Saturday, March 28, 2015

Setubandham-78

सेतुबन्धम्-७८

पड‍इ णु णह‍अलघडिओ कड्डिज्ज‍इ णु मल‍आहि चिरणिम्माओ ।
घड‍इ णु समुद्दसलिले घडिओ णीह रसा‍अलाहि णलवहो ॥ ८-५७ ॥
[ पतति तु नभस्तलघटितः कृष्यते नु मलयाच्चिरनिर्मितः ।
  घटते नु समुद्रसलिले घटितो निरेति नु रसातलान्नलपथः ॥]
 Does the bridge (path built by Nala) fall from heavens? Is it being pulled away from Malaya where it is constructed earlier? Does it form (on its own) in the ocean? Does it rise from the netherworld after it is built there? ( It is difficult to say how the bridge is getting formed.)

ग‍अणम्मि उअहिसलिलं सलिलविमुक्के रसाअलम्मि णह‍अलम् ।
दीस‍इ तीसु वि सम‍अं  णहसलिलरसा‍अलेसु पव्व‍अजालम् ॥ ८-५८ ॥
[ गगने उदधिसलिलं सलिलविमुक्ते रसातले नभस्तलम् ।
  दृश्यते त्रिष्वपि समं नभः सलिलरसातलेषु पर्वतजालम् ॥]
Waters of the ocean are seen in the sky; The sky is seen in the netherworld bereft of water; mountain ranges are seen in all the three, sky, ocean and the netherworld.

वेलालाणणीअलिओ रसिऊण रसाअलट्ठिअं पि समुद्दो ।
चालेइ सेउबन्धं खम्भं आरण्णकुञ्जरो व्व वलन्तो ॥ ८-५९ ॥
[ वेलालाननिगलि(डि)तो रसित्वा रसातलस्थितमपि समुद्रः ।
  चालयति सेतुबन्धं स्तम्भमारण्यकुञ्जर इव वलन् ॥]
The ocean bound by the binding of the shore moves the bridge firmly placed on the bottom of the ocean like an elephant which turns and screams and moves the post to which it is tied.

पेल्लिज्जन्ति दढ‍अरं जह जह पवएहि खुहिअजलतण्णाआ ।
ओहट्टन्ताआमा तह तह एक्कक्कमं अ‍इन्ति महिहरा ॥ ८-६० ॥
[ प्रेर्यन्ते दृढतरं यत्र यत्र प्लवगैः क्षुभितजलार्द्राः ।
  अपसरदायामास्तत्र तत्रैकैकमायान्ति महीधराः ॥]
In places where the mountains are being directed by the monkeys, the mountains wet by the agitated waters of the ocean firmly come one by one with their lengths aligned.   

पव‍अभुअगलत्थल्लिआ विप्प‍इण्णर‍अणा
धरणिहरा पडन्ति भ‍अचुण्ण‍इंणर‍अणा ।
खुहिओ सा‍अरो रस‍ई उण्ण‍अं ण ईणं
मोअन्तो व्व तिव्वभ‍अ‍उण्ण‍अं णईणम् ॥ ८-६१ ॥
[ प्लवगभुजगलहसिता विप्रकीर्णरत्ना
 धरणिधराः पतन्ति भयचूर्णकिन्नरगणाः ।
 क्षुभितः सागरो रसति उन्नतं न दीनं
 मोचयन्निव तीव्रभयपूर्णतां नदीनाम् ॥]
As the mountains slip into the ocean prodded by the monkeys, gems (of the ocean) get scattered; the Kinnara people (on the mountains) are perplexed due to fear. The agitated ocean roars loudly and not weakly as if providing an outlet to the acute fear of the rivers (flowing into it.)

भर‍इ व दूरा‍इद्धो धुव्व‍इ व पडन्तधरणिहरकहमिओ ।
रुम्भ‍इ व पडिणीअत्तो भिण्णो घड‍इ व मणिप्पहाहि समुद्दो ॥ ८-६२ ॥
[ भ्रियत इव दूराविद्धो धाव्यत इव पतद्धरणीकर्दमितः ।
  रुध्यत इव प्रतिनिवृत्तो भिन्नो घटत  इव मणिप्रभाभिः समुद्रः ॥]
It looks as if the luster of gems (in the ocean) is holding up the ocean thrown away to a distance, washing the ocean gone turbid due to the falling mountains, preventing waters returning after being thrown away and joining the waters that are divided.

करिम‍अराण खुहिअसाअरविआसिआणं
सेउवहम्मि पडिअगिरिणिवहविसासिआणम् ।
सम‍अं वणग‍आण णिवहा धरोसिआणं
समुहं आवडन्ति म‍अगन्धरोसिआणम् ॥ ८-६३ ॥
[ करिमकराणां क्षुभितसागरविषाश्रितानां
  सेतुपथे पतितगिरिनिवहविशासितानाम् ।
  समकं वनगजानां निवहा धरोषितानां
  सम्मुखमापतन्ति मदगन्धरोषितानाम् ॥]

Sea-crocodiles which reside in the disturbed oceanic waters and which are being struck by the mountains which have fallen into the ocean are directly coming face to face with forest elephants which live on land and which are excited by the smell of their ichor.
- - - - 

Saturday, March 21, 2015

Setubandham-77

सेतुबन्धम्-७७

घडमाणेहि अ सम‍अं झिज्ज‍इ सेलेहि जेत्तिअं चिअ उअही ।
उच्छल‍इ तेत्तिअं चिअ उत्थङ्घिअमूलसलिलपरिपूरन्ती ॥ ८-५० ॥
[ घट्मानैश्च समं क्षीयते शैलैर्यावन्मात्रमेवोदधिः ।
  उच्छलति तावन्मात्रमेवोत्तम्भितमूलसलिलपरिपूर्यमाणः ॥]
As soon as ocean’s level gets reduced while the mountains are being arranged (for the formation of the bridge), water from the sub-oceanic source rises up to fill.

उद्धप्फुडिअण‍इमुहा णीअ‍अट्ठाणसिढिलोसरन्तमहिहरा ।
अन्दोलन्तसमुद्दा अन्दोलन्ति व णहं धरणिसंखोहा ॥ ८-५१ ॥
[ ऊर्ध्वस्फुटितनदीमुखा निजकस्थानशिथिलापसरन्महीधराः ।
  आन्दोलत्समुद्रा आन्दोलयन्तीव नभो धरणिसङ्क्षोभाः ॥]
It looks as if the agitations of the earth are causing the sky to get agitated. River estuaries are blown upwards; mountains having lost their original placements are moving helter- skelter; the ocean is disturbed. 

अद्धुट्ठिअसेउवहं होइ खणं अद्धदिण्णहरिहिअ‍असुहम् ।
अद्धोव‍इआहिहरं अद्धोसारिअरसा‍अलं उवहिजलम् ॥ ८-५२ ॥
[ अर्धोत्थितसेतुपथं भवति क्षणमर्धदत्तहरिहृदयसुखम् ।
  अर्धावपातितमहीधरमर्धापसारितरसातलमुदधिजलम् ॥]
With half of the bridge coming up there is partial joy among the monkeys; the ocean has half of the mountains thrown in hap-hazardly and half of the mountains reaching the bottom.

णिम्माओ त्ति मुणिज्ज‍इ दूरा‍इद्धम्मि सा‍अरे सेतुवहो ।
सो चिअ सलिलभरन्तो थोआरद्धो व्व दीस‍इ णिअत्तन्ते ॥ ८-५३ ॥
[ निर्मित इति ज्ञायते दूराविद्धे सागरे सेतुपथः ।
  स एव सलिलभ्रियमाणः स्तोकारब्ध इव दृश्यते निवर्तमाने ॥]
When the water of the ocean recedes it looks as if the bridge is constructed; when it returns it looks as if the bridge being supported by the water is just coming up.

अवि पूर‍इ पा‍आलं ण अ कुविअदिसाग‍इन्दगमणविहा‍आ ।
उअहिवि‍इण्णोआसा पूरेन्ति महावराहप‍अणिक्खेवा ॥ ८-५४ ॥
[ अपि पूर्यते पातालं न च कुपितदिग्गजेन्द्रगमनविघाताः ।
  उदधिवितीर्णावकाशाः पूर्यन्ते महावराहपदनिक्षेपाः ॥]
The mountains are filling up the nether world; but the footprints of the Great Boar which have been accommodated by the ocean and which are causing obstruction to the angry elephants of cardinal directions (diggaja) are not being filled.

जा‍अं महिहरमहिअं धातुअडक्खलणसरसपल्लवरा‍अम् ।
दुमभङ्घतुवरसुरहिं उप्पज्जन्तम‍इरं व सा‍अरसलिलम् ॥ ८-५५ ॥
[ जातं महीधरमथितं धातुतटस्खलनसरसपल्लवरागम् ।
  द्रुमभङ्गतुवरसुरभि उत्पद्य[मान]मदिरमिव सागरसलिलम् ॥]
It looks as if the ocean churned up by the mountains is producing liquor with the sprout-like redness of ores in the shore slipping into the ocean and with broken trees forming an astringent concoction. 

संचालेइ समुद्दो जह जह विरलट्ठिअं धराहरणिवहम् ।
तह तह विराहसिहरो पूरिअविवरत्थिरो घड‍इ सेउवहो ॥ ८-५६ ॥
[ संचालयति समुद्रो यथा यथा विरलस्थितं धराधरनिवहम् ।
  तथा तथा विशीर्णशिखरः पूरितविवरस्थिरो घटते सेतुपथः ॥]

As the ocean moves the loosely placed series of mountains, the bridge gets constructed with the peaks of the mountains falling and filling up the vacant
spots.
- - - - 

Saturday, March 14, 2015

Setubandham-76

सेतुबन्धम्-७६

जं जं आणेइ गिरिं रहिरहचक्कपरिमट्टसिहरं हणुमा ।
तं तं लीला‍इ णलो वामकरुत्थम्बिअं रएइ समुद्दे ॥ ८-४३ ॥
[ यं यमानयति गिरिं रविरथचक्रपरिमृष्टं हनुमान् ।
  तं तं लीलया नलो वामकरोत्थम्भितं रचयति समुद्रे ॥]
Whichever mountain whose peak was rubbed by the wheels of the sun was brought by Hanuman, Nala placed it with ease in the ocean after balancing it on his left hand. 

वित्थ‍असरकमलसिरे सेले दरघडिअसेउसंकमलसिरे ।
जलणिहिसेआलग्गा पा‍आलधरा धरेन्ति सेआलग्गा॥ ८-४४ ॥
[ विस्तृतसरःकमलशिरसः शैला दरघटितसेतुसंक्रमलसनशीलान् ।
  जलनिधिसेवालग्नाः पातालधरा धारयन्ति शैवालाग्राः ॥]
The under-sea mountains, immersed in the service of the ocean and which have their peaks covered with green moss support the mountains which are joined as part of the bridge under construction and whose peaks have lakes with large lotuses.

वेला‍अडसंबद्धा गओणिअत्तन्तजलर‍अविहुव्वन्ती ।
हलन्तकिरणविडवा अन्दोल‍इ मरग‍अप्पहावणराई ॥ ८-४५ ॥
[ वेलातटसम्बद्धा गतापनिवर्तमानजलरयविधूयमाना ।
  लसत्किरणविटपा आन्दोल्यते मरकतप्रभावनराजी ॥]
Rows of trees shining like emerald and  whose branches are shining due to sun rays and attached to the shores are being swung due to the disturbance caused by the advancing and receding water waves.

दन्तेसु वलिअलग्गा खोहुप्पित्थग‍असंपहारुक्खित्ता ।
करिम‍अराण भुअंगा पडन्ति कालासमण्डलपडिच्छ्न्दा ॥ ८-४६ ॥
[ दन्तेषु वलितलग्ना क्षोभोद्विग्नगजसंप्रहारोत्क्षिप्ताः ।
  करिमकराणां भुजङ्गा पतन्ति कालायसमण्डलप्रतिच्छन्दाः ॥]
Serpents thrown up by the onslaught of angry elephants are bent and stuck in the teeth of sea elephants and fall (into the ocean) like circular pieces of black iron.

पव्व‍अवडना‍इद्धो जो चिअ उअहिस्स पडिणित्त‍इ पडमम् ।
सो चिअ सलिलद्धन्तो अणोहुतविसमं वलेइ णलवहम् ॥ ८-४७ ॥
[ पर्वतपतनाविद्धो य एवोदधेः प्रतिनिवर्तते प्रथमम् ।
  स एव सलिलार्धान्ततोऽन्यतोऽभिमुखविषमं वलयति नलपथम् ॥]
The ocean-wave caused by the striking of the falling mountain itself flattens the uneven contour of Nala’s bridge at first (even before Nala does it) on its return.

खुहिअसमुद्दस्थमिआ खुडेन्ति अक्खुडिअम‍अजलॊज्झरपसरा ।
चलणालग्गभुअंगे पासे व्व णिरा‍अकड्ढिए मा‍अङ्गा ॥ ८-४८ ॥
[ क्षुभितसमुद्रास्तमिताः खण्डयन्त्यखण्डितमदजलनिर्झरप्रसराः ।
  चरणालग्नभुजङ्गान् पाशानिव निरायतकृष्टान् मातङ्गाः ॥]
Elephants which are partially submerged in water due to the agitation of the ocean and with ichor continuously flowing cut into pieces serpents which get entangled on their legs like lengthened ropes.

र‍अणच्छविविमल‍अरा फलरसभरिअदरभिण्णमरग‍अणिवहा ।
ओधुव्वन्ति तरङ्गा चुणीअसङ्ख‍उलपण्डुर‍अरफेणा ॥ ८-४९ ॥
[ रत्नच्छविविमलतराः फलरसहरितदरभिन्नमरकतनिवहाः ।
  अवधूयन्ते तरङ्गाश्चूर्णितशङ्खकुलपाण्डुरतरफेनाः ॥]

 Waves having the hue of gems and containing slightly broken emeralds which were green like the juice of fruits and which contain foam whitened by the presence of broken sea-shells get scattered. 
- - - - 

Saturday, March 7, 2015

Setubandham-75

सेतुबन्धम्-७५

पडिग‍अगन्धपसारिअकरिम‍अरच्छिण्णगलिअकरपब्भारे ।
जाणन्ति णवर कुविआ लवणजलालिद्धवणमुहे अणहत्थी ॥ ८-३६ ॥
[ प्रतिगजगन्धप्रसारितकरिमकरच्छिन्नगलितकरप्राग्भारान् ।
  जानन्ति केवलं कुपिता लवणजलाश्लिष्टव्रणमुखान् वनहस्तिनः ॥]
Forest elephants which are angry become aware that their trunks, which were stretched attracted by the scent of the sea-elephants,  have been wounded by sea elephants  only after the salty water of the ocean hurt the wounds.

दरघडिअसेउबन्धा उप्प‍इऊण पव‍आ समुद्दुप्प‍इए ।
कड्डन्ति जमलकर‍अलसंदाणिअवक्खसंपुडे धरणिहरे ॥ ८-३७ ॥
[ दरघटितसेतुबन्धा उत्पत्य प्लवगाः समुद्रोत्पतितान् ।
  कर्षन्ति यमलकरतलसंदानितपक्षसंपुटान्धरणीधरान् ॥]
When the bridge work had progressed a little monkeys jumped up and tried to pull back the mountains which had risen from the ocean by holding the wings of the mountains in their hands.

बन्धर णलो वि तक्खणविसमुच्छलिअचलकेसरसडुग्घाओ ।
तिअवलिकरपसारिअहरिहत्थुक्खित्तमहिहरो सेउवहम् ॥ ८-३८ ॥
[ बन्ध्नाति नलोऽपि तत्क्षणविषमोच्छलितचलकेसरसटोद्घातः ।
  त्रिकवलितकरप्रसारितहरिहस्तोत्क्षिप्तमहीधरः सेतुपथम् ॥]
Nala also takes part in the construction of the  bridge with his hips bent, hands extended catching and tying the mountain lifted by the monkeys while his manes fly for a moment haphazardly.


जं बहुपव्व‍अजणिअं विच्छूढसमुद्दपा‍अडं महिविवरम् ।
तं एक्को पडिरुभ‍इ वित्थारब्भहिअसंठिओ धरणिहरो ॥ ८-३९ ॥
[ यद्बहुपर्वतजनितं विक्षिप्तसमुद्रप्रकटं महीविवरम् ।
  तदेकः प्रतिरुणद्धि विस्तराभ्यधिकसंवृतो धरणीधरः ॥]
One mountain very large in area fills up the abyss created by several mountains which were  thrown into the ocean.

सा‍अरलद्धत्थाहं णिमेन्ति जं जं धराहरं क‍इणिवहा ।
वज्ज‍इ पुर‍ओ हुत्तो का‍ऊण प‍अं तहिं तहिं सेतुवहो ॥ ८-४० ॥
[ सागरलब्धस्थाघं नियोजयन्ति यं यं धराधरं कपिनिवहाः ।
  बध्यते पुरतोऽभिमुखः कृत्वा पदं तत्र तत्र सेतुपथः ॥]
Nala binds the bridge  forward stepping on the mountains dropped into the ocean by the monkeys and which have hit the ground below the ocean.

सम‍अं पव‍अविमुक्के सेउवहम्मि सम‍अं अभा‍अपडन्ते ।
परिपेल्लेइ र‍एइ अ सम‍अं च णलो पडिच्छिऊण महिहरे ॥ ८-४१ ॥
[ समकं प्लवगविमुक्तान् सेतुपथे समकमभागपततः ।
  प्रतिप्रेरयति रचयति च समकं च नलो प्रतीक्ष्य महीधरान् ॥]
Whenever mountains thrown by monkeys reach the wrong place, Nala manages to put them at the right place (for the construction).

अवलम्ब‍इ णलघडिए अभा‍अवलिआणिए घडेइ महिहरे ।
सेउवहस्स समुद्दो उव्वेलन्तसलिलो पवड्ढ‍इ पुरओ ॥ ८-४२ ॥
[ अवलम्बते नलघटितानभागवलितान् घटयति महीधरान् ।
  सेतुपथस्य समुद्र उद्वेलसलिलः प्रवर्धते पुरतः ॥]

As the ocean holds the mis-placed mountains joined by Nala it swells along with the growth of the bridge.
- - - -