Saturday, September 24, 2016

Varadarajastava of Sri.Appayyadikshita -28

वरदराजस्तवः-२८

नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं
लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८१ ॥
अ : वरद ! ते नाम एव वाञ्छित-दातृ-भावं व्याख्याति । अतः वरदानमुद्रां न वहसे । विपश्चित् आगम-उदित-रसः श्रुति-सिद्धम् अर्थं लिङ्गेन बोध्यम् उररीकुरुतॆ
O Bestower of boons ! your name itself indicates that you will bestow  whatever is desired. Therefore your hand is not in the posture that represents bestowing of boons. A scholar who has developed taste in the Vedas does not approve of understanding through a symbol, a meaning which is evident in the Vedas.

आभाति मौक्तिकगुणग्रथितैरनल्पैः
नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तः
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८२ ॥
अ : नाथ ! अनल्पैः मौक्तिक-गुण-ग्रथितैः नीलोत्पलै: वलयितः तव कण्ठः ध्वननैः तत्-अन्तः संवर्त-मेघ-वसतिं निश्चित्य तत्-निकटगैः मेघडिम्भैः वलयितः इव आभाति ।
Lord ! your neck encircled by blue lotuses sewn along the thread carrying pearls seems like having been encircled by nascent clouds which, after believing that  the voice emanating from the throat is from Pralaya clouds, have come near them.
Note: The sound emanating from the throat of the Lord is like the rumbling of clouds during Pralaya and the blue lotuses around his neck appear to be young clouds thronging to be near the Pralaya clouds.

यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः
संस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८३ ॥
अ : गुणनिधे ! यत् ब्रह्मणः च जनि-भूः इन्दिरायाः प्रियम् औषधिपतौ संस्पर्धं स-कर्णिकं च । एतैः गुणैः त्वदीयं वक्त्रं मनोज्ञम् अरविन्दं कतमः न अवगच्छतु ।
Your face has given rise to Brahma (Brahmins); It is dear to Lakshmi; It competes with the moon and it is endowed with ears (pericarp of a lotus).  Lord ! you are a treasure of exceptional qualities. Because of the qualities of your face who will not realise that it is a beautiful lotus?
Notes: Lotus competes with moon in the sense that it closes when moon rises.
- - - -  

Saturday, September 17, 2016

Varadarajastava of Sri.Appayyadikshita-27

वरदराजस्तवः-२७

आभाति देवविधृतस्तव सव्यपाणौ
अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरोर्गभीर-
ध्वानक्रियोपनिषदध्ययनार्थमेषः ॥ ७८ ॥
अ :  देव, अच्युत ! तव सव्य-पाणौ विधृतः अन्तः बहिः च शुचिः एषः पाञ्चजन्यः गुरोः गलस्य  गभीर-ध्वान-क्रिया-उपनिषत्-अध्ययनार्थं अन्ते वसन् इव भाति ।
 Lord ! Achyuta ! This Panchajanya Conch, which is pure externally and internally and held in your left hand seems to be in the vicinity of the heavy (teacher) neck in order to study the Upanishad of creating deep sound.
Note : The conch is near the neck as if to study the deep sound created by the neck like a student staying near the preceptor to learn Upanishads. Upanishads after all emanate from the Lord.

कौमोदकी स्फुरति ते करपल्लवाग्रे
वैरिञ्चवाक्यविकृतेव सरस्वती सा ।
त्रिस्रोतसस्तव पदाब्जभुवो विशेषम्
आकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥ ७९ ॥
अ : ते कर-पल्लव-अग्रे कौमोदकी पद-अब्ज-भुवः त्रिस्रोतसः विशेषम् आकाङ्क्ष्य तव पाणि-कमलात् निःसरन्ती वैरिञ्च-वाक्य-विकृता सरस्वती इव स्फुरति ।
Kaumodaki, the mace in your sprout- like hand appears to be like Sarasvati (river) who had got angry with Brahma’s utterings and who emanates from your lotus-like hand in order to be better than the Ganga, which emanates from your foot.
Notes: The verse refers to a Puranic story wherein Saraswati got annoyed with Brahma when he said that Lakshmi is better than her.

हस्ते विराजति तवाभयमुद्रितेऽस्मिन्
अव्याजकोमलरुचिप्रकराभिरामे ।
वज्रोर्मिकांशुनिकरः कमलाधिराज्य-
पट्टाभिषेकसलिलौघ इवावदातः ॥ ८० ॥
अ : तव अस्मिन् अभय-मुद्रिते अव्याज-कोमल-रुचि-प्रकर-अभिरामे हस्ते अवदातः वज्र-ऊर्मिक-अंशु-निकरः कमल-अधिराज्य-पट्टाभिषेक-सलिल-ओघः इव विराजति ।
In this hand of yours which displays abhaya-mudra ( the shape that indicates protection to the devotees) which is simply beautiful because of the lustre of softness, the cluster of rays from the white diamond ring is enchanting as if it is a torrent of water used for anointing lotuses.
- - - -  

Saturday, September 10, 2016

Varadarajastava of Sri.Appayyadikshita-26

वरदराजस्तवः-२६

ऐन्द्रोपलप्रभमधो भुजदण्डनालम्
एकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः
उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७५ ? ॥
अ : अधः ऐन्द्र-उपम-प्रभं भुज-दण्ड-नालं, एकत्र चक्रम्, अपरत्र शङ्ख-हंसं च दृष्ट्वा ते कान्ति-सिन्धोः उत्फुल्ल-पद्म-युगं ऊर्ध्व-कर-द्वयं कथं न कलयेमहि ।
After having seen below your lotus-stalk-like shoulders which have the lustre of sapphire at the lower end, a disc on one side and swan-like conch on the other side, how can we fail to perceive your two hands raised which look like two blossomed lotuses in the river of your lustre?
Notes : The poet imagines that in the river of lustre of God’s form shoulders are lotus-stalks, hands are blossomed lotuses, and the disc is a Chakravaka bird and the conch a swan.

चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा-
संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥
अ : चन्द्र-अर्क-चारुतर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवस-आत्मक-पार्श्व-युग्मं
नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपं भवन्तं महा-पुरुष-रूप-धरं मन्ये ।
 I believe that you are the person with the cosmic form (extolled in Purushasukta) having as its two sides the conch and the disc more beautiful than the sun and the moon which represent the day and night, and your string of pearls looking enchanting like stars.
 
संवर्तजृम्भितविकर्तनदुर्निरीक्षं
पश्यामि दक्षिणकरे तव चक्रराजम् ।
दैत्योघसिन्धुपतिमन्थमहाचलस्य
बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७७ ॥

अ : संवर्त-जृम्भित-विकर्तन-दुर्निरीक्षं चक्र-राजं तव दक्षिण-करे दैत्य-ओघ-सिन्धुपति-मन्थ-महा-अचलस्य ते बाहोः उद्गतं इद्धं प्रताप-घनम् इव पश्यामि ।
The Great Disc in your right hand, which is as difficult to be looked at as the sun expanding at the time of the Great Dissolution (pralaya) appears to me to be the solidified brilliant valour emanating from your arm which is like a mountain that churns the ocean of Daityas.

- - - -  

Saturday, September 3, 2016

Varadarajastava of Sri. Appayyadikshita- 25

वरदराजस्तवः-२५

नाभीसरोजकिरणैर्मणिराजभाभिः
आत्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१ ॥
अ : नाभी-सरोज-किरणैः मणि-राज-भाभिः आत्म-प्रभाभिः अपि संवलितं त्वदीयं वक्षः श्रीवत्स-विग्रह-जुषः प्रकृतेः सत्त्व-रजः-तमोभिः परीतम् इव भाति ।
Your chest which is surrounded by the lustre of the lotus of your navel, the lustre of Kaustubha, the king of gems and your own lustre appears as if it is surrounded by the qualities of sattva, rajas and tamas inherent in nature in the form of Srivatsa mark.
Note : Lotus of the navel is white in colour signifying sattva, the Kaustubha gem is red in colour signifying rajas and the dark hue of the Lord signifies tamas.
   
वक्षःस्थलं वरद नन्दनमाश्रितस्ते
येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः
शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२ ॥
अ : वरद, चतुर्भुज ! ते वक्षः-स्थलं नन्दनम् आश्रितः एषः हरिचन्दनः येषां मध्ये विभाति, तव एते भुजाः कर-अब्ज-दल-कोमलित-अग्र-भागाः शाखाः इति शङ्के ।
 I guess the sandal paste (the sandal tree) which is at the centre of your chest in the form of the flower garden, Nandana has its branches in the form of your shoulders having its tender ends in the lotus- like hands.

जात्यैव यद्वरद पल्लवराग एष
यल्लाल्यते च भवता कटके निवेश्य ।
मन्ये मणिस्तदुपगम्य मदान्दभावं
साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३ ॥
अ : वरद ! एषः मणिः जात्या एव पल्लव-रागः (इति) यत्, भवता कटके निवेश्य लाल्यते (इति) यत्, तत् अयं मद-अन्ध-भावम् उपगम्य साक्षात् सवितुः अवज्ञां करोति इति मन्ये ।  
O Giver of boons ! This ruby which comes under the category of Kuruvinda is being taken care of you by wearing it as a bangle and, I believe, for that reason being blind with pride tries to show disrespect to the Sun himself.(It outshines the sun by its brilliance) [ By virtue of words with double meaning, the verse also refers to a person who is morally corrupt-पल्लवराग-  but is being taken care of by the king in his army-कटक- and because of that reason he disrespects his own father-सविता.]
Notes: Appayyadikshita explains in his commentary that Ruby comes in 4 varieties, namely Padmaraaga, Kuruvinda, Saugandhika and Nilagandhi. Pallavaraga refers to Kuruvinda variety.
- - - -