Saturday, July 28, 2012

The World of Valmiki-34

The World of Valmiki-34
Rivers and lakes
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ।१//३॥
He (Valmiki) went to the banks of Tamasa river not far away from Ganga.

निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।१//५॥
(Ayodhya), endowed with abundant wealth and grains on the banks of Sarayu -- - -

तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।१/२३/५॥
The valorous two went to holy Ganga.

कैलासपर्वते राम मनसा निर्मितं परं ।
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ॥१/२४/-९॥
Manasa lake was mentally created by Brahma in Kailasa mountain

वासं चक्रुः मुनिगणाः शोणाकूले समाहिताः ।१/३१/२०॥
The sages together stayed on the banks of Shona.

सुमागधी नदी रम्या मगधान् विश्रुता ययौ ।१/३२/९॥
River Sumagadhi flowed in the country of Magadha.

कौशिका परमोदारा प्रवृत्ता च महानदी ।१/३४/८॥
The great and very broad River Kaushika originated.

विससर्ज ततो गङ्गां ततो बिन्दुसरः प्रति ।१/४३/११॥
Afterwards he ejected Ganga towards Bindu saras.

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥१/६१/४॥
Having thus said, the lustrous great sage did a rigorous penance in the environs of Pushkara lake.

ततो वेदश्रुतीं नाम शिववारिवहां नदीम् ।
उत्तीर्याभिमुखः प्रायात् अगस्त्याध्युषितां दिशम् ॥२/४९/१०॥
He traveled south after crossing a river named Vedasruti, whose waters were holy.

गोमतीं गोयुतानूपामतरत् सागरङ्गमाम् ।२/४९/१२॥
He crossed the ocean going river Gomati whose banks were full of cows.

यत्र भागीरतीं गङ्गां यमुनाभिप्रवर्तते ।
जग्मुस्तद्देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥२/५४/२॥
After crossing a big forest they went to the place wehere Yamuna joins Ganga.

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।२/५५/५॥
There you construct a boat and cross river Amshumati.

सुरम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवतीं सुतीर्थाम् ।२/५६/३५॥
- - after reaching Citrakuta and the river Malyavati of holy waters.

ततः सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ।२/७१/१॥
Then, after observing and crossing river Sudama.

शतद्रुमतरत् श्रीमान् नदीमिक्ष्वाकुनन्दनः ।२/७१/२॥
Scion of Ikshvaku crossed river Shatadru.

पंपानदीनिवासानां अनुमन्दाकिनीमपि ।३//१७॥
- - -the places around river Pampa not far off from Mandakini.

गोदावर्याः समीपे च मैथिली तत्र रंस्यते ।३/१३/१८॥
There near Godavari Sita will entertain herself.

ततः पुष्करिणीं वीरौ पंपां नाम गमिष्यथ।३/७३/११॥
Afterwards you two brave will reach Pampa lake.

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् ।३/२७/१६॥
- - - also a west flowing river which is absolutely devoid of slush.

नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।४/४०/२०-२१॥
- - - river Bhagirathi, beautiful Sarayu, Kausiki, the dark Yamuna, and the great hill Yamuna, river Sarswati, Sindhu and Shona which has crystal clear water.

नर्मदाम् च नदीं दिव्यां महोरगनिषेविताम्।
ततो गोदावरीं रम्याम् कृष्णवेणीं महानदीम् 
 वरदां च महाभागां महोरगनिषेविताम् ।४/४१/-९॥
- - - the holy river Narmada inhabited by big snakes, then the beautiful Godavari, river Krishnaveni, Mahanadi and river Varada where snakes have made their abode.

तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ।४/४१/१५॥
There you will see river Kaveri where apsaras entertain themselves.

ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ।४/४१/१७||
You will cross the great river Tamraparni which is infested by crocodiles. 
- - - - 

Saturday, July 21, 2012

The World of Valmiki-33

The World of Valmiki-33
Birds, fish and insects

ददर्श भगवान्स्तत्र क्रौञ्चयोः चारुनिस्स्वनम् ।१//९॥
The holy (saint Valmiki)  saw(heard) the pleasant sounds of two Krouncha birds.

अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ।१/२४/१३॥
Oh, this forest abounds in swarms of crickets.

असौ सुकृष्णः विहगः कोकिलस्तात कूजति ।२/५२/२॥
Oh, dear, how nicely does this very dark cuckoo sing!

प्रहृष्टकोयष्टिभकोकिलस्वनैः ।२/५४/४३॥
- - - with the sounds of happy Koyashtibha and Cuckoo.

मधूनि मधुकारीभिः संभृतानि नगे नगे ।२/५६/८॥
In every hill honey has been collected by the honey-bees.

एष क्रोशति नत्यूहः तं शिखी प्रतिकूजति ।२/५६/९॥
This Chataka bird makes a sound and the peacock responds to it.

पश्यैतद् वल्गुवचसः रथाङ्गाह्वयनाः द्विजाः ।२/९५/११॥
Look at these birds called Rathanga which make a pleasant sound.

रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे ।
तथा पुंस्कोकिलाः क्रौञ्चाः विसंज्ञा भेजिरे दिशः ॥२/१०३/४३॥
Birds such as Chakravaka, swan, Natyuha ( water fowl), Plava, Karandava,  cuckoo, Krouncha, flew in all directions having lost their senses.

क्रीडन्ती राजहंसेन पद्मखण्डेषु नित्यशः ।
हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम् ।३/५६/२०॥
How can a she swan ever playing with a royal swan among lotuses look  at a diver bird in the midst of reeds?

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ।३/७३/१२॥
O Raghava, there (you will see) swans, Plavas, Krounchas and ospreys.

रोहितान् वक्रतुण्डान्श्च नलमीनान्श्च राघव ।
पम्पायामिषुभिः मत्स्यान् तव राम वरान् हतान् ॥
निस्त्वक्पक्षान् अयस्तप्तान् अकृशानेककण्टकान् ।
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ॥३/७३/१४-१५॥
Lakshmana will serve you with devotion plump fish of types Rohita, Vakratunda and Nalamina after killing them with arrows in Pampa, de-feathering them and skinning them and grilling with an iron rod and making them free of thorn except one.

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।४//९३॥
This Karandava bird after diving into the sacred waters- - -

कारण्डैः सारसैः हंसैः वञ्जुलैः जलकुक्कुटैः ।
चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितम् ॥४/१३/८॥
- - reverberating with the cackles of Karanda, Sarasa, swan, Vanjula, water-hen, Chakravaka etc.

संप्रस्थिता मानसवासलुब्धाः
प्रियान्विताः संप्रति चक्रवाकाः ।४/२८/१६॥
Chakravaka birds which are eager for staying in Manasa lake have started along with their female companions.

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि।४/२८/४१॥
with peacocks happy and making noises and grass full of Indragopa insects.

शलभा इव सञ्छाद्य मेदिनीं संप्रतस्थिरे ।४/४५/३॥
They covered the entire land like locusts.

आद्यः पन्था कुलिङ्गानां ये चान्ये धान्यजीविनः ।
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः ॥
भासाः तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैस्सह ।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ।
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥४/५८/२६-२८॥  
At the first level fly sparrows and similar birds which live off grains. At the second level fly those birds which live off left over of a meal and those which live off fruits. At the third level fly Bhasas, herons and ospreys. At the fourth level fly hawks and at the fifth fly vultures. Swans which are strong and valorous and which have good looks and youth fly at the sixth level. At the highest fly Garuda birds.

स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।५//४६॥
(Hanuman carried along with him) tree branches in bloom with koyashtibhaka birds perched on them.

चक्रवाकानुचरिताः कारण्डवनिषेविताः ।
प्लवैः क्रोन्चैश्च संकीर्णा वराहमृगसेविताः ॥६//८३॥
(There were elegant wells) frequented by Chakravaka, Karandava,Plava and Krouncha birds and boars and deer.

चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् ।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥६//१११॥
- - - full of large crocodiles swift like wind and sharks and whales.

वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ।
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।
रुतं परभृतानां च शुश्रुवे वननिर्झरे ॥
नित्यमत्तविहङ्गानि भ्रमराचरितानि च ।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ६/३९/-११ ॥
That garden for all seasons was enchanting with bumble bees, Natyuha and Koyashtibhaka birds and dancing peacocks. In the garden streams were heard the sounds of cuckoos. There were groups of cuckoos, the humming of bumble-bees, the sounds of Konalaka birds and the cackle of Sarasa birds.
 - - - -

Saturday, July 14, 2012

The World of Valmiki-32

The World of Valmiki-32
Animals

वाजिवारणसम्पूर्णा गोभिरुष्ट्रैः खरैस्तथा ।१//१३॥
(Ayodhya) was full of horses,elephants,cattle,camels and donkeys.

सिह्मव्याघ्रवराहाणां मत्तानां नदतां वने ।१//२१॥
- - - of lions,tigers,boars roaring in the forest.

काम्बोजविषये जातैः बाह्लीकश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैः वामनाचपि द्विपैः ॥
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैः भद्रमृगैः मृगमन्द्रैश्च सा पुरी ॥१//१५॥
That city was full of excellent breed of horses from Kamboja,Bahlika and Vanayu. It was full of elephants belonging to the breed of Airavata, Mahapadma,Anjana and Vamana and those of the Bhadra, Mandra, and Mruga species known by the names of Bhadra-mandra-Mrugas,Bhadra-mandra and Mruga-mandra.

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।२/४५/१५॥
Animals have sharp sense of hearing especially horses.

तौ तत्र हत्वा चतुरो महामृगान्
वराहमृश्यं पृषतं महारुरुम् ।
आदाय मेध्यं त्वरितं बुभुक्षितौ
वासाय काले ययतुर्वनस्पतिम् ॥२/५२/१०२॥
The two killed four large deer, a Varaha, a Rusya, Prushata and Maharuru fit for sacrifice and carried them and being hungry returned to their abode fast.

दंष्ट्रायुक्तान् महाकायान् शुनश्चोपायनं ददौ।२/७०/२०॥
He gave as gift huge dogs with canine teeth.

ऐरावतानैन्द्रशिरान् विश्वास्यांश्च गुणान्वितान् ।
खरान् शीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनम् ददौ ॥ २/७०/२३॥
The maternal uncle gave as gift money and faithful well-behaved elephants of Airavata breed and also swift mules.

ॠक्षाः पृषतमुख्याश्च रुरवश्च समन्ततः ।२/९३/२॥
Bears, leading spotted deer, and Rurus (a type of antelope) ran hither and thither (at the approach of Bharata's army).

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।
मृगाश्चरन्ति सहिताः चमराः सृमरास्तथा ।।
ॠक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा ।
विहरन्ति महाबाहो रूपश्रेष्ठाः महाबलाः ॥३/४३/११-१२॥
In this hermitage of ours many types of deer of hallowed appearence like Camaras and Srumaras. Beautiful and strong bears, spotted deer, monkeys and Kinnara(?)s wander around.

न कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥३/४३/३६॥
Neither the skin of Kadali, Priyaki or a goat can match with this in its softness for touch. (Kadali and Priyaki are types of deer)

ॠक्षवानरगोपुच्छैः मार्जारैश्च निषेवितम् ।४/२७/३॥
(This mountain is inhabited by) bears, monkeys, baboons and wild cats.

ॠक्षाश्च वानराः शूराः गोलाङ्गूलाश्च राघव ।४/३८/२८॥
Brave bears, monkeys and baboons - - -.

वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः ।५//४९॥
He assumed the size of a cat looking marvelous.

स पक्षिराजोपमतुल्यवेगैः
व्याघ्रैश्चतुर्भिः खलु तीक्ष्णदंष्ट्रैः ।५/४८/१८॥
He (rode a chariot driven) by four tigers with fierce canines which were as swift as Garuda, the chief of birds.

वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित् ।
उष्ट्रेण कुम्भकर्णस्तु प्रयातो दक्षिणाम् दिशम् ॥५/२७/३१॥
They traveled south, Ravana on a boar, Indrajit on a dolphin and Kumbhakarna on a camel.

ॠक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ ६/३९/१७ ॥
Terrified by that sound bears, lions, boars, buffaloes, elephants and deer ran in all the ten directions.
 - - - -