Saturday, August 27, 2016

Varadarajastava of Sri Appayyadikshita-24

वरदराजस्तवः-२४

उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नाम्
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८ ॥
अ : परमपूरुष ! अधि-भुज-अन्तरम् पार्श्वद्वये उल्लसन्ती हार-माला तत्रत्य-कान्ति-सरितः तरलैः ऊर्मि-उत्करैः उभयतः प्रणुन्नां सित-फेन-पङ्क्तिं उत्प्रेक्षयति ।
O Ultimate Being ! your garland (of pearls) glittering between your shoulders looks as if it is the  trembling  line of white foam on either side of the series of waves of the river of the lustre (of your chest).

त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९ ॥
अ : अच्युत, त्रिभुवन-एक-महा-वदान्य ! वैजयन्ती सर्व-भूत-मयम् आश्रित-सर्व-वर्णं सर्व-गन्धं त्वाम् उपगता (इति) यत् तेन एव ते सकल-अभिनन्द्यं सारूप्यम् आवहति किम्?
O Acyuta ! the greatest of all munificent givers in this world ! Is it that Vaijayanti, the garland, has attained complete identity with you which is admired by all simply because it has taken refuge in you who comprises all beings, who comprises all colours and smells? 
Note : Vaijayanti is as fragrant and colourful as yourself.

ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरःशरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७० ॥
अ : देव, पुरुषोत्तम ! कौस्तुभ-पूर्ण-चन्द्रः तव ताराभिराम-परिणाह-लसत्-सिताभ्रं तापिञ्छ-मेचकं शरद्-अन्तरिक्षम् उरः प्राप्य एव पूर्णां कान्ति-रेखां बिभर्ति ।
The foremost of all beings ! your chest, dark blue like Tamala tree, is the autumnal sky, with white clouds in the form of white pearls. The full moon- like Kaustubha gem bears lustre in its entirety.
- - - -  

Saturday, August 20, 2016

Varadarajastava of Appayyadikshita- 23

वरदराजस्तवः-२३

प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५ ॥
अ : वरद ! तव वक्षसि प्रालम्बिकाम् उपगताः पद्मरागाः प्रत्यग्र-घर्मकर-मण्डल-निर्विशेषाः
लक्ष्म्याः पर्यङ्कके पार्श्व-भाजः क्रीडा-उपबर्ह-तिलकाः इव भान्ति ।
O Bestower of boons ! The rubies which are a part of your pendant neck-lace, which are indistinguishable from the orb of the rising sun look like the side pillows on the couch of Lakshmi.
Note: Lakshmi is supposed to have her abode on the chest of Vishnu.

अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥ ६६ ॥
अ : ईश्वर ! भानुः त्रयी-मय-तनुः अस्तु । तथा अपि तव लम्ब-नाली-रत्नैः तिरस्क्रियते एव । निशान्तम् उपागतानां सतां एवं तिरस्कृति-कृत् कः सुवृत्तैः सोढः, बत ?
Lord ! The sun may be said to be the embodiment of the Vedas. Even then your pendant gems (of your neck-lace)  put him to shame. How can people of character(सुवृत्त) tolerate a person humiliating virtuous persons(सताम्) who have arrived at one’s home?(निशान्तम् उपागतानाम्) ( How can gems with circular shape tolerate a person who humiliates stars which appear at the end of the night?)
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७ ॥
अ : ईश ! गिरिशेन दग्धं मदनं वने भस्मनि नष्टे अपि स्त्रीणां हृदि प्रतिबोधयन्तः तव हार-ताराः भस्मोच्चये कृत-कच-प्रतिबोधनं तं शुक्रं कथं न जयन्तु ?
The pearls of your neck-lace revive Cupid who was burnt to ashes by Lord Shiva, in the hearts of women. How will they not win over Shukra (Venus) who revived Kacha from his ashes?
Notes: What the poet means is that the pearls of the necklace are brighter than Venus. The reference is to a Puranic story as per which Shukra the preceptor of Asuras revived Kacha his disciple who had been burnt by Suras and whose ashes were mixed with a potion offered to Shukra. Shukra managed to revive Kacha. 
- - - - 

Saturday, August 13, 2016

Varadarajastava of Appayyadikshita- 22

वरदराजस्तवः-२२

 उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ-
नाभ्युद्गताम्बुरुहकुड्मलपङ्क्तिशोभाम् ॥ ६२ ॥
अ : अच्युत ! एषा उदर-बन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः आगामि-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुड्मल-पङ्क्ति-शोभाम् उल्लासयति ।
This stream of bud-like rays from the divine red stone laid in your waist band generates the lustre of buds of lotuses which will grow  out of your navel forming the source for Brahmas over many hundreds of   the future aeons.

ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मात्
रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डितमुरःस्थलमुन्मयूखं
पश्यामि देव परमं पदमेव साक्षात् ॥ ६३ ॥
अ : देव ! तव विरिञ्चि-भवनात् नाभि-पद्मात् रोमावली-पद-जुषः तमसः परस्तात् मुक्त-ओघ-मण्डितम् उन्-मयूखं उरः-स्थलं साक्षात् परमं पदम् एव पश्यामि ।
Lord ! beyond the darkness called your streak of hair above the lotus from your navel, which is the abode of Brahma, I look at your brilliant chest adorned with a torrent of pearls( the liberated souls) as the final abode for the enlightened.

सालैरुदंशुचयरत्नललन्तिकाख्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
बिभ्राजते विपुलमेतदुरस्त्वदीयम्
अन्तः पुरं जलधिराजकुमारिकायाः ॥ ६४ ॥
अ : एतत् जलधि-राज-कुमारिकायाः अन्तःपुरं त्वदीयम् विपुलम् उरः उदंशु-चय-रत्न-ललन्तिका-आख्यैः सालैः स्फीत-उल्लसत्-कुसुमया वनमालया च बिभ्राजते ।
Your broad chest which is covered by the fort-like pendant ornaments made out of gems and rubies with their rays radiating upwards and a garland of fully blown forest flowers (royal garden) is brilliant forming the inner apartments of Lakshmi, daughter of  the ocean-lord.
- - - - 

Saturday, August 6, 2016

Varadarajastava of Appayyadikshita-21

वरदराजस्तवः-२१

नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इतिश्रुतिविपर्ययगे विभक्ती
तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९ ॥
अ : चतुर्भुज, यदुनेतः ! तव नाभेः अन्तरिक्षं न अभूत्, यत् इयं नाभिः एव ततः अभूत् । नाभ्याः इति श्रुति-विपर्ययगे विभक्ती । जैमिनेः पशोः च सूत्रं ताम् अनुससार ।
O God with four shoulders ! Leader of Yadu clan ! The sky did not arise from your navel because your navel arose out of the sky. It is a reversal of cases that “naabhyaah” is used in the fifth case in the Vedic hymn. The Sutra of Jaimini simply followed the case reversal
Note : The verse refers to an esoteric discussion in the Vedas and the Jaimini sutras, where case reversal between the fifth case and the first case happens.

आरोपमध्यवसितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरसिजस्य समुद्रशायिन्
उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६० ॥
अ: समुद्र-शायिन् ! नायक ! आरोपम् अध्यवसितिं च विना एव तव अस्यां नाभौ सरः-पदं वृत्तिं कथं न उपैतु । इयं सरसिजस्य साक्षात् उत्पत्ति भूः इति अयं न ऊहः हि ।
 O Leader, One who sleeps on the ocean ! This navel of yours merits being equated with a lake, without invoking “aaropa” or “adhyavasaaya”. It is not a matter of supposition that this (your navel) is the source for the lotus ( sarasija=born in a lake).
Note: The poet has used technical words “aaropa” and “adhyavasaaya” employed in poetics. Aaropa is to equate the object of comparison and the subject of comparison clearly expressing their difference, while “adhyavasaaya” is equating without expressing the difference.

कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतत्
भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
अ : मुरारे ! कल्प-अन्तरेषु कमलासनानां भूयः अपि विततिं कर्तुम् इव भूरि रजः दधानं तव एतत् नाभि-ह्रदे समुदितं नलिनं सदा एव मम भूतिकरं भूयात् ।

O, Enemy of demon Mura ! May this lotus which has grown out of deep lake-like navel which carries plenty of pollen as if to provide for the births of Brahma in future aeons bring me well being always.
- - - -