft tunes in vain? O guileless lady! Enough of  your smooth artful elegant and sweet unsteady glances. O mind! There exists the ambrosia of meditating on Siva’s head kissed by the moon. (go and seek it)

विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
हृदयं विघट्टितं चेत् सङ्गो विरहं विशेषयति ॥ शृ-६५ ॥
अ: येषां मनः परस्परं सङ्गतं विरहे अपि सङ्गमः खलु, हृदयं विघट्टितं चेत् सङ्गः विरहं विशेषयति ।
If the minds have met there is union even while separated; if the heart is broken union enhances the feeling of separation.

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ शृ-६६ ॥
अ: यदि प्रियतमा न जीवति गतेन किं, यदि सा प्राणिति तथा अपि किम् ?
इति नवमेघमालिकां उदीक्ष्य पथिकः स्वमन्दिरम् न प्रयाति ।
“What is the use of my going if my beloved is not alive; what if she is alive even?” thinking thus, looking at the fresh series of clouds the traveller does not proceed towards his house.
--
मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीवनभुवानासङ्गमङ्गीकुरु ।
को वा वीचिषु बुद्बुधेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ वै-६४ ॥
अ: चेतः! मोहं मार्जय, चन्द्रार्ध-चूडामणौ तां रतिम् उपार्जय, स्वर्ग-तरङ्गिणी-वन-भुवाम् आसङ्गम् अङ्गीकुरु, वीचिषु बुद्बुधेषु च तडित् लेखासु च श्रीषु च
ज्वाल-अग्रेषु च पन्नगेषु च सुहृद्-वर्गेषु च को वा प्रत्ययः?
O Mind! Sweep away delusion; earn love for Siva who has as his crescent gem the half moon; accept attachment to the banks of river Ganga. What type of trust can you have in waves, bubbles, lightning, wealth, flame of a fire, snakes and friends?

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ वै-६५ ॥
अ: चेतः! इमाम् अस्थायिनीं रमां सकृत् मा चिन्तय, भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् (च मा चिन्तय), कन्था-कञ्चुकिनः वाराणसी-
रथ्या-पङ्क्तिषु भवनद्वाराणि प्रविश्य पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ।
O Mind! Never think of unstable Goddess of wealth, never think of the prostitute whose only business is to dwell on the eye-brows of kings; we shall seek alms which fall into the vessel held in our hands as we enter the doors of houses wearing rags in the streets of Varanasi.

अग्रे गीतं सरसकवयो पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम्  ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वम्
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ वै-६६ ॥
अ: चेतः! अग्रे गीतं, पार्श्वयोः दाक्षिणात्याः सरसकवयः, पश्चात् चामरग्राहिणीनाम् लीलावलयरणितं यदि एवम्  अस्ति भव-रस-आस्वादने लम्पटत्वम् कुरु
नो चेत् निर्विकल्पे समाधौ सहसा प्रविश ।
O Mind! There should be music in front, on the sides  skilled poets from the South, behind there should be the jingling of the bangles of ladies holding fans; if these thing are there enjoy yourself in worldly pleasures, if not enter the state of absolute meditation.
- - - - 

Saturday, October 10, 2015

Bhartrhari's Shatakas-22

भर्तृहरिशतकत्रयी-२२

अथ परोपकारपद्धतिः
(Section on service to others)

भवन्ति नम्राः तरवः फलोद्गमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकरिणाम् ॥ नी-६१ ॥
अ: तरवः फलोद्गमैः नम्राः भवन्ति,  घनाःनवाम्बुभिः दूरविलम्बिनः (भवन्ति), सत्पुरुषाः समृद्धिभिः अनुद्धताः, परोपकरिणाम् एष एव स्वभावः ।
Trees bend low when laden with fruits; clouds laden with fresh water hang over long distances; wealth does not make persons of virtue arrogant; this is the nature of those who are in the service of others.

श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पाणिर्नतु कङ्कणेन ।
विभाति कायः करुणाकुलानां
परोपकारेण न चन्दनेन ॥ नी-६२ ॥
अ: श्रोत्रं श्रुतेन एव विभाति, कुण्डलेन न; पाणिः दानेन विभाति  तु कङ्कणेन न; करुणाकुलानां कायः परोपकारेण विभाति, चन्दनेन न ।
Ears look lustrous because of hearing divine matters and not because of ear-rings; hand looks lustrous because of giving not because of bracelet ; the body of those who are agitated with sympathy looks lustrous because of service to others and not due to smearing of sandal paste.

पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः ॥ नी-६३ ॥
अ: दिनकरः पद्माकरं विकचं करोति,चन्द्रः कैरव-चक्रवालम् विकासयति, जलधरः न अभ्यर्थितः अपि जलं ददाति;  सन्तः परहिते स्वयं विहित-अभियोगाः ।
Sun opens up the assemblage of lotuses; moon makes the pool of white lotuses bloom; cloud gives water even when not requested; good persons are engaged in serving others on their own.
--

अथ सुविरक्तदुर्विरक्तपद्धतिः
Section on the right and wrong ways of renunciation

 धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीन पयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम् ॥ शृ-६१ ॥
अ: धवल-आयत-लोचनानां तारुण्य-दर्प-घन-पीन-पयोधराणां क्षाम-उदर-उपरि-लसत्-त्रिवली-लतानां आकृतिं दृष्ट्वा येषां मनः न विकृतिम् एति ते एव धन्याः ।
They indeed are fortunate whose minds do not get disturbed looking at the form of ladies having white and broad eyes, whose breasts are hard and heavy in the form of arrogance of youth  and whose slender waists carry the creeper- like three folds.

बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एव श्रमस्ते ।
संप्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ शृ-६२ ॥
अ: बाले, अमी मन्थरा दृष्टिपाताः किं लीलामुकुलितं क्षिप्यन्ते? विरम विरम ते श्रमःव्यर्थः एव, सम्प्रति वयम् अन्ये, बाल्यम् उपरतम्, वन-अन्ते आस्था, मोहः क्षीणः, जगत्-जालं तृणम् इव आलोकयामः ।
Young damsel! Why are these languid glances playfully half-shut being thrown at me? Please stop, your efforts are wasted, we are different now, our youth is finished, we care for forests, our desires have weakened, we look upon the web of worldly affairs like a blade of straw.

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ शृ-६३ ॥
अ: इयं बाला मां प्रति अनवरतम् इन्दीवर-दल-प्रभा-चोरं चक्षुः क्षिपति, अनया  किम् अभिप्रेतम् । अस्माकं मोहः गतः । स्मर-शबर-बाण-व्यतिकर-ज्वर-ज्वाला शान्ता,  तत् अपि वराकी न विरमति ।
This damsel is all the time casting towards me her eyes which rob the lustre of lotus petals. What is her intention? Our infatuation is gone; the flames of the fever due to the provocation of the arrow of hunter called Manmatha have subsided; even then this wretched lady does not stop. 

--
अथ मनःसम्बोधननियमनम्
( Addressing mind for restraint)
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदयक्लेशकलितम् ।
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो
विविक्तः सङ्कल्पः किमभिलषितं पुष्यति न ते ॥ वै-६१ ॥
अ: परेषां चेतांसि प्रतिदिवसम् बहुधा आराध्य प्रसादं नेतुं हृदयक्लेशकलितं किं विशसि ? त्वयि अन्तः प्रसन्ने स्वयम् उदित-चिन्तामणि-गणः विविक्तः सङ्कल्पः ते किम् अभिलषितं न पुष्यति?
After serving daily to gain the favour of other’s minds why do you get into the agony of heart? If you are calm within yourself, what is it that the thoughts that arise which act as the divine gem do not give you?

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पयन्
अतर्कितसमागमाननुभवामि भोगानहम् ॥ वै-६२ ॥
अ: चित्त!  किं मुधा परिभ्रमसि ? क्वचन स्वयं विश्राम्यतां, यत् यथा भवति तत् तथा भवति न अन्यथा ।अहम् अतीतम् अननुस्मरन् अपि च भावि असङ्कल्पयन् अतर्कित-समागमान् भोगान् अनुभवामि ।
Dear mind! Why do you wander in vain? Rest somewhere, what is going to happen will happen and not other wise. I enjoy unexpected pleasures forgetting the past and not thinking of the future.

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय-
श्रेयोमार्गमशेषदुःखशमनव्यापारपक्षं क्षणात् ।
स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥  वै-६३ ॥
अ: चेतः! एतस्मात् आयासकात् इन्द्रिय-अर्थ-गहनात् विरम । अशेष-दुःख-शमन-व्यापार-पक्षं श्रेयोमार्गम् क्षणात् आश्रय । स्वात्मीभावम् उपैहि, निजां कल्लोललोलां गतिं सन्त्यज, भूयो भङ्गुरां भवरतिं मा भज, अधुना प्रसीद ।

O mind! Stop getting into the tiring abyss of sensual matter; quickly take shelter in the beneficial path which is capable of quelling all the sorrow; look inwardly within yourself ; leave the state of mobility which is as changing as a wave, do not again get into the fragile desire of worldly affairs. Be tranquil. 
- - - - 

Saturday, October 3, 2015

Bhartrhari's Shatakas-21

भर्तृहरिशतकत्रयी-२१

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते ।
अन्तःसागरशुक्तिमध्य पतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमजुषामेवं विधा वृत्तयः ॥ नी-५८ ॥
अ: सन्तप्त-अयसि संस्थितस्य पयसः नाम अपि न श्रूयते; तत् एव नलिनी-पत्र-स्थितं मुक्त-आकारतया दृश्यते; तत् अन्तः-सागर-शुक्ति-मध्य-पतितं मौक्तिकं जायते; प्रायेण अधम-मध्यम-उत्तम-जुषां वृत्तयः एवं विधाः ।
Nothing is heard of water on heated iron; the same water looks like a pearl on the leaf of a lotus plant; it becomes a pearl when it falls into an oyster shell; perhaps this is how a person’s surroundings decide his status of being bad, medium or good.  

यः प्रीणयेत्सुचरितैः पितरं स पुत्रः
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यत्
एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ नी-५९ ॥
अ: यः सु-चरितैः पितरं प्रीणयति सः पुत्रः; यत् भर्तुः एव हितम् इच्छति तत् कलत्रम्; यत् आपदि सुखे च सम-क्रियं तत् मित्रम्; जगति पुण्य-कृतः एतत् त्रयं लभन्ते ।
He is indeed a son who pleases his father with his good conduct; she is indeed a wife who wishes for the welfare of her husband; He is indeed a friend who is equally affected during good and bad times; those blessed in this world are endowed with all these three.
 
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान्ख्यापयन्तः
स्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः
सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ नी-६० ॥
अ: नम्रत्वेन उन्नमन्तः, पर-गुण-कथनैः स्वान् गुणान् ख्यापयन्तः, पर-अर्थे वितत-पृथुतर-आरम्भ-यत्नाः स्व-अर्थान् सम्पादयन्तः, क्षान्त्या एव आक्षेप-रूक्ष-अक्षर-मुखान् दुर्जनान् दुःखयन्तः आश्चर्य-चर्याः बहुमताः जगति कस्य न अभ्यर्चनीयाः? 
Reaching a lofty state by being humble, declaring one’s own qualities by talking of other’s good qualities, achieving one’s own objectives by striving to meet the requirements of others, bringing to grief wicked persons by their ability to endure: who in this world will not revere people of such astonishing conduct ?

--
वेश्यासौ मदनज्वाला रूपेन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ शृ-५८ ॥
अ: असौ वेश्या रूप-इन्धन-वर्धिता मदन-ज्वाला यत्र कामिभिः यौवनानि धनानि च हूयन्ते ।
This prostitute is a flame of lust fed by the fuel called beauty, where youth and money are sacrificed.

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
चारभटचोरचेटकविटनटनिष्ठीवनशरावम् ॥ शृ-५९ ॥
अ: कः कुल-पुरुषः चार-भट-चोर-चेटक-विट-नट-निष्ठीवन-शरावम् वेश्या-अधर-पल्लवं मनोज्ञम् अपि चुम्बति?
Which well bred person would kiss the sprout- like lips of a prostitute which act a spittoon for spies, soldiers, thieves, slaves, paramours, actors even if they are appealing.

मधु तिष्ठति वाचि योषितां
हृदि हालाहलमेव केवलम् ।
अत एव निपीयतेऽधरो
हृदयं मुष्टिभिरेव ताड्यते ॥ शृ-६० ॥
अ: योषितां वाचि मधु तिष्ठति, हृदि केवलं हालाहलम्, अतः एव अधरः निपीयते, हृदयं मुष्टिभिः एव ताड्यते ।
There is honey in the words of women, but potent poison in their hearts; that is why their lips are drunk and bosoms pounded by fists.
--
अभुक्तायां यस्यां क्षणमपि न जातं नृपशतैः
भुवः तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विवादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ वै-५८ ॥
अ: यस्याम् अभुक्तायां नृप-शतैः क्षणम् अपि न जातम्, तस्याः भुवः लाभे क्षितिभृतां कः इव बहुमानः? तत्-अंशस्य अंशे अपि तत्-अवयव-लेशे अपि जडाः पतयः विवादे कर्तव्ये प्रत्युत मुदं विदधति ।
Whereas hundreds of kings have enjoyed this earth without respite, where is the need for kings to feel esteemed in acquiring it? Stupid land lords who should really feel disturbed when acquiring a miniscule part of that earth feel happy!

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य तमेव सङ्गरशतै राज्ञां गणा भुञ्जते ।
ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं
धिक्धिक्तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योऽपि ये ॥ वै-५९ ॥
अ: अयं सर्वः अपि जल-रेखया वलयितः मृत्-पिण्डः ननु, राज्ञां गणाः तम् एव सङ्गर-शतैः स्व-अंशीकृत्य भुञ्जते, ते ददतः अथवा दद्युः वा, क्षुद्राः दरिद्राः भृशम्, अपरम् किम्? तेभ्यः अपि ये धन-कणान् वाञ्छन्ति तान् पुरुष-अधमान् धिक् धिक् ।
This whole earth is a mass of mud bordered by water; kings enjoy that by partitioning through hundreds of battles; they are giving it up or will give up. Are they not lowly and deprived? Fie be to those worst of persons who seek pennies from such persons.

स जातः कोप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं  यस्योच्चैर्विनिहितमलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ वै-६०  ॥
अ: यस्य धवलं कपालं मदन-रिपुणा मूर्ध्नि उच्चैः अलङ्कार-विधये विनिहितम्, सः कः अपि आसीत्, पुंसाम् अधुना प्राण-त्राण-प्रवण-मतिभिः कैश्चित् नृभिः नमद्भिः अयम् अतुल-दर्प-ज्वर-भरः कः? 
He was indeed somebody whose white skull bone Shiva, enemy of cupid, placed on his head as a decoration. Now what is this excessive fever of incomparable haughtiness of people while some persons whose minds are inclined towards saving their lives prostrate to them?
- - - -