Saturday, August 29, 2015

Bhartruhari's Shatakas-16

भर्तृहरिशतकत्रयी-१६

जाड्यं ह्रीमति गण्यते व्रतशुचौ दम्भः शुचौ कैतवम्
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ नी-४३ ॥
अ: ह्रीमति जाड्यं, व्रतशुचौ दम्भः, शुचौ कैतवम्, शूरे निर्घृणता, मुनौ विमतिता, प्रियालापिनि दैन्यम्, तेजस्विनि अवलिप्तता, स्थिरे वक्तव्यशक्तिः मुखरता गण्यते ।  गुणिनां सः कः नाम गुणः भवेत् यः दुर्जनैः न अङ्कितः?
 Shyness is considered as lethargy, purity in matters of religious vows is taken to be hypocrisy, being scrupulous in cleanliness is taken as deceit, being valorous is taken as being unkind, being a hermit is considered stupidity, being courteous is taken to be servility, being energetic is treated as arrogance, ability to speak in matters of conviction is taken as garrulousness. Is there any quality of a virtuous person which is not branded by the wicked?

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ नी-४४ ॥
अ: यदि लोभः अस्ति, अगुणेन किम्? यदि पिशुनता अस्ति पातकैः किम्? सत्यं चेत् तपसा  किम्? शुचि मनः यदि अस्ति तीर्थेन  किम्? सौजन्यं यदि अस्ति बलेन किम्? महिमा यदि अस्ति मण्डनैः  किम्? सद्विद्या यदि अस्ति धनैः किम्? अपयशः यदि अस्ति मृत्युना किम्?
If there is greed where is the need for bad qualities? If one slanders where is the need for sins? If one is truthful where is the need for doing penance? If one has purity in mind where is the need for pilgrimage? If there is benevolence where is the need for force? If one is great where is the need for ornaments? If there is right knowledge where is the need for money? If there is infamy where is the need for death?  

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे ॥ नी-४५ ॥
अ: दिवस-धूसरः शशी, गलित-यौवना कामिनी, विगत-वारिजं सरः, सु-आकृतेः अनक्षरं मुखम्, धन-परायणः प्रभुः, सतत-दुर्गतिः सज्जनः, नृप-अङ्गण-गतः खलः, (इमानि) मे मनसि सप्त-शल्यानि
Moon looking grey in day time, a passionate lady past her prime, a lake with water-lilies dried out, handsome face of an illiterate person, a lord who is after wealth, a virtuous person in dire straits all the time, a wicked courtier to a king, these seven hurt my mind.
--
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥  शृ-४३ ॥
अ: (इयं) यावत् लोचन-गोचरा तावत् एव अमृतमयी । चक्षुः पथात् अतीता तु विषात् अपि अतिरिच्यते ।
So long as she is in sight she is full of ambrosia; once she is out of sight she is worse than poison.

नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ शृ-४४ ॥
अ: एतां नितम्बिनीं मुक्त्वा अमृतं न किञ्चित्, विषं न किञ्चित्, रक्ता (यदि) सा एव अमृत-लता विरक्ता यदि सा एव विष-वल्लरी ।
There is nothing like ambrosia or poison other than this graceful lady; if she is attached she is a creeper of ambrosia, if she is ill-disposed she is a poisonous vine.

आवर्तः संशयानामविनयभुवनं पट्टणं साहसानाम्
दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नः नरकपुरमुखं सर्वमायाकरण्डम्
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ शृ-४५ ॥
अ: संशयानाम् आवर्तः, अविनय-भुवनम्, साहसानां पट्टणम्, दोषाणां सन्निधानम्, अप्रत्ययानां कपट-शत-मयं क्षेत्रम्, स्वर्ग-द्वारस्य विघ्नः, नरक-पुर-मुखम्, सर्व-माया-करण्डम्,
प्राणि-लोकस्य पाशः अमृतमयं विषम्, स्त्री-यन्त्रं केन सृष्टम्?
Who created this machine called woman, who is a whirl pool of doubts, a world of bad manners, a city of rashness, a source of follies, a field of several forms of untrustworthiness, an impediment to the door of heaven, the gateway to the city of hell, a bunch of all delusions, a snare for all beings, a poison looking like ambrosia?
--
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ वै-४३ ॥
अ: जीवितं आदित्यस्य गत-आगतैः अहः-अहः संक्षीयते । कालः अपि बहु-कार्य-भार-गुरुभिः व्यापारैः न ज्ञायते । जन्म-जरा-विपत्ति-मरणं दृष्ट्वा त्रासः च न उत्पद्यते । जगत् मोहमयीं प्रमाद-मदिरां पीत्वा उन्मत्त-भूतम् ।
With sun’s rising and setting span of life gets reduced; Passage of time is not noticed because of various pressing activities; one does not get anxious seeing birth, old age, disease and death; the world is intoxicated by drinking liquor of faults which causes delusion.

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ वै-४४ ॥
अ: सा एव रात्रिः, पुनः सः एव दिवसः (इति) मुधा मत्वा जन्तवः उद्यमिनः तथा पुनः-उक्त-भूत-विषयैः व्यापारैः निभृत-प्रारब्ध-तत्-तत्-क्रियाः धावन्ति एव । इत्थंविधेन अमुना संसारेण कदर्थिता वयं मोहात् न लज्जामहे, अहो ।
 Living beings keep running, planning and secretly starting in the planned matters believing that night is the same and the day is the same. It is a pity that we do not feel ashamed of getting deluded by this type of demeaning worldly matters.

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम्
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ वै-४५ ॥  
अ: संसार-विच्छित्तये ईश्वरस्य पदं न ध्यातम्, स्वर्ग-द्वार-कपाट-पाटन-पटुः धर्मः अपि न उपार्जितः, नारी-पीन-पयोधर-ऊरु-युगलं स्वप्ने अपि न आलिङ्गितम् । वयं मातुः यौवन-वन-छेदे केवलं कुठाराः ।

We did not meditate on the abode of the Almighty for breaking the cycle of births; we did not earn religious merit capable of opening the doors of heaven; we did not embrace the heavy breasts and thighs of women even in our dreams. We are just axes which cut the garden of mothers’ youth.
- - - -  

Saturday, August 22, 2015

Bhartruhari's Shatakas-15

भर्तृहरिशतकत्रयी-१५

यद्धात्रा निजभालपट्तलिखितं स्तोकं मह्द् वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ नी-४० ॥
अ: (नरः) धात्रा यत् निज-भाल-पट्ट-लिखितं स्तोकं वा महत् धनं तत् मरुस्थले अपि नितरां प्राप्नोति, अतः अधिकं मेरौ च न (प्राप्नोति) । (हे नर!), तत् धीरः भव, वित्तवत्सु वृथा कृपणां वृत्तिं मा कृथाः । पश्य, घटः कूपे पयोनिधौ अपि तुल्यं जलं गृह्णाति ।
 A person gets even in a desert whatever wealth has been written on his forehead whether small or large, and does not get anything more even on mount Meru. Therefore, man! Be brave, do not unnecessarily feel jealous of the wealthy. Look, a pot holds the same amount of water whether in a well or in an ocean.

अथ दुर्जनपद्धतिः
(Section on the wicked)
अकरुणत्वमकारणविग्रहः
परधने परयोषिति स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता
प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ नी-४१ ॥
अ: अकरुणत्वम्, अ-कारण-विग्रहः, पर-धने पर-योषिति स्पृहा, सुजन-बन्धुजनेषु असहिष्णुता, दुरात्मनां इदं प्रकृति-सिद्धं हि ।
Being unkind, quarrelling without any reason, desire for others’ money or women, impatience towards good people and relatives; these qualities come naturally to the wicked.

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ नी-४२ ॥
अ: दुर्जनः विद्यया अलङ्कृतः अपि परिहर्तव्यः । असौ मणिना भूषितः सर्पः न भयङ्करः किम्?
A wicked person even if he is educated has to be neutralized; Is not a snake adorned with gem not fearsome? [ There is a myth that certain snakes carry a gem in their hoods.]
--
सत्यं जना वच्मि न पक्षपाता-
ल्लोकेषु सप्तस्वपि तथ्यमेतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुः न च कश्चिदन्यः ॥ शृ-४० ॥
अ: (हे) जनाः! सत्यं वच्मि, न पक्षपातात्, एतत् सप्तसु लोकेषु अपि तथ्यम् । नितम्बिनीभ्यः मनोहारि अन्यत् न (अस्ति), दुःख-एक-हेतुः कश्चित् अन्यः न च (अस्ति)
O people! I am telling the truth and without any bias. This is true in all the seven worlds. There is nothing as captivating as beautiful women and nothing else that causes grief.

अथ कामिनीगर्हणम्
( Censuring women)

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्-
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुष्चेष्टितम् ॥ शृ-४१ ॥
अ: विद्वान्  अपि कान्ता इति उत्पल-लोचना इति विपुल-श्रोणी-भरा इति उन्नमत्-पीन-उत्तुङ्ग-पयोधरा इति सुमुख-अम्भोजा इति सुभ्रूः इति, प्रत्यक्ष-अशुचि-भस्त्रिकां स्त्रियम् दृष्ट्वा माद्यति,मोदते, अभिरमते, प्रस्तौति । अहो! मोहस्य दुः-चेष्टितम् ।
Looking at a woman who is nothing more than a dirty bellows, even a learned person gets enchanted, feels pleased, enjoys and praises her saying my dearest, you have eyes like blue lotuses, you have heavy hips, you have raised heavy breasts, your face is like a lotus and you have beautiful eye brows. Oh! How wicked is delusion!

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ शृ-४२ ॥
अ: सा स्मृता तापाय भवति, दृष्टा उन्माद-कारिणी च, स्पृष्टा मोहाय भवति, कथं दयिता भवति नाम ?
When remembered she causes sorrow; when seen she intoxicates; when touched causes delusion. How can she be the beloved?
--
ब्रह्मेन्द्रादिमरुद्गणान् तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवाः त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते
भो साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ वै_४० ॥
अ: कः अपि भोगः यत्र स्थितः ब्रह्म-इन्द्र-आदि-मरुत्-गणान् तृण-कणान् मन्यते, यत्-स्वादात् त्रैलोक्य-राज्य-आदयः विभवाः विरसाः भवन्ति, सः एकः एव नित्य-उदितः जृम्भते । भो साधो! क्षण-भङ्गुरे तत्-इतरे भोगे रतिं मा कृथाः ।
There is an inexplicable pleasure which alone flourishes eternally lofty. Having obtained that pleasure one considers (divine dignitaries like) Brahma, Indra, the wind God and others equal to blades of grass, and having tasted that pleasure suzerainty over the three worlds becomes tasteless. O virtuous man!  Do not indulge in other transient pleasures.  

अथ कालमहिमानुवर्णनम्
( In praise of Time )
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ वै-४१ ॥
अ: सा नगरी रम्या, सः नृपतिः रम्यः, तत् सामन्त-चक्रम्, तस्य पार्श्वे सा विदग्ध-परिषत्, ताः चन्द्र-बिम्ब-आननाः, सः उद्वृत्तः राजपुत्र-निवहः, ते बन्दिनः, ताः कथाः ! यस्य वशात् सर्वं स्मृति-पथम् अगात् तस्मै कालाय नमः ।
That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory!

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैकः
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ वै-४२ ॥
अ: यत्र क्वचित् गृहे अनेकः अतिष्ठत्, अथ तत्र एकः तिष्ठति, अपि यत्र एकः तदनु बहवः अन्ते च न एकः अपि, इत्थं कल्यः कालः रजनि-दिवसौ द्वौ अक्षौ इव लोलयन्, भुवन-फलके प्राणि-
शारैः क्रीडति ।
In a house where there were many there is one now; where there was one, now there are many and in the end no one; thus time plays with the dices of day and night on the playing board of this world using living beings as play-pieces.
- - - - 

Saturday, August 15, 2015

Bhartruhari's Shatakas-14

भर्तृहरिशतकत्रयी-१४

राजन् दुधुक्षसि यदि क्षितिधेनुमेनां
तेनाद्य वत्समिव लोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परिपुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः ॥ नी-३७ ॥
अ: (हे) राजन्! एनां क्षितिधेनुं यदि दुधुक्षसि, तेन अद्य इमं लोकं वत्सम् इव पुषाण । तस्मिन् सम्यक् परिपुष्यमाणे भूमिः कल्पलता इव नाना-फलम् अनिशं फलति ।
O king! If you want to milk the cow called earth, you first take care of the people as you would a calf. If they are well taken care of, the earth will give you fruits all the time like the Celestial Tree (kalpavrisha).

सत्यानॄता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ नी-३८ ॥
अ: नॄप-नीतिः सत्या अनृता च, परुषा प्रिय-वादिनी च, हिंस्रा दयालुः अपि, अर्थ-परा वदान्या च, नित्य-ब्यया प्रचुर-नित्य-धन-आगमा च, वाराङगना इव अनेक-रूपा ।
Political conduct takes different forms like a prostitute: sometimes true, sometimes false; sometimes harsh, sometimes pleasant; sometimes violent, sometimes kind; sometimes miserly, sometimes liberal; sometimes a spend-thrift, sometimes extracting.

आज्ञा कीर्तिः पालनं ब्राह्मणानां
दानं भोगो मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ नी-३९ ॥
अ:  हे पार्थिव! येषाम् एते षड्-गुणाः, आज्ञा कीर्तिः ब्राह्मणानां पालनं दानं भोगः मित्र-संरक्षणं च न प्रवृताः, तेषां -उपाश्रयेण कः अर्थः?
O king! What is the use of seeking  shelter under a king who is devoid of these six qualities; Ability to command, fame, taking care of Brahmins, charity, ability to enjoy life and protecting friends?

--
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनघनजघनाभोगसंभोगिनीनां
स्थूलोफस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ शृ-३७ ॥
अ: स्वप्न-सारे परिणति-तरले संसारे द्वे गती,  तत्त्व-ज्ञान-अमृत-अम्भः-प्लव-ललित-धियां पण्डितानां कालः कथञ्चित् यातु, नो चेत् स्तन-घन-जघन-आभोग-संभोगिनीनां स्थूल-उपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीला-उद्यमानां (कालः यातु) ।
There are two ways in this dream-like worldly life which ends up being unsteady: One is that of the scholars whose boat-like mind is floating on the ocean of ambrosia of true knowledge and the other is of those who are busy with ladies of heavy breasts and buttocks and whose hands are being restrained from playing in the fat private areas.
  
आवासः क्रियतां गाङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ शृ-३८ ॥
अ: आवासः पाप-हारिणि गाङ्गे वारिणि क्रियताम्, वा तरुण्याः मनोहारिणि हारिणि स्तन-द्वये (क्रियताम्)।
Let a dwelling be made on the banks of Ganga which destroys sins or on the beautiful garlanded breasts of a young lady.

किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः
द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ शृ-३९ ॥
अ: इह बहुभिः युक्ति-शून्यैः प्रलापैः उक्तैः किम्? इह पुरुषाणां द्वयं सर्वदा सेवनीयम्, सुन्दरीणां अभिनव-मद-लीला-लालसं  स्तन-भर-परिखिन्नं यौवनं वा वनम् वा ।
What is the use of any number of sense-less talks? Here in this world there are two things for men worth serving: Either  the forest or the youth of beautiful ladies who are fatigued by the weight of their breasts and who ardently look forward to the novel pleasures of  youthful plays.
--
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ वै-३७ ॥
अ: गर्भ-वासे नियमित-तनुभिः कृच्छ्रेण अमेध्य-मध्ये स्थीयते । यौवने च उपभोगः कान्ता-विश्लेष-दुःख-व्यतिकर-विषमः । वृद्ध-भावः अपि वामाक्षीणां अवज्ञा-विहसित-वसतिः असाधुः । रे मनुष्याः! संसारे यदि सुखं किञ्चित् स्वल्पम् अस्ति किम्? वदत ।
 While in the womb, one stays amidst filth in a restricted form with difficulty; during youth, enjoyment is mixed with the pain of being away from the beloved; old age is also unpleasant being mocked at by smiling ladies with beautiful eyes. O men! Tell me, is there any tiny bit which is pleasant in this worldly life?  

व्याघ्रीव तिष्टति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ वै-३८ ॥
अ: जरा परितर्जयन्ती व्याघ्री इव तिष्ठति, रोगाः च देहं शत्रवः इव प्रहरन्ति, आयुः भिन्न-घटात् अम्भः इव परिस्रवति, तथा अपि लोकः अहितम् आचरति इति चित्रम् ।
Old age waits upon one threatening like a tigress; diseases strike the body like enemies; span of life leaks away like water from a broken pot; it is strange that even then people act in a harmful manner.

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः
तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेतः समाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ वै-३९ ॥
अ: रे लोकाः! बहु-विधाः भोगाः भङ्गुर-वृत्तयः, तैः एव अयं भवः । तत् कस्य कृते इह परिभ्रमत? चेष्टितैः कृतम् । अस्मद् वचः श्रद्धेयं यदि, आशा-पाश-शत-उपशान्ति-विशदं चेतः काम-उत्पत्ति-वशात् स्व-धामनि समाधीयताम् ।
O people!  All types of pleasures are of temporary nature; all the worldly problems are because of them only. For what purpose do you all run around? Stop your activities. If you have faith in what we say, bring your mind cleared by the cessation of hundreds of desires to meditate on the dwelling of your soul.
- - - -

Saturday, August 8, 2015

Bhartruhari's Shatakas-13

भर्तृहरिशतकत्रयी-१३

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ नी-३४ ॥
अ: वित्तस्य तिस्रः गतयः भवन्ति, दानं भोगः नाशः । यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ।
There are three paths for money: giving away, enjoying or loss. A person who neither gives away or enjoys will have the third option. 

मणिः शाणोल्लीढः  समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ नी-३५ ॥
अ: शाण-उल्लीढः मणिः, हेति-दलितः समर-विजयी, शरदि आश्यान-पुलिना सरित्, कला-शेषः चन्द्रः, सुरत-मृदिता बाल-वनिता, अर्थिषु गलित-विभवाः नराः तनिम्ना शोभन्ते ।
A gem polished by a grinding stone, a conqueror in the battle wounded by a weapon, a river with dried up sand in autumn, moon  with only a sixteenth part visible, a young damsel exhausted by amorous dalliances, men who have lost a fortune by giving away to the deserving, all these appear lustrous in their leanness.

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये
स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानेकान्ता गुरुलघुतयार्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ नी-३६ ॥
अ: परिक्षीणः कश्चित् यवानां प्रसृतये स्पृहयति, पश्चात् सम्पूर्णः सः धरित्रीं तृणसमां कलयति ।अतः धनिनाम् अवस्थाः अर्थेषु गुरु-लघुतया अनेकान्ताः (सन्तः) वस्तूनि प्रथयति सङ्कोचयति च ।
One who has lost everything wishes for a handful of corn; later when he becomes rich he considers landed property as straw. Thus the state of  a wealthy person being high or low expands or contracts (the value of) things.   
--
दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां
कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापाण्डुताम्बूलवल्ली-
दलमरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ शृ-३४ ॥
अ: वंश-काण्ड-छवीनां कुशानां उपल-कोटि-छिन्न-मूलं वन-हरिणेभ्यः दिश, वा अरुण-नख-अग्रैः पाटितं शक-युवति-कपोल-आपाण्डु-ताम्बूल-वल्ली-दलं वधूभ्यः दिश ।
Either provide to forest deer roots having the colour of bamboo stems cut by the sharp edges of a stone or provide to (your) young wives betel leaves which are slightly whitish like the cheeks of Shaka women and which have been cut by red tips of nails. [ Either lead the life of a hermit or be a house holder. Shakas refer to a foreign race who conquered parts of India and established kingdoms.]

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति ।
तथाप्येतद्भूमौ न हि परहितात्पुण्यमधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ शृ-३५ ॥
अ: सर्वे ते पाप-विषयाः विरति-विरसाः इति वा सकल-दोष-आस्पदम् इति वा जुगुप्स्यन्ताम् । तथा अपि एतत्-भूमौ पर-हितात् अधिकं पुण्यं नहि । अस्मिन् संसारे कुवलय-दृशः रम्यम् अपरं न ।
You may feel a sense of disgust saying that all things end up being tasteless or they harbour all sorts of faults. Yet in this world there is nothing more pious than doing good to others and there is nothing more pleasant than blue-lotus-eyed ladies.

मात्सर्यमुत्सार्य विचार्य कार्य-
मार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणाम्
उत स्मरस्मेरविलासिनीनाम् ॥ शृ-३६ ॥
अ: आर्याः मात्सर्यम् उत्सार्य  कार्यं विचार्य समर्यादम् इदं वदन्तु, “भूधराणां नितम्बाः किमु सेव्याः, उत स्मर-स्मेर-विलासिनीनां (नितम्बाः)?”
Gentlemen! Casting off jealousy and after deliberation please tell, “ Is it better to go behind kings serving them or go behind coquettish ladies with captivating smiles?”
--
भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।
तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ वै-३४ ॥
अ: भोगाः तुङ्ग-तरङ्ग-भङ्ग-तरलाः, प्राणाः क्षण-ध्वंसिनः यौवन-सुख-स्फूर्तिः स्तोकानि एव दिनानि प्रियासु स्थिता । (हे) बोधकाः बुधाः, तत्-संसारम् असारम् एव इति बुद्ध्वा लोक-अनुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ।
Pleasures are as unsteady as high waves; life can get terminated in a moment; manifestation of youthful happiness rests in ladies only for a few days. Therefore, O learned preceptors!  having understood that this worldly life is worthless please attempt (to provide salvation to the ordinary folk) with a benevolent attitude towards them.  

भोगा मेघवितानविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विदध्वं बुधाः ॥ वै-३५ ॥
अ: (हे) बुधाः! भोगाः मेघ-वितान-विलसत्-सौदामिनी-चञ्चला, आयुः वायु-विघट्टित-अब्ज-पटली-लीन-अम्बुवत् भङ्गुरम्, तनु-भृताम् यौवन-लालसाः लोलाः इति आकलय्य धैर्य-समाधि-सिद्ध-सुलभे बुद्धिं विदध्वम् । 
O Scholars!  Pleasures are as unsteady as lightening in a canopy of clouds; longevity is as fragile as the water clinging to the little stalk of a lotus being thrashed by winds; youthful attachments of men are transient. Having known all this in totality concentrate your minds on (salvation) which is easy to attain with fortitude and meditation.  

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ वै-३६ ॥
अ: आयुः कल्लोल-लोलं, यौवन-श्रीः कतिपय-दिवस-स्थायिनी, अर्थाः संकल्प-कल्पाः, भोग-पूगाः घन-समय-तडित्-विभ्रमाः, प्रियाभिः प्रणीतं  यत् कण्ठ-आश्लेष-उपगूढं तत् अपि न चिरम् ।भव-अम्बोधि-पारं तरीतुं ब्रह्मणि आसक्ता भवत ।
Longevity is as fragile as waves; the grandeur of youth stays only for a few days; wealth is as transient as our desires; the multitudes of pleasures have the playfulness of lightening in rainy season. Even the tight embraces offered by your ladies are temporary; please concentrate on Brahman in order to cross the ocean of worldly life.
- - - - 

Saturday, August 1, 2015

Bhartruhari's Shatakas-12

भर्तृहरिशतकत्रयी-१२

अथ अर्थपद्धतिः
( Section on money matters)
जातिर्यातु रसातलं गुणगणस्तत्राप्यधो गच्छतां
शीलं शैलतटात्पतत्वभिजनो सन्दह्यतां वह्निना ।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ नी-३१ ॥
अ: जातिः रसातलं यातु, गुण-गणः तत्र अपि अधः गच्छताम्, शीलं शैल-तटात् पततु, अभिजनः वह्निना सन्दह्यताम्, वैरिणि शौर्ये वज्रम् आशु पततु, येन एकेन विना इमे समस्ताः गुणाः तृण-लव-प्रायाः (सः) अर्थः केवलम् नः अस्तु,
Let caste go to the nether world, let the group of virtues go further down, let good conduct fall from the plateau of a mountain, let noble descent burn in fire, let money only be with us without which all these qualities are just worthless ( a tiny bit of grass).

यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ नी-३२ ॥
अ: यस्य वित्तम् अस्ति सः नरः कुलीनः,सः श्रुतवान् पण्डितः, सः गुणज्ञः, सः एव वक्ता, सः दर्शनीयः च, सर्वे गुणाः काञ्चनम् आश्रयन्ति ।
Who has money becomes a person of high descent , a scholar well-versed in scriptures, one who values good qualities, an orator and a handsome person. All qualities seek refuge in Gold.

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात् 
विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयात्
मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात् प्रमादाद्धनम् ॥ नी-३३ ॥
अ: नृपतिः दौर्मन्त्र्यात् विनश्यति, यतिः सङ्गात्, सुतः लालनात्, विप्रः अनध्ययनात्, कुलं कु-तनयात्, शीलं खल-उपासनात्, ह्रीः मद्यात्, कृषिः अपि अनवेक्षणात्, स्नेहः प्रवास-आश्रयात्, मैत्री अप्रणयात्, समृद्धिः अनयात्, धनं प्रमादात् त्यागात् च (विनश्यति) ।
A king gets destroyed due to bad counselling, an ascetic due to his associates, a son due to pampering, a Brahmin due to neglect of studies, a family due to a bad son, ones conduct due to bad company, sense of shame due to drinking, agriculture due to inattention, love due to being away, friendship due to lack of affection, opulence due to wrong policies, money due to mistakes and being very charitable.
--
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क-
व्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ शृ-३१ ॥
अ: यदि एताः प्र-उद्यत्-इन्दु-द्युति-निचय-भृतः अम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमत्-मध्य-भाजः तरुण्यः न स्युः, अमल-धियः अस्मिन् असारे संसारे कु-नृपति-भवन-द्वार-सेवा-कलङ्क-व्यासङ्ग-व्यस्त-धैर्यं मानसं कथं संविदध्युः?
In this worthless worldly life, why would persons of pure mind lose their fortitude by waiting at the doors of vile kings had there been no young women with waists bent due to the weight of their breasts, with swinging gold girdles, with lotus-like eyes and who have the lustre of a rising moon? [ Even good persons have to undergo tribulations of serving lowly people for the sake of earning the favour of beautiful women.]
  
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ शृ-३२ ॥
अ: सिद्ध-अध्यासित-कन्दरे हर-वृष-स्कन्ध-अवरुग्ण-द्रुमे गङ्गा-धौत-शिलातले हिमवतः स्थाने श्रेयसि स्थिते, यत् स्मर-अस्त्रं वित्रस्त-कुरङ्ग-शाव-नयनाः स्त्रियः न स्युः (यदि), कः मनस्वी जनः शिरः म्लानं प्रणाम-मलिनं कुर्वीत?
When there are propitious Himalayan abodes in the caves inhabited by realized souls where trees are damaged by the back of Siva’s bull and where rocks are washed by river Ganga who would make their heads withered and dirtied by (frequent) bowing down (to the wealthy)?

संसार तवपर्यस्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युः यदि ते मदिरेक्षणाः ॥ शृ-३३ ॥
अ: संसार! तव पर्यस्त-पदवी न दवीयसी (स्यात्) यदि ते अन्तरा दुस्तराः मदिरेक्षणाः न स्युः ।
O worldly life! Your far end would not be distant if only there were no women with intoxicated eyes in between who are difficult to cross over.
--
अथ भोगास्थैर्यवर्णनम्
(Impermanence of worldly pleasures)

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयम्
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ वै-३१ ॥
अ: भोगे रोग-भयं, कुले च्युति-भयं, वित्ते नृ-पालात् भयं, माने दैन्य-भयं, बले रिपु-भयं, रूपे जराया भयं, शास्त्रे वादि-भयं, गुणे खल-भयं, काये कॄतान्तात् भयं, सर्वं वस्तु भय-अन्वितं, भुवि नृणां वैराग्यम् एव अभयम् ।
There is the fear of diseases in worldly pleasures; in case of family nobility there is the fear of its being stained; in case of wealth there is the fear of its being taken away by the king; in case of self respect there is the fear of becoming miserable; in case of an army there is the fear of an enemy; in case of handsomeness there is the fear of old age; in case of scholarship there is the fear of being defeated by an opponent; in case of virtue there is the fear of the wicked; in case of human body there is the fear of death; everything in this world is full of fear, it  is only in renunciation that there is no fear.

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः
अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥ वै-३२ ॥
अ: जन्म मरणेन आक्रान्तम्, अति-उज्ज्वलं यौवनं जरसा च, सन्तोषः धन-लिप्सया, शम-सुखं प्रौढ-अङ्गना-विभ्रमैः, गुणाः मत्सरिभिः लोकैः, वन-भुवः व्यालैः, नृपाः दुर्जनैः, विभूतयः अपि अस्थैर्येण उपहताः । किं वा केन न ग्रस्तम् ?
Birth is overrun by death, bright youth by old age, happiness by desire for money, joy of peace by the attractions of mature women, virtues by envious people, forests by wild animals, kings by wicked people, glories are weakened by impermanence. What is that is not eclipsed by something else?

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ वै-३३ ॥
अ: जनस्य आरोग्यं विविधैः आधि-व्याधि-शतैः उन्मूल्यते । यत्र लक्ष्मीः तत्र व्यापदः विवृत-द्वाराः इव पतन्ति । मृत्युः जातं जातं अवश्यं आशु आत्मसात् विवशं करोति । तेन निरङ्कुशेन विधिना यत् सुस्थिरं तत् निर्मितं किम्?

Health of people is uprooted by hundreds of mental and physical afflictions. Wherever there is wealth misfortunes fall in as if through an open door. Death quickly and compulsorily takes control of every life born. Has the uncontrolled creator created anything which is firm and stable?
- - - -