Saturday, December 26, 2015

Bhartrhari's Subhashitas-42

भर्तृहरिशतकत्रयी-४२

गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्तेः
भवति हृदयदाही शल्यतुल्यो विपाकः ॥  नी-९५ ॥
अ: गुणवत् अगुणवत् वा कार्य-जातं कुर्वता पण्डितेन यत्नतः परिणतिः अवधार्या । अति-रभस-कृतानां कर्मणां विपाकः आ-विपत्तेः शल्य-तुल्यः हृदय-दाही भवति ।
A wise man has to endure with effort till maturity while doing his works, good or bad. The result of works done in great haste is heart wrenching and painful till one’s end.

स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कतूलस्य हेतोः ।
छित्वा कर्पूरखण्डान् वृतिमिहकुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न भजति मनुजो यस्तपो मन्दभाग्यः ॥ नी-९६ ॥
अ: यः मनुजः इमां कर्म-भूमिं प्राप्य तपः न भजति (सः) वैदूर्यमय्यां स्थाल्यां चान्दनैः इन्धन-ओघैःतिल-खलं पचति । अर्क-तूलस्य हेतोः सौवर्णैः लाङ्गल-अग्रैः वसुधां विलिखति । इह कर्पूर-खण्डान् छित्त्वा  समन्तात् कोद्रवाणां वृतिं कुरुते ।
A person who does not do penance having been born in this land of Karma is cooking sesame floor in a gem-laden vessel using sandal wood as firewood.  He ploughs the earth with a gold-tipped plough for the sake of the fibres of Arka plant. He constructs a fence of Kodrava plant after destroying a plot of Karpura plants.

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ नी-९७ ॥
अ: पुरुषस्य आकृतिः  एव न फलति, न कुलम् एव, न शीलं, न विद्या एव  न च यत्न-कृता सेवा अपि । पूर्व-तपसा सञ्चितानि भाग्यानि यथा वृक्षाः (फलन्ति) तथा फलन्ति ।
It is not the looks, heritage, character, education or service done with effort, but the good fortune accumulated due to previous penance which gives timely results like trees.
--
असूचीसञ्चारे तमसि नभसि प्रौढजलद-
ध्वनिप्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ शृ-९४ ॥
अ: तमसि अ-सूची-सञ्चारे, नभसि प्रौढ-जलद-ध्वनि-प्राज्ञंमन्ये, पृषतानां च निचये पतति (सति), इदं सौदामन्याः कनक-कमनीयं विलसितं स्वैर-सुदृशां पथि मुदं म्लानिं च प्रथयति ।
When there is darkness where not even a needle could move and clouds feigning scholarship through their rumblings are in the sky, and groups of water drops are falling, this attractive golden lightening brings at once pleasure and pain to ladies on their way to their lovers.
   
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते  ।
जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ शृ-९५ ॥
अ: आसारेण प्रियतमैः हर्म्यतः बहिः यातुं न शक्यते । शीत-उत्कम्प-निमित्तं आयत-दृशा गाढं समालिङ्ग्यते । शीकर-शीतलाः मरुतः रति-अन्त-खेद-छिदः । धन्यानां प्रिया-सङ्गमे दुर्दिनं सुदिनतां याति, बत ।
Due to torrential rain lovers are not able to go out; they are tightly embraced by the wide-eyed ladies due to the shivering cold; the wind cool like water spray blows to destroy the fatigue caused by romantic dalliance. Hark! For the lucky persons, dark cloudy days turn out to be good days.   

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितम् कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः ॥ शृ-९६ ॥
अ: निशायाः अर्धं सुप्त्वा सरभस-सुरत-आयास-सन्न-श्लथ-अङ्गः प्रोद्भूत-असह्य-तृष्णः मधु-मद-निरतः विविक्ते हर्म्य-पृष्ठे कर्करीतः सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-आवर्जितं ज्योत्स्ना-अभिन्न-अच्छ-धारं शारदं सलिलं मन्द-पुण्यः न पिबति ।
After having slept half of the night with his body weary of the strain of fast love play and feeling uncontrollable thirst and delighting in the intoxication of liquor it is (only) an unlucky person who does not drink the cool autumnal water flowing like pure moonlight poured by the beloved lady weary and tired of the acts of love play in the lonely upper floors of palaces. 

हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ शृ-९७ ॥
अ: हेमन्ते दधि-दुग्ध-सर्पिः-अशनाः मञ्जिष्ठ-वासः-भृतः काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषः विचित्रैः रतैः छिन्नाः वृत्त-उरु-स्तन-कामिनी-जन-कृत-आश्लेषाः ताम्बूली-दल-पूग-पूरित-मुखाः धन्याः गृह-अभ्यन्तरे सुखं शेरते ।
In winter having taken food of curds, milk and ghee wearing bright red garments with their bodies smeared with thick saffron paste and feeling exhausted after varied forms of love play, embraced by ladies having heavy round breasts and with their mouths full of betel leaves and areca nut  lucky men sleep inside residences.
--
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ वै-९४ ॥
अ: पृथ्वी महा-शय्या, भुज-लता विपुलम् उपधानं, आकाशं वितानं च, अयम् अनुकूलः अनिलः व्यजनम्, शरत्-चन्द्रः दीपः, विरति-वनिता-असङ्ग-मुदितः मुनिः अ-तनु-भूतिः नृपः इव सुखी शान्तः शेते ।
The earth is the large bed; creeper-like shoulders are the broad pillows; the sky is the canopy; this pleasant wind is the fan; the autumnal moon is the lamp; happy with abstention and lack of contact with women the sage sleeps happily like a king of ample means.

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ वै-९५ ॥
अ: भिक्षा-आशी जन-मध्य-सङ्ग-रहितः स्व-आयत्त-चेष्टः हान-आदान-विरक्त-मार्ग-निरतः रथ्या-कीर्ण-विशीर्ण-वसनः सम्प्राप्त-कन्था-आसनः निर्मानः निरहङ्कृतिः शम-सुख-आभोग-एक-बद्ध-स्पृहः कश्चित् तपस्वी स्थितः ।
There stays some ascetic eating on alms, bereft of interaction with people, having activities totally under his control, busy treading the sage’s path of rejection (of the wrong) and acceptance (of the good), having for his clothing torn clothes thrown on the streets (by others), having a seat of rags, devoid of pride and self-esteem, and solely longing for the joy of tranquillity.

चण्डालः किमयं  द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनै-
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ वै-९६ ॥
अ: अयं तापसः किं चण्डालः, अथवा द्विजातिः, अथ शूद्रः किं, वा कः अपि तत्त्व-विवेक-पेशल-मतिः योगीश्वरः किम्, इति उत्पन्न-विकल्प-जल्प-मुखरैः जनैः आभाष्यमाणाः स्वयं न क्रुद्धाः, न एव तुष्ट-मनसः योगिनः पथि यान्ति ।

There go ascetics, neither angry nor happy on their own, while people talk about them endlessly in different ways, “Is he an out- caste or a Brahmin or a Shudra or a great ascetic whose mind is soft due to the realization of the ultimate truth?”
- - - - 

Saturday, December 19, 2015

Bhartrhari's Subhashitas-41

भर्तृहरिशतकत्रयी-४१
अथ कर्मपद्धतिः
Section  on Karma
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किमपरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ नी-९१ ॥
अ: देवान् नमस्यामः; हत-विधेः ते अपि वश-गाः ननु? विधिः वन्द्यः; सः अपि प्रति-नियत-कर्म-एक-फल-दः; फलं कर्म-आयत्तं यदि अपरैः किम्? विधिना च किम्? येभ्यः विधिः अपि न प्रभवति, तत्-कर्मभ्यः नमः ।
We salute the Divine Beings. But they are also affected by the wily Fate. So, we should salute Fate. But Fate also bestows according to one’s own actions. If fruits are as per actions, of what importance is Fate? Let us salute (our own) actions on which even Fate has no control.

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ नी-९२ ॥
अ: येन ब्रह्मा कुलालवत् नियमितः, येन विष्णुः ब्रह्माण्ड-भाण्ड-उदरः दशावतार-गहने महा-सङ्कटे क्षिप्तः, येन रुद्रः कपाल-पाणि-पुटके भिक्षाटनं सेवते, सूर्यः नित्यम् एव गगने भ्राम्यति, तस्मै कर्मणे नमः ।
Salutations to Karma, by whom Brahma is made to work like a potter, Vishnu is thrown into stressful cauldron of Brahmanda beset with ten incarnations, Shiva makes a living by begging with a bowl made of skull in his hand, and the sun wanders daily in the sky.

या साधूंश्च खलान्करोति विदुषो मूर्खान् हितान्द्वेषिणः
प्रत्यक्षं  कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे  साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ नी-९३ ॥
अ: हे साधो! या खलान् च साधून् करोति, मूर्खान् विदुषः, द्वेषिणः हितान्, परोक्षं प्रत्यक्षं कुरुते, हालाहलं तत्-क्षणात् अमृतं कुरुते, वाञ्छितं फलं भोक्तुं तां भगवतीं सत्क्रियाम् आराधय, व्यसनैः विपुलेषु गुणेषु वृथा आस्थां मा कृथाः ।
 Dear holy man! Worship that Goddess called Virtuous Action who converts bad persons to holy persons, dull-headed persons into scholars, enemies into well-wishers, renders what is not seen visible, converts instantaneously strongest poison into ambrosia. Do not go after other qualities which are full of weaknesses. 

शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्त्तन्तुकं
मुक्ताजालमिव  प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ नी-९४ ॥
अ: शुभे कर्मणि चिरम् अनुस्यूते शुभ्रं सद्म स-विभ्रमाः युवतयः श्वेत-आतपत्र-उज्ज्वला लक्ष्मीः इति अनुभूयते, कर्मणि विच्छिन्ने लक्ष्मीः अनङ्ग-कलह-क्रीडा-त्रुटत्-कन्तुकं भ्रश्यत् मुक्ता-जालम् इव झट् इति नितरां दिशः प्रयाति । दृश्यताम् ।
If good actions are accumulated over a long period, a clean residence, graceful young women and Lakshmi, Goddess of Wealth brilliant with a white umbrella can all be experienced. If good actions are broken Lakshmi will go in different directions quickly like the beads of pearls slipping away in different directions from a necklace during amorous quarrel.    
--

वियदुपचितमेघं भूमयः कन्दलिन्यः
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कन्ठयन्ति ॥ शृ-९१ ॥
अ: उपचित-मेघं वियत्, कन्दलिन्यः भूमयः, नव-कुटज-कदम्ब-आमोदिनः गन्धवाहाः, शिखि-कुल-कल-केका-राव-रम्याः वन-अन्ताः सुखिनम् असुखिनम् वा सर्वम् उत्कण्ठयन्ति ।
 The sky  covered over with clouds, the earth  covered with new shoots, the wind carrying the fragrance of mountain jasmine and kadamba flowers and forest interiors enchantingly full of shrill sounds of peacocks make everyone, whether happy or unhappy, long for love.

उपरि  घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति ॥ शृ-९२ ॥
अ: उपरि घन-पटलं घनम्, तिर्यक् अपि नर्तित-मयूराः गिरयः, क्षितिः अपि कन्दल-धवला, पथिकः दृष्टिं क्व पातयति?
Dark mass of clouds are above, hills full of dancing peacocks are all round, the earth white with new shoots is (below); where does (the poor) traveller cast his eyes?

इतो विद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकीक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ शृ-९३ ॥
अ: इतः विद्युत्-वल्ली-विलसितम्, इतः केतकि-तरोः स्फुरन्-गन्धः, इतः प्रोद्यत्-जलद-निनद-स्फूर्जितम्, इतः केकी-क्रीडा-कलकल-रवः, पक्ष्मल-दृशां एते सम्भृत-रसाः विरह-दिवसाः कथं यास्यन्ति?
Here is the playfulness of creeper-like lightening; here is the sparkling fragrance of ketaka trees; thither is rumbling of rising clouds; thither  the crackling sound of playful peacocks. How do these nights laden with delight pass of for lovelorn ladies with long eye-lashes?   
--
अथ अवधूतचर्या
(Conduct of those who have renounced the world)
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम्॥ वै-९१ ॥
अ: शत-खण्ड-जर्जरतरं कौपीनं, कन्था पुनः तादृशी, नैश्चिन्त्यम्, अशनं निरपेक्ष-भैक्षम्, निद्रा श्मशाने (वा) वने, निरङ्कुशं स्वातन्त्र्येण विहरणं स्वान्तं सदा प्रशान्तम्, योग-महा-उत्सवे अपि स्थैर्यं यदि, त्रैलोक्य-राज्येन किम्?
A worn out loin cloth of many pieces, a similar lower garment, state of having no worries, unasked for alms as food, sleeping in a forest or a cemetery, roaming around freely without any restraint, mental peace, stability in deep meditation, if these are there of what use is the suzerainty over the three worlds?

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ वै-९२ ॥
अ: मण्डली-मात्रं ब्रह्माण्डं मनस्विनः लोभाय किम्? अब्धिः शफरी-स्फुरितेन क्षुब्धः न जायते खलु?
Can the whole universe which is just a province tempt one who has conquered his mind? Does the ocean get disturbed by the rolling of a Shaphari fish?

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैः
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ वै-९३ ॥
अ: मातः लक्ष्मि! मत्-काङ्क्षिणी मा स्म भूः, भोगेषु स्प्रहयालवः तव वशे (भवन्ति), निःस्पृहाणाम् का असि? सम्प्रति वयं सद्यः-स्यूत-पलाशपत्र-पुटिका-पात्रे पवित्रीकृतैः भिक्षा-वस्तुभिः एव वृत्तिं समीहामहे ।

Mother Lakshmi! Do not aspire for me. There are others under your control who are fond of sensual pleasures. You are nobody for those who have no desires. Now we wish to live on things received as alms sanctified in the just-sewn cups made of Palasha leaves.
- - - -  

Saturday, December 12, 2015

Bhartrhari's Subhashitas-40

भर्तृहरिशतकत्रयी-४०

प्रियसख विपद्दण्डाघातप्रवातपरम्परा-
परिचयबले चिन्ताचक्रे निधाय विधिः खलः ।
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवत्-
भ्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ नी-८८ ॥
अ: प्रियसख! खलः विधिःप्रगल्भ-कुलालवत् मनः विपत्-दण्डा-आघात-प्रवात-परम्परा-परिचय-बले चिन्ता-चक्रे निधाय मृदम् इव बलात् पिण्डीकृत्य भ्रमयति । अत्र किं विधास्यति नो जानीमः ।
 Dear friend! The mischievous Fate like a potter places (our)  mind consolidating it into a heap like mud   on the potter’s wheel of worries which runs by the force of the stick of recurrent adversities and rotates it. What exactly he wants to make we do not know. 

विरम विरमायासादस्माद्दुरध्यवसायतः
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जड विधे कल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ नी-८९ ॥
अ: अयि जड विधे ! अस्मात् दुर्-अध्यवसायतः आयासात् विरम विरम, यत् विपदि महतां धैर्य-ध्वंसम् ईक्षितुम् ईहसे । कल्प-अपाये अपि न अपेत-निज-क्रमाः कुल-शिखरिणः, एते क्षुद्रा जल-राशयः न वा ।
You stupid Fate stop exerting yourself by trying to see if you could destroy the courage of great men. They are like mountains during the time of the end of Kalpa and they are not like insignificant streams.

दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकॄतं
तत्तस्योपनमेन्मनागपि महानैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ नी-९० ॥
अ: प्रभुणा दैवेन स्वयं जगति यत् यस्य प्रमाणीकृतं तत् तस्य उपनमेत्, महान् आश्रयः न कारणम् एव । सर्व-आशा-परिपूरके जलधरे प्रत्यहं वर्षति अपि, सूक्ष्माः द्वित्राः एव पयो-बिन्दवः चातकमुखे पतन्ति ।
What has been ordained by the Lord Fate is what any one gets and it is not because of his benefactor. Although clouds which fill all the directions rain every year, only a few tiny drops fall into the mouth of a Cataka bird.
--

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशः
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ शृ-८८ ॥
अ: हृद्य-आमोदाः स्रजः, व्यजन-पवनः चन्द्रकिरणाः परागः कासारः विशदं शीधु,शुचिः सौध-उत्सङ्गः प्रतनु वसनं पङ्कजदृशः निदाघ ऋतौ विलसति सुकृतिनः एतत् लभन्ते  ।
 Enchanting fragrant garlands, breeze of a fan, moon-light, pollen of flowers, a lake, clear liquor, palace terrace, very thin clothing, lotus-eyed ladies, all these are available for the lucky while summer flourishes.

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ शृ-८९ ॥
अ: सुधा-शुभ्रं धाम, स्फुरत्-अमल-रश्मिः शशधरः, प्रिया-वक्त्र-अम्भोजं, अति-सुरभि चन्दन-रजः च, हृद्य-आमोदाः स्रजः, रागिणि जने तत् इदम् अखिलं अन्तः-क्षोभं करोति, विषय-संसर्ग-विमुखे न ।
 Milk-white residence, moon with glistening clear rays, the lotus-like face of a beloved, fragrant sandal dust, enchanting fragrant garlands all these bring distress to lovelorn men, but does not affect those who have turned away from sensual pleasures.

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोदरभारा
प्रावृट् तनुते कस्य न हर्षम् ॥ शृ-९० ॥
अ: उद्दीपित-कामा विकसत्-जाती-पुष्प-सुगन्धिः उन्नत-पीन-पयोदर-भारा प्रावृट् कस्य हर्षं न तनुते?
Who does not feel joyful during rainy season which is weighed down by heavy rain-bearing clouds and  which enhances romantic desires with its fragrance of blossoming Jati flower like a woman who is romantically inclined who is bearing fragrant Jati flowers and who is weighed down by heavy breasts? [The poet brings out the similarity through श्लेष pun.]
--

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ वै-८८ ॥
अ: विभो! स्मर-अरे! गाङ्गैः पयोभिः स्नात्वा, त्वां शुचि-कुसुम-फलैः अर्चयित्वा, क्षितिधर-कुहर-ग्राव-पर्यङ्क-मूले ध्येये ध्यानं निवेश्य, त्वत्-प्रसादात् आत्मा-आरामः फल-आशी गुरु-वचन-रतः स-मकर-चरणे पुंसि सेवा-समुत्थं दुःखं कदा अहं मोक्ष्ये?
Lord! Enemy of Cupid! When will I by, your grace, after bathing in Ganga, worshipping you with fresh flowers and fruits, meditating on Brahman, who needs to be meditated upon, on a stone seat in the cave of a mountain, feeling mental tranquillity eating only fruits listening to the words of the preceptor, shed my grief arising from my service to a king with Makara marks on his feet ?

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ वै-८९ ॥
अ: शम्भो! एकाकी निःस्पृहः शान्तः पाणि-पात्रः दिगम्बरः कर्म-निर्मूलन-क्षमः कदा भविष्यामि?
 When will I become capable of uprooting my Karma by staying in solitude, without any desire, calm, with my hands being my begging bowl and shedding my clothes?

पाणिं पात्रयतां निसर्गशुचिना भिक्ष्येण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा-
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ वै-९० ॥
अ: पाणिं पात्रयतां, निसर्ग-शुचिना भिक्ष्येण सन्तुष्यतां, यत्र क्व अपि निषीदतां, तनोः अ-त्यागे अपि अखण्ड-परमानन्द-अवबोध-स्पृशां,  विश्वं मुहुः बहु-तृणं पश्यतां योगिनां कः अपि शिव-प्रसाद-सुलभः अध्वा सम्पत्स्यते ।
Contemplative ascetics acquire, due to grace of Shiva, an indescribable easily negotiable way of living by using their hands only as a bowl, feeling satiated by the naturally clean alms, staying  anywhere, feeling  the realization of continuous ultimate bliss and considering all this world as worthless as straw.
- - - -  

Saturday, December 5, 2015

Bhartrhari's Shatakas-39

भर्तृहरिशतकत्रयी-३०

गजभुजङ्गविहङ्गमबन्धनं
शशिदिवाकरयोर्ग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ नी-८५ ॥
अ: गज-भुजङ्ग-विहङ्गम-बन्धनं शशि-दिवाकरयोः ग्रह-पीडनं मतिमतां दरिद्रतां च विलोक्य अहो विधिः बलवान् इति मे मतिः ।
After seeing that elephants, snakes and birds are kept captive, that planets torment the sun and the moon and that learned persons live in penury I believe that one’s destiny is very powerful.

सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेत्
अहह कष्टमपण्डितता विधेः ॥ नी-८६ ॥
अ: (विधिः)अशेष-गुण-आकरं भुवः अलङ्करणं पुरुष-रत्नं सृजति तावत्, तत् अपि तत्-क्षण-भङ्गि करोति चेत् अहह कष्टं विधेः अपण्डितता ।
If Fate creates a gem of a person who is an ornament for the world and who is a source of all good qualities and also makes him lasting for a few moments, what a pity that it is so un-informed.

अयममृतनिधानं नायकोऽप्योषधीनां
शतभिषगनुयातः शम्भुमूर्ध्नोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ नी-८७ ॥
अ: अयम् अमॄत-निधानं शत-भिषक्-अनुयातः शम्भु-मूर्ध्नः अवतंसः । एनं शशाङ्कं राज-यक्ष्मा न विरहयति च । हत-विधि-परिपाकः केन वा लङ्घनीयः ?
This moon is a receptacle of ambrosia, is followed by hundreds of physicians (followed by Satabhishak star) and is a crest on the head of Shiva. (However) He is affected by the disease of consumption. Who can get over the effect of wretched Fate?
--

प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः ॥ शृ-८५ ॥
अ: प्रणयवतीनां प्रथितः मानः तावत् हृदि पदम् आतनोतु यावत् मलय-पवमानः चन्दन-तरु-सुरभिः न भवति ।
May the famous ego of ladies who are in love stay on so long as the wind from Malaya mountain does not carry the fragrance of sandal trees.

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ शृ-८६ ॥
अ: सहकार-कुसुम-केसर-निकर-भर-आमोद-मूर्च्छित-दिगन्ते मधुर-मधु-विधुर-मधुपे मधौ कस्य उत्कण्ठा न भवति ?
At the time of spring when the horizon is full of intense fragrance of the filaments of mango flowers and when honey bees are agitated by the sweet honey (of the flowers), who does not long for one’s beloved?

अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं मदनं च विवर्धयन्ति ॥ शृ-८७ ॥
अ: ग्रीष्मे अच्छ-अच्छ-चन्दन-रस-आर्द्र-तराः मृग-अक्ष्यः धारा-गृहाणि कुसुमानि कौमुदी च सुमनसः मन्दः मरुत् शुचि हर्म्य-पृष्ठं  मदं मदनं च विवर्धयन्ति ।
In summer doe-eyed ladies who are moist with very pure sandal paste, bath rooms with water streams, flowers, moonlight, mild wind from flowers and clean palace grounds increase intoxication and romance.
--

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ वै-८५ ॥
अ: शान्त-ध्वनिषु रजनीषु द्यु-सरितः क्व अपि स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले पुलिने सुख-आसीनाः भव-आभोग-उद्विग्नाः  शिव शिव इति उच्च-वचसः अन्तर्गत-बहुल-बाष्प-आकुल-दशां कदा यास्यामः?
When shall we, agitated by the serpent of worldly affairs, reach the state where copious tears of joy are internally controlled  chanting loudly “ shiva, shiva, shiva”, on nights when all sound has subsided, reclining comfortably somewhere on the sparkling extensive moon-light-lit sands of the divine river Ganga ?

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ वै-८६ ॥
अ: वयं सर्वस्वे संसारे वितीर्णे तरुण-करुणा-पूर्ण-हृदयाः विगुण-परिणामां विधि-गतिं स्मरन्तः पुण्य-अरण्ये परिणत-शरत्-चन्द्र-किरणाः त्रियामाः हर-चरण-चिन्ता-एक-शरणाः नेष्यामः ।
After crossing all the worldly affairs remembering the ill effects of the vicissitudes of destiny and with our hearts full of fresh compassion, when shall we spend nights in a holy forest lit by the rays of the autumnal full moon taking sole refuge in the thoughts of the feet of Shiva?

कदा वाराणस्याममरतटिनीरोधसि  वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ वै-८७ ॥
अ: वाराणस्याम् अमर-तटिनी-रोधसि वसन् कौपीनं वसानः शिरसि अञ्जलि-पुटं निदधानः
 “अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन” इति आक्रोशन् दिवसान् निमिषम् इव  कदा नेष्यामि?
When shall I spend my days as if they are minutes in the city of Varanasi living on the banks of Ganga wearing a loin-cloth with hands folded above my head chanting, “ O Consort of Gauri, the destroyer of Tripura, Shambhu, the three-eyed”?
- - - - 

Saturday, November 28, 2015

Bhartrhari's Shatakas-29

भर्तृहरिशतकत्रयी-२९

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्ते मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम् ॥ नी-८२ ॥
अ: आखुः (करण्डस्य) विवरं कृत्वा भग्न-आशस्य करण्ड-पिण्डित-तनोः क्षुधा म्लान-इन्द्रियस्य भोगिनः मुखे स्वयं निपतितः । असौ (भोगी) तत्-पिशितेन तृप्तः तेन एव पथा सत्वरं यातः । स्वस्थाः तिष्ठत । वृद्धौ क्षये हि दैवम् एव परं कारणम् ।
After making a hole in the basket a mouse falls into the mouth of a snake which has its body curled into a heap in the basket and whose senses are weakened because of hunger. The snake having had a satisfying meal of the mouse gets out of the same hole quickly. You people! Keep quiet.  Fate is the only cause for growth or decay.

यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ नी-८३ ॥
अ: आर्यः पतन् अपि कन्दुकपातेन यथा उत्पतति, अनार्यः तु मृत्-पिण्ड-पतनं यथा तथा पतति ।
A gentleman bounces back like a ball after a fall. An uncultured person falls down like a heap of mud (never to bounce back).

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके
गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥ नी-८४ ॥
अ: खल्वाटः मस्तके दिवस-ईश्वरस्य किरणैः सन्तापिते, द्रुत-गतिः अनातपं देशं गच्छन् तालस्य मूलं गतः । तत्र अपि अस्य शिरः पतता महा-फलेन सशब्दं भग्नम् । प्रायः यत्र दैव-हतकः गच्छति तत्र एव आपदः यान्ति ।
A bald person, with his head burning due to the heat of the sun, seeks a shady place and quickly goes to the base of a pine tree. There his head gets broken by a falling big pine fruit. Perhaps misfortune follows an unfortunate person wherever he goes.
--
मधुरयं मधुरैरपि कोकिला-
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ शृ-८२ ॥
अ: अयं मधुः मधुरैः कोकिला-कल-रवैः मलयस्य वायुभिः अपि विरहिणः शरीरिणः प्रहिणस्ति । विपदि सुधा अपि विषायते, हन्त ।
This spring time hits the separated lovers with the pleasant indistinct singings of the cuckoo and the wind blowing from Malaya mountain. Alas! Even ambrosia turns poison in times of distress.

आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ शृ-८३ ॥
अ: अत्र चैत्रे किलकिञ्चितस्य आवासः, पार्श्वे विलास-अलसाः दयिताः, कर्णे कोकिल-कामिनी-कल-रवः स्मेरः लता-मण्डपः, कतिपयैः सत्-कविभिः समं गोष्ठी, सितांशोः मुग्धाः कराः, विचित्राः स्रजः केषाञ्चित् हृदयं सुखयन्ति ।
 Amorous display of emotions at home, beloveds tired of amorous activities by the side, the sweet tones of the female cuckoo to hear, vine- bower  full of laughter, meeting with a few reputed poets, colourful garlands, all these do bring happiness to the heart s of some people.

पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अल्पास्ते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ श्रृ-८४ ॥
अ : अधुना माकन्देषु पान्थ-स्त्री-विरह-अनल-आहुति-कलाम् आतन्वती मञ्जरी पिक-अङ्गनाभिः स-उत्कण्ठम् आलोक्यते । नव-पाटला-परिमल-प्राग्भार-पाटच्चराः क्लान्ति-वितान-तानव-कृतः ते अल्पाः श्रीखण्ड-शैल-अनिलाः वान्ति ।
Female cuckoos  longingly look at the cluster of mango blossoms which act as offerings to the fire of separation felt by ladies whose husbands are away on travel. Mild winds blow from Srikhanda mountain which are prone to steal the fragrance of fresh Patala flowers and which diminish the spread of weariness.

--
यदेततस्वच्छन्दं विहरणमकार्पण्यमशनं
सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्
न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ वै-८२ ॥
अ: एतत् स्व-छन्दं विहरणम्, अ-कार्पण्यम् अशनम्, आर्यैः सह संवासः, उपशम-एक-व्रत-फलं श्रुतं, मनः बहिः अपि मन्द-स्पन्दं, चिरस्य विमृशन् अपि कस्य उदारस्य तपसः एषा परिणतिः न जाने ।
I do not know what type of penance results in this type of maturity: care-free wandering, food without the need to feel humble, living among the virtuous, sacred knowledge with the sole purpose of mental tranquillity, internally and externally very little wavering.

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ वै-८३ ॥
अ:  मनोरथाः च हृदये एव जीर्णाः, तत् यौवनं च यातं, गुणाः च गुणज्ञैः विना अङ्गेषु वन्ध्य-फलतां याताः, हन्त । किं युक्तम्? । अक्षमी बलवान् कालः कृतान्तः सहसा अभ्युपैति । हा, ज्ञातम्, मदन-अन्तक-अङ्घ्रि-युगलं मुक्त्वा अन्या गतिः न अस्ति ।
 Our yearnings have aged and weakened in the heart only, that youth is gone, due to lack of discerning people good qualities have been in vain, alas, the unforgiving powerful God of death quickly approaches. Yes, I know, there is no other go than seeking the feet of Shiva who annihilated the Love God.

महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे  ॥ वै-८४ ॥
अ: जगताम् अधीश्वरे महेश्वरे वा जगत्-अनतर्-आत्मनि जनार्दने वा मे वस्तु-भेद-प्रतिपत्तिः न अस्ति, तथा अपि भक्तिः तरुण-इन्दु-शेखरे (अस्ति ) ।

I do not recognize any difference between Mahesvara who is the over lord of all the worlds and Vishnu who is the inner soul of the worlds. Even then my devotion is to Shiva with the young moon on his crest.
- - - - 

Saturday, November 21, 2015

Bhartrhari's Shatakas-28

भर्तृहरिशतकत्रयी-२८

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेषु ॥ नी-७९ ॥
अ: सन्तः “तरुः छिन्नः अपि रोहति, चन्द्रः क्षीणः अपि पुनः उपचीयते” इति विमृशन्तः लोकेषु न सन्तप्यन्ते ।
Wise persons do not grieve in this world understanding that a tree that has been felled grows again and that the moon which wanes expands again.

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ नी-८० ॥
अ: सुजनता ऐश्वर्यस्य विभूषणं, वाक्संयमः शौर्यस्य, उपशमः ज्ञानस्य, विनयः श्रुतस्य, पात्रे व्ययः वित्तस्य, अक्रोधः तपसः, क्षमा प्रभवितुः, निर्व्याजता धर्मस्य, सर्वेषाम्  अपि सर्वकारणम् इदं शीलं परं भूषणम् ।
Good conduct is an ornament for wealth, restraint in speech is an ornament  for valour, mental tranquillity for wisdom, humility for scholarship, spending  for the right cause for money, not getting angry for penance, ability to pardon for a capable person, being unbiased for righteous conduct; this morality is an ornament for one and all.

अथ दैवपद्धतिः
Section on Destiny

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ नी-८१ ॥
अ: यस्य नेता बृहस्पतिः, प्रहरणं वज्रं, सैनिकाः सुराः, दुर्गं स्वर्गो, अनुग्रहः खलु हरेः, वारणः ऐरावतः, इति आश्चर्यबलान्वितः अपि बलभित् सङ्गरे परैः भग्नः, तत् व्यक्तं ननु शरणं दैवम् एव पौरुषम् वृथा, धिक् धिक् ।
Even Indra, whose leader is Bruhaspati, whose weapon is Vajra, whose army consists of Divine persons, whose fort is heaven,  whose elephant is Airavata and who has the blessings of Lord Vishnu was defeated by his enemies in battle; it is quite clear that destiny is the refuge and valour is of no use, what a pity!

--
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वॆषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकश्चापरे ॥ शृ-७९ ॥
: ये मूढाः कुधियः कुसुम-आयुधस्य जयिनीं सर्व-अर्थ-सम्पत्करीं स्त्री-मुद्रां प्रविहाय मिथ्या-फल-अन्वेषिणः यान्ति,ते तेन एव निहत्य निर्दयतरं नग्नीकृताः मुण्डिताः
केचित् पञ्चशिखीकृताः च जटिलाः अपरे कापालिकाः च (कृताः) ।
Fools having wrong knowledge who neglect the cupid’s signet in the form of ladies which provides every type of wealth and which ensures victory go after false results. They are mercilessly destroyed by the same cupid and some are made naked, tonsured, some are made to have five tufts, some to have matted hairs and others to hold skulls. [ It is the poet’s way of saying that they become ascetics of various types.] 

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं येभुञ्झते मानवाः
तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्यः प्लवेत् सागरे ॥ श्रृ-८० ॥
अ: वात–अम्बु-पर्ण-अशनाः विश्वामित्र-पराशर-प्रभृतयः ते अपि सुललितं स्त्री-मुख-पङ्कजं दृष्ट्वा एव मोहं गताः । शाली-अन्नं सघृतं पयो-दधि-युतं ये मानवाः भुञ्जते तेषाम् इन्द्रियनिग्रहः यदि भवेत् विन्ध्यः सागरे प्लवेत् ।
Even ascetics like Viswamitra and Parasara who subsisted on just air, water or leaves got deluded by looking at the lotus face of ladies. Vindhya mountain would float on ocean if those who consume cooked rice with ghee mixed with milk and curd were to control their senses.

अथ ऋतुवर्णनम्

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् ।
विरलविरलस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ शृ-८१ ॥
अ: परिमल-भृतः वाताः, नवाङ्कुरकोटयः शाखाः, पिकपक्षिणां प्रियाः मधुर-विधुर-उत्कण्ठाभाजः, वधू-वदन-इन्दवः विरल-विरल-स्वेद-उद्गाराः, धात्र्यां मधौ प्रसरति (सति) कस्य गुणोदयः न जातः ।
The wind is carrying fragrances, the branches are full of the tips of new sprouts, female cuckoos express a longing sometimes pleasing and sometimes harsh, the moon-like faces of young ladies have sparse drops of sweats oozing; when spring arrives on the land which thing does not  attain quality?

--
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्यॆषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ वै-७९ ॥
अ: चन्द्रमरीचयः रम्याः तृणवती वन-अन्त-स्थली रम्या
साधु-समागम-आगत-सुखं रम्यं काव्येषु कथाः रम्याःकोप-उपाहित-बाष्प-बिन्दु-तरलं प्रियाया मुखं रम्यं सर्वं रम्यम् चित्ते अनित्यताम् उपगते न किञ्चित्पुनः (रम्यम् ) ।
Pleasant are the moonbeams, pleasant are the grass laden forest interiors; pleasant is the happy meeting with saints; pleasant are the stories in literary works; pleasant is the face of the beloved with unsteady drops of tears brought out by feigned anger; everything is pleasant; but if there is restlessness in mind nothing is pleasant.

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥वै-८० ॥
अ: वसतये हर्म्यतलं रम्यं न किं? गेयादिकं श्रव्यं न (किम्), वा प्राण-समा-समागम-सुखं एव अधिकप्रीतये न किं ? किन्तु सकलं भ्रान्त-पतङ्ग-पक्ष-पवन-व्यालोल-दीप-अङ्कुर-
च्छाया-चञ्चलम् आकलय्य सन्तः वनान्तं गताः
Is not a mansion nice for staying? Is it not nice to listen to music? Or is it not very pleasing to meet with a beloved? But considering that everything is as temporary as the unsteady shadow of the flame of a lamp wavering due to the air blown by the wings of a disoriented moth, the wise have gone to the forest. 

अथ शिवार्चनम्
( Worshipping Shiva)

आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृक्-
मैवास्माकं नयनपदवीं श्रोत्रमार्गं  गतो वा ।
योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ वै-८१ ॥
अ: तात! आसंसारात् त्रिभुवनम् इदं चिन्वतां अस्माकं नयनपदवीं श्रोत्रमार्गं  वा तादृक्-
एव मा गतो, यः अयं विषय-करिणी-गाढ-गूढ-अभिमान-
क्षीबस्य अन्तःकरण-करिणः संयम-आनाय-लीलाम् धत्ते
Dear!  We, who have been searching this world ever since its beginning  have not heard or seen one who acts as the rope-net which controls the elephant called mind which is intoxicated with the deep secret desire for the female elephant called the sensual pleasures.
- - - -  

Saturday, November 14, 2015

Bhartrhari's Shatakas-27

भर्तृहरिशतकत्रयी-२७

कदर्थितस्यापि हि धैर्यवृत्तेः
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेः
नाधः शिखा यान्ति कदाचिदेव ॥ नी-७६  ॥
अ: धैर्यवृत्तेः कदर्थितस्य अपि धैर्यगुणः प्रमार्ष्टुं न शक्यते । वह्नेः अधोमुखस्य कृतस्य अपि शिखाः कदाचित् एव अधः न यान्ति ।  
Fortitude of a brave person cannot be obliterated even if he is despised. The flames of a fire even if held down do not grow downwards.

वरं शृङ्गोत्सङ्गाद्गुरुशिखरिणः क्वापि विषमे
पतित्वायं कायः कठिनदृषदन्ते विगलितः ।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः ॥ नी-७७ ॥
अ : अयं कायः गुरु-शिखरिणः शृङ्ग-उत्सङ्गात् क्व अपि विषमे कठिण-दृषद्-अन्ते पतित्वा विगलितः वरम्, हस्तः तीक्ष्ण-दशने फणि-पति-मुखे न्यस्तः वरम्, वह्नौ पातः वरम्, तत् अपि शील-विलयः न कृतः ।
 It is better that this body gets broken by falling on some hard rock from a cliff of a high mountain, it is better that the hand is thrust into the mouth of a big snake with sharp fangs, it is better to jump into fire, ones morality should not get lost.

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति ॥ नी-७८ ॥
अ: यस्य अङ्गे अखिल-लोक-वल्लभतरं शीलं समुन्मीलति, तस्य वह्निः जलायते, जलनिधिः कुल्यायते, तत्क्षणात् मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते,  व्यालः माल्य-गुणायते, विष-रसः पीयूष-वर्षायते ।
Fire becomes water, ocean becomes a small canal, mountain Meru becomes a small rock, lion becomes a deer, a serpent becomes a garland and poison becomes ambrosia for a person in whom morality adored by the whole world shines.

--
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ शृ-७६ ॥
अ: यावत् अङ्गेषु हतः पञ्चेषु-पावकः न ज्वलति, तावत् महत्त्वं पाण्डित्यं कुलीनत्वं, विवेकिता ।
One’s greatness, scholarship and ability to discriminate last so long as the cursed fire called cupid does not inflame one’s body. 

शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ शृ-७७ ॥
अ: अस्मिन् संसारे शास्त्रज्ञः अपि, प्रगुणित-नयः अपि, आत्त-बोधः अपि,सद्गतीनां भाजनं विरलः भवति, येन एतस्मिन् वाम-अक्षीणां कुटिला भ्रू-लता कुञ्चिका इव निरय-नगर-द्वारम् उद्घाटयन्ती भवति ।
 In this world even though a person is well versed in scriptures, is endowed with right conduct, is aware of true knowledge it is rare that he attains salvation. Because the curved creeper-like eye brows of ladies with beautiful eyes act as a key which opens the door of city called hell.

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयत्क्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककसालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ शृ-७८ ॥
अ: कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलःव्रणी पूयत्क्लिन्नः कृमि-कुल-शतैः आवृत-तनुः क्षुधा-क्षामः जीर्णः पिठरक-कसाल-अर्पित-गलः श्वा शुनीम् अन्वेति । मदनः हतम् अपि च हन्ति एव ।
A dog even if it is weak, blind, lame, deaf, tail-less, wounded wet with pus, with its body covered with hundreds of worms, hungry, old with its neck stuck in a broken pot follows a bitch. Cupid strikes even the stricken.
--
तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ वै-७६ ॥
अ: जने कतिपय-निमेष-आयुषि,  तपस्यन्तः सन्तः सुरनदीं अधि निवसामः किम्? उत गुण-उदारान् दारान् सविनयम् परिचरामः , उत विविध-काव्य-अमृत-रसान् शास्त्र-ओघान् पिबामः, न विद्मः किं कुर्मः ।
Shall we live near the river Ganga doing penances? Or, shall we serve in humility virtuous wives? Or, shall we drink the streams of ambrosia-like various literary works which act as streams of scripture? We do not know what we should do.

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजः
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ वै-७७ ॥
अ:सखे! अमी तुरग-चल-चित्ताः क्षितिभुजः दुराराध्याः, वयं च स्थूल-इच्छाः सुमहति फले बद्ध-मनसः,जरा देहं हरति, मृत्युः दयितम् इदं जीवितं हरति, अन्यत्र जगति तपसः अन्यत् श्रेयः न ।
Dear friend, these kings who are fickle-minded like horses are difficult to serve; but we with a large desire are determined to attain the great goal; old age takes away this dear body, death takes away this life; elsewhere in this world there is nothing beneficial other than penance.
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरनटीकुञ्जे निवासः क्वचित् ॥ वै-७८ ॥
अ: माने म्लायिनि, वसुनि खण्डिते च, अर्थिनि व्यर्थे प्रयाते, बन्धुजने क्षीणे, परिजने गते, शनैः यौवने नष्टे, सुधियां केवलम् एतत् एव, यत् क्वचित् जह्नु-कन्या-पयः-
पूत-ग्राव-गिरीन्द्र-कन्दर-नटी-कुञ्जे निवासः युक्तम् ।
With respect for oneself fading away, wealth gone to pieces, those seeking help having gone away, relatives having thinned out, members of family having gone, youth getting lost slowly, the only thing a wise man could do is to settle down in a bower in a cave of a big mountain  with rocks purified by the waters of river Ganga.
- - - - 


Saturday, November 7, 2015

Bhartruhari's Shatakas-26

भर्तृहरिशतकत्रयी-२६

क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ नी-७३ ॥
अ: क्वचित् पृथ्वी-शय्यः, क्वचित् अपि पर्यङ्क-शयनः, क्वचित् शाक-आहारः, क्वचित् अपि शाल्योदन-रुचिः, क्वचित् कन्ता-धारी, क्वचित् अपि दिव्य-अम्बर-धरः, मनस्वी कार्यार्थी दुःखं न गणयति, सुखं न गणयति ।
An intelligent person determined to attain his objective does not care for comforts or discomforts that come his way; he sleeps on the floor sometimes, he sleeps on a couch sometimes; he subsists on just vegetables sometimes, he has meal made of  boiled rice sometimes; he is sometimes dressed in rags, sometimes wears divine clothing.

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ नी-७४ ॥
अ: यदि नीति-निपुणाः निन्दन्तु वा स्तुवन्तु, लक्ष्मीः यथा-इष्टं समाविशतु वा गच्छतु,मरणम् अद्य एव वा युग-अन्तरे अस्तु, धीराः न्याय्यात् पथः पदं न प्रविचलन्ति ।
The brave do not deviate from the path of correct conduct irrespective of whether experts in moral behaviour praise him or criticize him; whether wealth goes away or comes in at its own will; whether death occurs today or aeons later.

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
तर्षन्ति भूरिविषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ नी-७५ ॥
अ: यस्य चित्तं कान्ता-कटाक्ष-विशिखाः न लुनन्ति, कोप-कृशानु-तापः  चित्तं न निर्दहति,  (यं) लोभ-पाशाः भूरि-विषयाः च न तर्षन्ति सः धीरः इदं कृत्स्नं लोक-त्रयं जयति ।
He indeed is brave whose mind is not severed by the arrows of his beloved’s glances and is not burnt in the fire of anger, and who will not be tempted by the snares of greed or heavy sensual attractions. He will conquer the three worlds.
--
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किं तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ शृ-७३ ॥
अ: भुवि मत्त-इभ-कुम्भ-दलने धीराः सन्ति, केचित् प्रचण्ड-मृगराज-वधे अपि दक्षाः, किं तु बलिनां पुरतः प्रसह्य ब्रवीमि, मनुष्याः कन्दर्प-दर्प-दलने विरलाः ।
There are brave people in this world who can strike at the temple of a mad elephant; there are capable people who can kill a lion, king of animals; but, I can tell in front of strong people, people who can strike at the arrogance of cupid are indeed rare.

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ शृ-७४ ॥
अ: यावत् लीलावतीनां एते भ्रू-चाप-आकृष्ट-मुक्ताः श्रवण-पथ-गताः नील-पक्ष्माणः धृति-मुषः दृष्टि-बाणाः हृदि न पतन्ति, तावत् एव नरः सन्मार्गे आस्ते, इन्द्रियाणां (नियमने) तावत् एव प्रभवति, तावत् लज्जां विधत्ते, तावत् एव विनयम् अपि समालम्बते ।
So long as the arrows of glances of coquettish ladies shot by the curved bow-like brows with blue eye lashes (blue feathers) which steal ones courage do not fall on his heart, he treads the right path, he controls the senses, he upholds a sense of shame and he displays modesty.

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ शृ-७५ ॥
अ: अङ्गनाः उन्मत्त-प्रेम-संरम्भात् यत् आरभन्ते तत्र प्रत्यूहम् आधत्तुं ब्रह्मा अपि कातरः ।
Even Brahma feels diffident to obstruct actions of women who are insanely excited by love.
--
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ वै-७३ ॥
अ: जीर्णवयसः पुरुषस्य गात्रं सङ्कुचितं (भवति), गतिः विगलिता, दन्त-आवलिः भ्रष्टा, दृष्टिः नश्यति, बधिरता वर्धते, वक्त्रं च लालायते, बान्धवजनः वाक्यं नाद्रियते, भार्या न शुश्रूषते, पुत्रः अपि अमित्रायते, हा कष्टम् ।
An old man’s body shrinks, his steps become loose, his teeth are lost, eye sight weakens, deafness increases, saliva oozes out from the mouth, relatives do not respect him, wife does not serve, even son becomes unfriendly, what a pity!

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिब दूरतरं तरुण्यः ॥ वै-७४ ॥
अ: तरुण्यः शिरोरुहाणां सितं वर्णं वीक्ष्य तदा जरा-परिभवस्य स्थानं पुमांसं झटिति आरोपित-अस्थि-शतकं चण्डाल-कूपम् इव परिहृत्य दूरतरं यान्ति ।
Young women keep away in haste from old men, looking at their white hairs and how old age has defeated those men, just as people keep away from wells filled with hundreds of bones and used by the low caste people.
 
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ वै-७५ ॥

अ: यावत् इदं शरीरम् अरुजं स्वस्थं यावत् जरा दूरतः, यावत् इन्द्रिय-शक्तिः अप्रतिहता, यावत् आयुषः क्षयः न तावत् एव विदुषा आत्म-श्रेयसि महान् प्रयत्नः कार्यः। भवने सन्दीप्ते कूप-खननं प्रति उद्यमः कीदृशः?
While this body is in good health without any illness, while the senses have not lost their sharpness and while longevity is not reduced, much effort has to be put in by a wise man for the good of his soul. What sort of an action is it to start digging a well when the house is on fire?
- - - - 

Saturday, October 31, 2015

Bhartrhari's Shatakas-25

भर्तृहरिशतकत्रयी-२५

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ नी-७० ॥
अ: मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः परगुण-परमाणून् नित्यं पर्वतीकृत्य निज-हृदि विकसन्तः सन्तः कियन्तः सन्ति?
How many saintly persons are there who are full of the ambrosia of meritorious acts, who please all the three worlds with a series of benefits and who after making a mountain of the miniscule good qualities of others feel satisfied in their heart?

अथ धैर्यपद्धतिः
( Section on courage)
रत्नैर्महाब्धेस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
न निश्चितार्थाद्विरमन्ति वीराः ॥ नी-७१ ॥
अ: देवाः महा-अब्धेः रत्नैः न तुतुषुः, भीम-विषेण भीतिं न भेजिरे, सुधां विना विरामं न प्रययुः । वीराः निश्चित-अर्थात् न विरमन्ति ।
The divine beings were not satisfied with the gems from the ocean, were not frightened by the terrible poison, did not rest till they got ambrosia. The brave do not stop till they attain their goal.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ नी-७२ ॥
अ: नीचैः विघ्न-भयेन न प्रारभ्यते खलु, मध्याः प्रारभ्य विघ्न-निहताः विरमन्ति, उत्तम-गुणाः मुहुः मुहुः विघ्नैः प्रतिहन्यमानाः अपि प्रारब्धं न परित्यजन्ति ।
Persons of inferior rank do not start the work fearing obstructions; persons of middle rank start and stop when obstructions come their way; persons of superior rank do not leave a work started despite obstructions coming their way again and again.
--
तावदेव कृतिनामपि स्फुरत्-
येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ शृ-७० ॥
अ: कृतिनाम् अपि एषः निर्मल-विवेक-दीपकः तावत् एव स्फुरति यावत् एव कुरङ्ग-चक्षुषां चटुल-लोचन-अञ्चलैः न ताड्यते ।
A pious person’s light of faultless ability to discriminate shines only so long as he is not struck by the side glances of unsteady eyes of doe-eyed ladies.

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलय नयनानां को विहातुं समर्थः ॥ शृ-७१ ॥
अ: श्रुति-मुखर-मुखानां पण्डितानां केवलं सङ्ग-त्यागम् उद्दिश्य वार्ता वचसि केवलं भवति । कः कुवलय-नयनानाम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं जघनं विहातुं समर्थः?
For scholars who are proficient in reciting the Vedas, the subject of detachment is just for talking. Who can let go the lotus-eyed ladies’ loins, the girdles of which have a red ruby at the knot?

स परप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मातपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः  ॥ शृ-७२ ॥
अ: यः युवतीः निन्दति असौ सः पर-प्रतारकः अलीक-पण्डितः, यस्मात् तपसः अपि फलं स्वर्गः स्वर्गे अपि च अप्सरसः ।
He is a false scholar who deceives others by castigating young women, because, the fruit of penance is heaven and there are divine-nymphs even in heaven.
--
पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मलीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ वै-७० ॥
अ: मानस! चापलेन भ्रान्त्या पातालम् आविशसि, नभः विलङ्घ्य यासि, दिङ्मण्डलं भ्रमसि, आत्म-लीनं ब्रह्म येन निर्वृतिम् एषि कथं न संस्मरसि?
O mind! Due to an unsteady delusion, you enter the nether world, jump up the sky and wander around the earth; how is it that you do not remember the Brahman which is merged with the self with the help of which you get beatitude?

अथ नित्यानित्यवस्तुविचारः
(Discussion on permanent and impermanent things)

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ वै-७१ ॥
अ: वेदैः स्मृतिभिः पुराण-पठनैः महा-विस्तरैः शास्त्रैः स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः किम्? भव-दुःख-भार-रचना-विध्वंस-काल-अनलं स्व-आत्म-आनन्द-पद-प्रवेश-कलनं एकं मुक्त्वा शेषैः वणिक्-वृत्तिभिः (किम्)?
What is the use of Vedas, Codes of conduct, elaborate scriptures and restless actions and rituals whose fruits are heaven, rural residence etc.? What is the use of commercial activities other than the one which acts as a conflagration at the end of Time destroying the burden of the grief of worldly affairs and which enables ones entry into the abode of inner joy. 

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छ्त्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ वै-७२ ॥
अ: यतः श्रीमान् मेरुः युग-अन्त-अग्नि-वलितः निपतति, प्रचुर-मकर-ग्राह-निलयाः समुद्राः शुष्यन्ति, धरणि-धर-पादैः अपि धृता धरा अन्तं गच्छति, करि-कलभ-कर्ण-अग्र-चपले शरीरे का वार्ता?

Where is the question of (the permanency) of this body which is as unsteady as the ear-tips of an elephant, when even the richly endowed mountain Meru falls engulfed by the annihilating Fire, oceans which house sharks and crocodiles dry up and the earth held firm by the mountains collapses?
- - - -  

Saturday, October 24, 2015

Bhartruhari's Shatakas-24

भर्तृहरिशतकत्रयी-२४

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैः
अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ नी-६७ ॥
अ: इतः केशवः स्वपिति, इतः तदीय-द्विषां कुलम्, इतः च शरण-अर्थिनां गणाः शेरते, इतः अपि समस्त-संवर्तकैः सह वडवानलः, सिन्धोः वपुः विततम्,ऊर्जितं, भर-सहं च, अहो ।
 Here sleeps Vishnu, here the family of his enemies, here sleep those who seek his shelter, here is the sub-oceanic fire Vadava along with the world-annihilating fires; how wide, energetic and capable of bearing load the body of the ocean is!

जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
सञ्जातव्यर्थपक्षाः परहितकरणे नोपरिष्ठाच्च चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ नी-६८ ॥
अ: सः कूर्मः येन पृष्ठं पृथु-भुवन-भराय अर्पितम् एकः ; यत्र तेजस्वि-चक्रं नियमितं भ्रमति ध्रुवस्य जन्म श्लाघ्यम्; अपरे जन्तवः पर-हित-करणे सञ्जात-व्यर्थ-पक्षाः, न उपरिष्ठात्, न च अधः ब्रह्माण्ड-उदुम्बर-अन्तः-मशकवत् ।
There was only one tortoise whose back was dedicated to carrying the weight of the heavy earth; the life of Dhruva is indeed laudable around whom the bright stars revolve regularly; others are neither above nor below like flies in Udumbara (native fig) fruit-like universe being of no use in helping others.

तृष्णां छिन्दि भज क्षमां जहि मदं पापे मतिं मा कृथाः ।
सत्यं बृह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥ नी-६९ ॥
अ: तृष्णां छिन्दि, क्षमां भज, मदं जहि, पापे मतिं मा कृथाः, सत्यं ब्रूहि, साधु-पदवीम् अनुयाहि, विद्वत्-जनं सेवस्व, मान्यान् मानय, विद्विषः अपि अनुनय, प्रश्रयं प्रख्यापय, कीर्तिं पालय, दुःखिते दयां कुरु, एतत् सतां चेष्टितम् ।
Cut asunder greed, be forgiving, destroy haughtiness, do not indulge in sins, be truthful, follow leading saints, serve scholars, respect those worthy of respect, get along with even your adversaries, spread civility, protect your fame,  show compassion towards those grieved. This is the conduct of persons of virtue.
--
विरमत बुधा योषिसङ्गात्सुखात्क्षणबन्धुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथ वा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ शृ-६७ ॥
अ: बुधाः, अथ क्षण-बन्धुरात् सुखात् योषित्-सङ्गात् विरमत, करुणा-मैत्री-प्रज्ञा-वधूजन-सङ्गमं कुरुत, नरके हार-आक्रान्तं घन-स्तन-मण्डलं रणन्-मणि-मेखलं श्रोणी-बिम्बं न खलु वा शरणम् ।
Scholars! Stop being in the company of ladies which gives momentary pleasure, cultivate the company of ladies called Compassion, Friendship and Knowledge, you cannot take refuge in ladies of heavy breasts pressed by garlands and hips with jingling waist band when you land in hell.

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोः
अविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ शृ-६८ ॥
अ: यदा (यस्य) योग-अभ्यास-व्यसन-कृशयोः आत्म-मनसोः  अविच्छिन्ना मैत्री स्फुरति, तस्य कृतिनः तैः प्रियाणाम् आलापैः वक्र-विधुभिः अधर-मधुभिः, स-निश्वास-आमोदैः स-कुच-कलश-आश्लेष-सुरतैः किमु?
For those successful persons,  in whom  there sparkles a continuous union between the soul and the mind weakened by the practice of Yoga, of what use is chatting with loving ladies who have honey in their moon-like lips, enjoying the fragrance of their breath and having amorous pleasures of embracing pot-like breasts?   

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ शृ-६९ ॥
अ: यदा स्मर-तिमिर-सञ्चार-जनितं अज्ञानम् आसीत् तदा इदम् अशेषं जगत् नारीमयं दृष्टम्,इदानीं पटुतर-विवेक-अञ्जन-जुषाम् अस्माकं दृष्टिः समीभूता, त्रिभुवनम् अपि ब्रह्म मनुते ।
When there was ignorance caused by the passage of darkness called Cupid this whole world looked full of ladies; now that our vision is upright having the collyrium of discriminatory knowledge we consider all the three worlds to be Brahman.
--
प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किम्
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ वै-६७ ॥
अ: सकल-काम-दुघाः श्रियः प्राप्ता:, ततः किम्? विद्विषतां शिरसि पदं न्यस्तं, ततः किम्? विभवैः प्रणयिनः सम्पादिताः, ततः किम्? तनुभृतां तनवः कल्प-स्थिताः, ततः किम्?
Wealth which provides for every type of desires has been obtained, so what? Foot has been placed on the heads of adversaries, so what? Lovers have been acquired by my wealth, so what? Bodies of persons are going remain for aeons, so what?

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतःपरमर्थनीयम् ॥ वै-६८ ॥
अ: भवे भक्तिः, मरण-जन्म-भयं हृदिस्थं, बन्धुषु न स्नेहः, मन्मथ-जाः विकाराः न,संसर्ग-दोष-रहिताः विजनाः वनान्ताः, वैराग्यम् अस्ति (चेत्) अतः परं अर्थनीयं किम्?
Devotion to Lord Siva, fear of death and birth in the heart, not being attached to kith and kin, not having feelings caused by Cupid, inclination to living in lonely forest lands and detachment; if these are there, where is the need for anything else?

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ वै-६९ ॥
अ: तस्मात् अनन्तम् अजरं परमं विकासि तत् ब्रह्म चिन्तय यस्य इमे अनुषङ्गिणः भुवन-आधिपत्य-भोग-आदयः कृपण-लोक-मताः भवन्ति, एभिः असत्-विकल्पैः किं (कार्यम्)?

Therefore meditate on that Brahman, which is endless, ever expanding, and never ageing for which these lordship over earth, pleasures etc. become worthless consequences. For what purpose are these unreal alternatives? 
- - - -