Saturday, November 29, 2014

Setubandham-61

सेतुबन्धम्-६१

विल‍अन्तोज्झरलहुआ पवणविहुव्वन्तपा‍अवुद्धप‍इण्णा ।
पवएहि उद्धमुक्का सिहरेहि पडन्ति सा‍अरम्हि महिहरा ॥ ७-२१ ॥
[ विगलन्निर्झरलघुकाः पवनविधूयमानपादपोर्ध्वप्रकीर्णाः ।
  प्लवगैरूर्ध्वमुक्ताः शिखरैः पतन्ति सागरे महीधराः ॥]
Mountains released from above by the monkeys having become light on account of the streams falling out of them with the crowns of the trees in them swaying with the wind plunge into the ocean peaks first.

अत्थमिअसेलमग्गा भिण्णणिअत्तन्तसलिलपुञ्जितकुसुमाः ।
होन्ति हरिआलकविला दाणसुअन्धुप्पवन्तग‍अदुमभङ्गा ॥ ७-२२ ॥
[ अस्तमितशैलमार्गा भिन्ननिवर्तमानसलिलपुञ्जितकुसुमाः ।
  भवन्ति हरितालकपिला दानसुगन्ध्युत्प्लवमाना गजद्रुमभङ्गाः ]
The paths (furrows) created in the ocean by the falling mountains are full of bunches of flowers gathered by the returning waters, brown in colour due to the mineral oars on the mountain and are full of logs of trees broken by elephants and carrying the fragrance of their rut-fluid.


पक्कावत्तवलन्ता धुव‍आतम्बलोअणा वणमहिसा ॥ ७-२३ ॥
[ अस्तायन्ते सरोषाः सलिलदरास्तमितशैलशिखरपतिताः ।
  एकावर्तवलमाना धुताताम्रलोचना वनमहिषाः ॥]
Wild buffaloes which have fallen out of half submerged mountain peaks swirl in a whirl pool and angrily plunge into the ocean with their reddish eyes rolling.

भिण्णमिलिअं पि भिज्ज‍इ पुणो वि एक्कक्कमावलोअणसुहिअम् ।
सेलत्थमणण‍उण्णअतरङ्गहीरन्तका‍अरं हरिण‍उलम् ॥ ७-२४ ॥
[ भिन्नमिलितमपि भिद्यते पुनरप्येकैक्रमावलोकनसुखितम् ।
  शैलास्तमननतोन्नततरङ्गह्रियमाणकातरं हरिणकुलम् ॥]
Anxious groups of deer carried away by the waves created by the plunging mountains are separated from each other and again brought together temporarily when they feel happy to see each other.  

दाढाविभिण्णकुम्भा करिम‍अराण थिरहत्थकड्ढिज्जन्ता ।
मोत्तागब्भिणसोणिअभरेन्तनुहकंदरा रसन्ति म‍इन्दा ॥ ७-२५ ॥
[ दंष्ट्राविभिन्नकुंभाः करिमकराणां स्थिरहस्तकृष्यमाणाः ।
  मुक्तागर्भितशोणितभ्रियमाणमुखकंदरा रसन्ति मृगेन्द्राः ॥]

Lions roar in the ocean while sea-crocodiles snatch away the bloody gem-laden heads of elephants ( eaten by the lions) from their cave-like mouths.
- - - -   

Saturday, November 22, 2014

Setubandham-60

सेतुबन्धम्-६०

फेणकुसुमन्तरुत्तिण्णकेसरा‍आरवेविरम‍ऊहाई ।
सूएन्ति पवत्ता‍इं मूलुक्खुहिअं महोअहिं र‍अणा‍इं ॥ ७-१६ ॥
[फेनकुसुमान्तरोत्तीर्णकेसराकारवेपनशीलमयूखानि ।
 सूचयन्ति प्लवमानानि मूलोत्क्षुभितं महोदधिं रत्नानि ।]
The gems whose trembling rays are like filaments at the centre of flower-like foam and which are floating in the ocean indicate that the waters have been disturbed deep inside.

विहुण‍इ वेलं व महिं भिन्द‍इ सम‍अं व धरणिधरसंघा‍अम् ।
गेण्ह‍इ भ‍अं व ग‍अणं मुअ‍इ सहा‍अं व सा‍अरो पा‍आलम् ॥ ७-१७ ॥
[ विधुनोति वेलामिव महीं भिनत्ति समयमिव धरणीधरसङ्घातम् ।
  गृह्णाति भयमिव गगनं मुञ्चति स्वभावमिव सागरः पातालम् ॥]
The ocean vibrates the earth like it does the waters near the shore; it breaks the groups of mountains like it breaks its own limits; it takes hold of the sky like it gets hold of fear; it leaves the contact with the netherworld like it leaves its own nature.

पह्लत्थन्ति वलन्ता चलविडवन्तरणिअत्ततरुपारोहा ।
मूलुण्णामिअजल‍आ अहोमुहन्दोलिओज्झरा धरणिहरा ॥ ७-१८ ॥
[ पर्यस्यन्ति वलमानाश्चलविटपान्तरनिवृत्ततरुप्ररोहाः ।
  मूलोन्नामितजलदा अधोमुखान्दोलितनिर्झरा धरणिधराः ॥]
Mountains turned upside down wander around while the
new shoots of the trees hang down and the slopes of the mountains bend the clouds and the inverted streams of the mountains are being swung.   
अट्ठिअवडन्तमहिहरदूरट्ठिअजलर‍अन्ध‍आरत्थमिए ।
साह‍इ णवर पडन्ते पक्खुहिअसमुद्दपडिरओ धरणिहरे ॥ ७-१९ ॥
[ अस्थितपतन्महीधरदूरोत्थितजलरयान्धकारास्तमितान् ।
  शास्ति केवलं पततः प्रक्षुभितसमुद्रप्रतिरवो धरणिधरान् ॥]
It is only the sound of the disturbed ocean which indicates that the mountains are falling into the ocean as the mountains themselves have become invisible due to the darkness caused by the speeding waters caused by mountains falling at a distance.

दरधोअकेसरसडा पा‍आलुम्हगिरिधावुकद्दमिअमुहा ।
पडिसक्कन्ति पवंगा पह्लत्थिअमहिहरूससन्तक्खन्धा ॥ ७-२० ॥
[ दरधौतकेसरसटाः पातालोष्मगिरिधातुकर्दमितमुखाः ।
  परिवर्तन्ते प्लवङ्गाः पर्यस्तमहीधरोच्छ्वसत्स्कन्धाः ॥]
The monkeys get back in haste after throwing the mountains into the ocean with their manes slightly washed by the waters of the ocean and their faces dirtied by the oars of the mountains heated up by the fires of the netherworld and their shoulders heaving heavily due to the throwing of the mountains.
- - - -  

Saturday, November 15, 2014

Setubandham-59

सेतुबन्धम्-५९



खणमेलिआपविद्धो सिहरन्तरणित्तवाणरलो‍ओ ।
पच्छा पड‍इ समुद्दे अण्णो मिल‍इ पडमं णहे गिरिणिवहो ॥ ७-११॥
[ क्षणमेलितापविद्धः शिखरान्तरनिर्यद्रिक्तवानरलोकः ।
  पश्चात्पतति समुद्रेऽन्यो मिलति प्रथमं नभसि गिरि निवहः ॥]
Even before a mountain falls into the ocean, another one thrown hits it in mid-air and separates from it while monkeys are seen with bear hands ( after throwing the mountains).

दीहा वलन्तविअडा रसन्ति उवहिम्मि मारुअभरिज्जन्ता ।
पा‍आलोअरगहिरा रहसोविद्धाण महिहराण ग‍इवहा ॥ ७-१२ ॥
[ दीर्घा वलद्विकटा रसन्त्युदधौ मारुतभ्रियमाणाः ।
  पातालोदरगभीरा रभसापविद्धानां महीधराणां गतिपथाः ॥]
The paths of mountains thrown away with force in the ocean are deep like the bowels of the netherworld, long and turning menacingly and create a noise in the ocean filled up by wind.

उक्खित्तविमुक्का‍इं णहम्मि एक्केक्कमावडणभिण्णा‍इम् ।
वज्जभ‍उव्विण्णा‍इञ् व पडन्ति र‍अणा‍अरे गिरिसहस्सा‍इम् ॥ ७-१३ ॥
[ उत्क्षिप्तविमुक्तानि नभस्येकैकक्रमावपतनभिन्नानि ।
  वज्रभयोद्विग्नानीव पतन्ति रत्नाकरे गिरिसहस्राणि ॥]
Thousands of mountains lifted up the sky and dropped one by one and broken fall into the ocean as if afraid of the thunder bolt of Indra.

भिण्णसिला‍अलसिहरा णिअ‍अदुमोसरिअकुसुमर‍अधूसरिआ ।
पडमं पडन्ति सेला पच्छा वावद्धुआ महाण‍इसोत्ता ॥ ७-१४ ॥
[ भिन्नशिलातलशिखराणि निजकद्रुमापसरत्कुसुमरजोधूसरिताः ।
  प्रथमं पतन्ति शैला पश्चाद्वातोद्धतानि महानदीस्रोतांसि ॥]
Rocks coloured grey due to the pollens of the flowers falling from their trees fall (into the ocean) first followed by the streams of large rivers blown by the wind carrying rocks broken away from peaks.

णिम्मलसलिलब्भन्तरविहत्तदीसन्तविसमग‍इसंचारा ।
णस्सन्ति णिच्चलट्ठिअपवंगमालोइआ चिरेण महिहरा ॥ ७-१५ ॥
[ निर्मलसलिलाभ्यन्तरविभक्तदृश्यमानविषमगतिसंचाराः ।
  नश्यन्ति निश्चलस्थितप्लवंगमालोकिताश्चिरेण महीधराः ॥]
Mountains vanish into the ocean slowly while monkeys stand motionless looking at them, whose uneven fall in the ocean could be clearly seen in the clear waters of the ocean. 
- - - - 

Saturday, November 8, 2014

Setubandham-58

सेतुबन्धम्-५८




जणिअं पडिवक्कभ‍अं तुलिआ सेना धुओ क‍ईहि समुद्दो ।
ण हु णवर हिअ‍अ सारा आरम्भा वि गरुआ महाअलक्खाणम् ॥ ७-६ ॥
[ जनितं प्रतिपक्षभयं तुलिताः शैला धुतः कपिभिः समुद्रः ।
  न खलु केवलं हृदयसारा आरम्भा अपि गुरवो महालक्ष्याणाम् ॥]
Monkeys have balanced the mountains (on their shoulders while throwing them); the ocean has been shaken; the enemy has been frightened. For those with lofty goals, even the start of their endeavour is not only rich with intentions but is also weighty.

जो दीस‍इ धरणिहरो णज्ज‍इ एएण वज्झ‍इ त्ति समुद्दो ।
उअहिम्मि उण वडन्ता कत्थ ग‍अ त्ति सलिले ण णज्जन्ति धरा ॥ ७-७ ॥
[ यो दृश्यतॆ धरणीधरो ज्ञायते एतेन बद्ध इति समुद्रः ।
  उदधौ पुनः पतन्तः कुत्र गता इति सलिले न ज्ञायन्ते धराः ॥]
One surmises that  a bridge is being made on the ocean when one sees a mountain in the ocean; mountains falling (one after the other) in to the ocean cannot be seen ( as they fall into the deep and wide ocean).

स‍अलमहिवेढविअडो सिहरसहस्सपडिरुद्धर‍इरहमग्गो ।
इअ तुङ्गो वि महिहरो तिमिङ्गिलस्स व‍अणे तणं व पणट्ठो ॥ ७-८ ॥
[ सकलमहीवेष्टविकटः शिखरसहस्रप्रतिरुद्धरविरथमार्गः ।
  इति तुङ्गोऽपि महीधरस्तिमिङ्गिलस्य वदने तृणमिव प्रणष्टः ॥]
The mountain which is huge enough to wrap around  the earth and which obstructs with its hundreds of peaks the path of the sun gets lost in the mouth of a  whale.

पव्व‍असिहरुच्छित्तं धाव‍इ जं जं जलं णहङ्गणहुत्तम् ।
तं तं र‍अणेहिञ् समं दीस‍इ णक्खत्तमण्डलं व पडन्तम् ॥ ७-९ ॥
[ पर्वतशिखरोत्क्षिप्तं धावति यद्यज्जलं नभोऽङ्गणाभिमुखम् ।
  तत्तद्रत्नैः समं दृश्यते नक्षत्रमण्डलमिव पतत् ॥]
The water drops flying off to the sky splashed by the falling mountains look like gems and groups of stars falling from the sky.

वाअणरवेआ‍इद्धा पिहुलवलन्तणिअ‍अओज्झरपरिक्खित्ता ।
अप्पत्त च्चिअ उअहिं भमन्ति आवत्तमण्डलेसु व सेला ॥ ७-१० ॥
[ वानरवेगाविद्धाः पृथुलवलमाननिजनिर्झरपरिक्षिप्ताः ।
  अप्राप्ता एवोदधिं भ्रमन्त्यावर्तमण्डलेष्विव शैलाः ॥]
Flung by the monkeys with force, mountains with their streams revolving around them keep rotating like whirlpools without reaching the sea.
- - - - 

Saturday, November 1, 2014

Setubandham-57

सेतुबन्धम्-५७



सप्तम आश्वासकः
(Seventh Chapter)

अह ते विक्कमणहिसं दहव‍अणप‍आवलङ्घणग्गक्लन्धम् ।
आढत्ता विरएउं सास‍अराम‍जसलच्छणं सेउवहम् ॥ ७-१ ॥
[ अथ ते विक्रमनिकषं दशवदनप्रतापलङ्घनाग्रस्कन्धम् ।
  आरब्धा विरचयितुं शाश्वतरामयशोलाञ्छनं सेतुपथम् ॥]
Then they began constructing the bridge which acted as a whet-stone for their prowess, which was the first part in task of overpowering the might of Ravana and which would be a permanent symbol of Rama’s fame.

णवरि अ महिअलधरिआ मुक्का उअहिम्मि बाणरेहि महिहरा ।
आइ वराहभुएहिञ् व पलवुव्वहणदलिआ महिअलहन्ता ॥ ७-२ ॥
[ अनन्तरं च महीतलधृता मुक्ता उदधौ वानरैर्महीधराः ।
  आदिवराहभुजैरिव प्रलयोद्वहनदलिता महीतलार्धान्ताः ॥]
Then the mountains which had been placed on the ground were dropped into the ocean in the manner the portions of the earth which were pierced while being carried by the great boar at the time of Pralaya got dropped.

णिवडन्तम्मि ण दिट्ठो दूरोव‍इअम्मि कम्पिओ गिरिणिवहे ।
खणपडिअम्मि विलुलिओ अत्थमिअम्मि परिवड्ढिओ सलिलणिहम् ॥ ७-३ ॥
[ निपतति न दृष्टो दूरादवपतिते कम्पितो गिरिनिवहे ।
  क्षणपतिते विलुलितोऽस्तमिते परिवर्धितः सलिलनिधिः ॥]
When the group of mountains fell into the sea, the sea could not be seen; when they fell down from a distance, the sea trembled; when they dropped into the ocean momentarily the sea got disturbed; when they got immersed in the ocean it over-flowed.
 
णिह‍उव्वत्तजल‍अरं कड्ढिअकाणणभमन्तभमिरुच्छङ्गम् ।
जा‍अं कलुसच्छा‍अं पढमुच्छलिआग‍अं महोअहिसलिलम् ॥ ७-४ ॥
[ निहतोद्वृत्तजलचरं कृष्टकारणभ्रमद्भ्रमणशीलोत्सङ्गम् ।
  जातं कलुषच्छायं प्रथमोच्छलितागतं महोदधिसलिलम् ॥]
The water of the ocean which splashed the shores first became turbid with the mountains being thrown into it. The mountains had dead marine animals floating with their bottoms up and were revolving due to being pulled up.

सलिलत्थमिअमहिहरो पुणो विअद्दिट्ठमिलिअगिरिसंघाओ ।
तह घडिअपव्वओ विअं दीस‍इ णहसा‍अरन्तरालुद्देसो ॥ ७-५ ॥
[ सलिलास्तमितमहीधरः पुनरप्यदृष्टमिलितगिरिसंघातः ।
  तथा घटितपर्वत इव दृश्यते नभःसागरान्तरालोद्देशः ॥]
Splashing waters obscured the sight of falling mountains. But the sight of mountains which were thrown subsequently gave an impression that the mountain which got obscured was itself being seen. 
- - - -