Saturday, July 30, 2016

Varadarajastava of Appayyadikshita-20

वरदराजस्तवः-२०

ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतत्
यस्योर्वशी सुभग सापि विभूतिलेशः ॥ ५६ ॥
अ : सुभग ! वामस्य ऊरोः अमुष्य दक्षिणं तं विहाय उपमान-भावं अन्यत् किम् अयताम् ? यस्य सा ऊर्वशी अपि विभूति-लेशः रम्भा-आदयः सदृशः इति एतत् उचितं किम्?
Handsome lord ! What can be comparable to your left thigh other than your right thigh? When Urvashi is a part of the manifestation of your thigh’s power, is it right that Rambha and others are compared to your thigh?
Note: Thighs are often compared with plantain plant (Rambha).

नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैष किं नु महिमा परिशीलनस्य ॥ ५७ ॥
अ : नाथ ! त्वया परिहितं यत् वसनं वरवर्णिनीनां रागस्य आस्पदतां बिभर्ति, तस्य सौन्दर्य-सार-निलयेन कटी-तटेन परिशीलनस्य एषः महिमा नु किम्?
Lord ! The dress you wear bears the colour (love) of fair ladies; is it because it is in close touch with your hips, the abode of the essence of beauty?

संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
अ : सारसन-मध्य-तल-उदय-अद्रिं संप्राप्य अरुणैः मयूखैः मध्य-अम्बरं मसृणयन् एष मणिः पूषा संसार-रात्रि-उपरतिं गतवद्भिः एव संवीक्ष्यते ।
 This sun-like gem which smoothens the central part of the cloth (mid sky) with its reddish- brown rays at the centre of the girdle can only be seen by those who have reached the end of the night-like cycle of birth and death.[ Just as the morning sun is visible on the Eastern horizon only after the night elapses, the gem at the centre of the girdle is visible only for those who have spent the night of birth and death.]
- - - -  

Saturday, July 23, 2016

Varadarajastava of Appayyadikshita-19

वरदराजस्तवः -१९

नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः
तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यः
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३ ॥
अ : नाथ ! त्वत्-अङ्घ्रि-नख-धावन-तोय-लग्नाः तत्-कान्ति-लेश-कणिकाः जलधिं प्रविष्टाः । ताः एव तस्य मथनेन घनीभवन्त्यः समुद्र-नवनीत-पदं प्रपन्नाः ।
Lord ! Streaks of lustre of your feet sticking in the water washing your feet joined the ocean and when the ocean was churned they became the butter (moon) arising out of it.

सव्यापसव्यशरमोक्षकृतीक्षुधन्वा
जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन
न्यस्याभितो निजशराननुरूपभावम् ॥ ५४ ॥
अ : सव्य-अपसव्य-शर-मोक्ष-कृती इक्षु-धन्वा तव जङ्घे स्व-शरधी इति सन्दिहानः अङ्घ्रि-कटक-उद्गत-रुक्-छलेन निज-शरान् अभितः न्यस्य अनुरूप-भावम् आलोकते |
Cupid, who is an adept in shooting arrows from the left and the right doubting that your shanks are his quivers looks for similarity by placing his arrows in the form of rays emanating from the anklets.

जानुद्वयं तव जगत्त्रयनाथ मन्ये
मारस्य केलिमणिदर्पणतामुपेतम् ।
आलोकयन्यदवदातमनोज्ञवृत्तं
रूपं निजं कलयते विपरीतमेषः ॥ ५५ ॥
अ : जगत्-त्रय-नाथ ! तव जानु-द्वयं मारस्य केलि-मणि-दर्पणताम् उपेतम् इति मन्ये यत् अवदात-मनोज्ञ-वृत्तम् आलोकयन् एषः निजं रूपं विपरीतं कलयते ।
Lord of the three worlds ! your knees have become mirrors for playing for Cupid, who after looking at your white elegant knees sees his own image in reverse (and thinks himself to be ugly).
- - - -  

Saturday, July 16, 2016

Varadarajastava of Appayyadikshita-18

वरदराजस्तवः-१८

गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड-
सङ्घट्टनात्पदनखाग्रमयूखलेशम् ।
आलोक्य नूनममराः पतितं पयोधा-
वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५० ॥
अ: ईश ! ऊर्ध्वग-अण्ड-सङ्घट्टनात् तव पद-नख-अग्र-मयूख-लेशं गङ्गा-छलेन निःसृतं
पयोधौ पतितम् आलोक्य अमराः तम् आमन्थ्य तत् इन्दुरूपं जगृहुः नूनम् ।
Lord ! When your foot struck the top of the Brahmanda ( at the time of your incarnation as Vamana) the slice of rays emanating from the tip of your toenails fell into the ocean in the form of Ganga and I believe the divine beings churned the ocean and obtained the moon as the result of that churning.  

पादानमत्सुरशिरोमणिपद्मरागान्
सद्यः स्फुरत्सहजरुक्प्रकरान् कराग्रैः ।
मुक्तामयान्विदधतां प्रकटं मुरारे
जैवातृकत्वमुचितं ननु ते नखानाम्  ॥ ५१ ॥
अ: मुरारे ! पाद-आनमत्-सुर-शिरोमणि-पद्मरागान् स्फुरत्-सहज-रुक्-प्रकरान् मुक्तामयान् कराग्रैः प्रकटम् विदधतां नखानाम् जैवातृकत्वम् उचितम् ननु ।
O slayer of Mura ! the lustre of rubies in the crowns of divine beings who bow at your feet become pearl coloured due to the rays of your nails and it is apt that your toenails are said to be moon-like. [Playing a pun on words, रुक्, मुक्त आमय ,जैवातृक which also mean disease, free of disease and doctor respectively the poet suggests a parallel meaning to say that your toenails act as a doctor to free your devotees from diseases just by being present.]  

यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं
धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः ।
नित्यं तदेव भजतामतिमुक्तलक्ष्मी-
युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२ ॥
अ : ईश ! अम्बुरुह-आसन-ईड्यं ते पद-अम्बुरुहं सकृत्  प्रपद्य धन्याः मुक्ताः भवन्ति इति यत् तत् एव नित्यं भजताम् दिव्य-मणि-नूपुर-मौक्तिकानां अतिमुक्त-लक्ष्मीः युक्ता एव ।

Your devotees get salvation by just surrendering once to your feet, which are worshipped by Brahma, who has a lotus for his seat. It is, therefore, appropriate that your divine gem-laden anklets which all the time serve your feet have the lustre of ‘atimukta’ creeper. (The poet plays on अतिमुक्त which also means “greatly freed”.)
- - - - 

Saturday, July 9, 2016

Varadarajastava of Appayyadikshita -17

वरदराजस्तवः -१७

यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः
पादाम्बुजद्वयमिषात्कमठाधिराजः ।
मूले वसत्युचितमेव निगद्यते सा
मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७ ॥
अ : महापुरुष ! यस्याः मूले पाद-अम्बुज-द्वय-मिषात् स्व-मूर्ति-अनुगुण-आकृति-शक्ति-युक्तः कमठ-अधिराजः वसति, सा ते मूर्तिः अखिल-लोक-रूपा (इति) निगद्यते (तत्) उचितम् एव ।
O Great Person ! The Great Tortoise which has the capacity to assume a form similar to yours lives at the bottom of your form in the garb of your lotus-like feet . It is indeed appropriate that your form is said to be a manifestation of the entire universe.

किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः
चन्द्रस्ततोऽभ्यधिकतामधिगन्तुमेव ।
एते तवेह दश भान्ति पदाङ्गुलीषु
स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८ ॥
अ : भगवन् ! चन्द्रः द्वादश-आत्मनि रवौ धृत-ईर्ष्यः ततः अभ्यधिकताम् अधिगन्तुम् एव तव पदाङ्गुलीषु एते दश स्व-आत्मानः भान्ति इति चित्त-दृक्-अर्णवेभ्यः अजनि ।
Lord ! The moon, having become jealous of the sun who has twelve forms and desirous of surpassing him and having realized that his own ten forms sparkle in the ten toes of your feet  was born to the mind, the eyes (of Atri ) and the ocean (of milk.) 
Notes: What the poet means is that the moon with ten replicas of himself in the form of the toe-nails of the deity took three more births as the son of  God’s mind, of Atri’s eyes and of the ocean. There is a Vedic reference to the moon being born of God’s mind. As per mythology, Atri is the father of the moon and moon is also said to have been born from milk-ocean.

भासा पदं तव रमाधिप भूषयन्ति
संसेवकांश्च विबुधान् परितोषयन्ति ।
नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते
संशोषयन्त्यपि तु भक्तभवाम्बुराशिम् ॥ ४९ ॥
अ : रमाधिप ! ते नखेन्दवः भासा तव पदं भूषयन्ति, संसेवकान् विबुधान् च परितोषयति,   तमांसि च क्षिपन्ति, अपि तु भक्त-भव-अम्बु-राशिं संशोषयन्ति ।
O Lord of Lakshmi ! your toenails decorate your feet by their lustre; they please your devotees and divine beings; they banish darkness (evil forces); but dry  up the ocean of samsara (cycle of birth and death) of your devotees.
- - - - 

Saturday, July 2, 2016

Varadarajastava of Appayyadikshita-16

वरदराजस्तवः-१६

स्पर्शं ययोः समधिगम्य झटित्यहल्या
देवी च भूरभवदुज्झितसर्वपङ्का ।
ताभ्यां घटेत समता भवतः पदाभ्यां
आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४ ॥
अ: ययोः स्पर्शं समधिगम्य अहल्या उज्झित-सर्व-पङ्का अभवत् देवी भूः च (अभवत्), ताभ्यां भवतः पदाभ्यां आ-जन्म-पङ्क-वसतेः अम्बुजस्य समता कथं घटेत?
How is it possible that the lotus which is right from its birth living in slush (sin) is comparable to your feet by the touch of which Ahalya and the Earth were cleansed of their sins?
Note: The poet cleverly uses the word पङ्क which can mean slush and sin.

मातङ्गशैलमणिशेखर ते पदाभ्यां
मोहेन साम्यमनुचिन्त्य कृतापराधम् ।
शङ्के सरोजमनयोरुभयोरुपेत्य
रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५ ॥
अ: मातङ्ग-शैल-मणि-शेखर ! मोहेन ते पदाभ्यां साम्यम् अनुचिन्त्य कृत-अपराधं सरोजम् रेखा-छलेन उपेत्य अनयोः उभयोः सेवां सततं विदधाति (इति) शङ्के ।
O crest jewel of the elephant hill ! I suspect that the lotus realising that it committed a crime against you by assuming equivalence with your feet out of delusion is serving your feet in repentance in the garb of its outline under your feet.
Note: The poet says that the figure of a lotus under the foot of the Lord is indeed lotus itself serving the Lord as a mark of repentance for having assumed equivalence with the feet of the Lord.

लेखाधिनाथवनपल्लवधैर्यचोरे
रेखामयं पदतले कमलं यदेतत् ।
तत्रैव विश्रमजुषोऽच्युत रागलक्ष्म्याः
क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६ ॥
 अ: अच्युत ! लेखाधिनाथ-वन-पल्लव-धैर्य-चोरे पदतले रेखामयं यत् एतत् कमलं तत् तत्र एव विश्रमजुषः राग-लक्ष्म्याः क्रीडा-निशान्त-कमलम् इति प्रतीमः ।
O Achyuta ! We believe that this mark of lotus on your feet which has stolen the courage of the sprouts from the garden of Indra is the lotus forming a pleasure house of the Lakshmi of redness resting there as it were.

Notes : 1. लेख means divine beings (Aditi’s sons) ; लेखाधिनाथ is their chief, Indra. 2. The sprouts of Nandana garden of Indra are red in colour which they display courageously and the feet of the Lord which are red in colour have stolen their courage. 3. The poet exaggerates to say that Lakshmi of redness resides in the feet in the form of the outline of a red lotus . 
- - - -