Saturday, December 29, 2012

Bhamini vilasah-14

भामिनीविलासः-१४
खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१ ॥
अन्वयः : सज्जन-कार्पास-रक्षण-एक-हुताशनः पर-दुःख-अग्नि-शमने मारुतः खलः केन वर्ण्यताम् ।
Who can describe (the qualities of) a wicked person, who acts as fire in (not) protecting the persons of virtue who are like cotton and who acts as wind in (not) quenching the fire of distress of others? [The wicked person acts as fire and acts as wind too. Who can describe him?]


परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२ ॥
अन्वयः : खलाः पर-गुह्य-गुप्ति-निपुणं गुणमयं नितराम् अखिलैः समीहितं सज्जनं आखवः ललिताम्बरम् इव दूषयन्ति ।
Wicked persons spoil (the reputation of) persons of good character, who are good in hiding what needs to be hidden from others, who are full of virtues, and who are always very much liked by all, like rats which spoil fine cloth which are good in covering what needs to be hidden from others, which are made of thread (गुणमयम्) and which are coveted by all. [Again the poet uses श्लेष to bring out similarity between a mouse and a wicked person.]


कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः खलः सज्जनदुःखदः ॥ ९३ ॥
अन्वयः : खलः कारुण्य-कुसुम-आकाशः शान्ति-शैत्य-हुताशनः यशः-सौलभ्य-लशुनः सज्जन-दुःखदः ।
A wicked person brings grief to the virtuous person; Just as there can be no flower in the sky there can be no compassion in a wicked person; Just as cold keeps away from fire he keeps away from peace; just as no fragrance can remain in company with garlic fame cannot be in the company of a wicked person.


धत्ते भरं कुसुमपत्रफलावलीनाम्
मर्मव्यथां स्पृशति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतोः
तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४ ॥
अन्वयः : कुसुम-पत्र-फल-आवलीनाम् भरं धत्ते; शीतभवां मर्मव्यथां रुजं च स्पृशति; यः अन्यसुखस्य हेतोः देहम् च अर्पयति तस्मै वदान्यगुरवे तरवे नमः अस्तु ।  
( A tree) bears the weight of  the flowers, leaves and fruits; it bears the pain of (hurt) to its vital parts; it bears the distresses caused by the cold. May (our) salutations be to the tree which is the preceptor(foremost) among the generous, who offers its body for the comfort of others.


हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५ ॥
अन्वयः : यः दुर्जनं वशयितुं मनीषां कुरुते (सः) हालाहलं कौतुकेन पिपासति खलु, कालानलं प्रकामं परिचुचुम्बिषति, व्यालाधिपम् परिरब्धुम् अद्धा यतते च ।
 One who tries to keep a wicked person under control wants to drink the poison “haalaahala”, wants to repeatedly kiss the destructive fire at the end of the universe and wants to embrace the chief of serpents. [All these attempts are equally foolish.]


दीनानामिह परिहाय शुष्कसस्यान्
औदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावकोऽविवेकः ॥ ९६ ॥
अन्वयः : जलधर! दुर्मदस्य परमम् औन्नत्यम् अवाप्य इह दीनानां शुष्कसस्यान् परिहाय महीधरेषु औदार्यं प्रकटयतः तावकः अयम् अविवेकः ज्ञातः ।
O cloud! Having attained the pinnacle of vanity, by showing your generosity to mountains leaving the dry plants of the poor, your lack of discrimination becomes known.


गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९७ ॥
अन्वयः : गिरयः गुरवः; तेभ्यः अपि उर्वी गुर्वी; ततः अपि जगदण्डम्; तस्मात् अपि प्रलये अपि अचला महात्मानः अतिगुरवः ।
Mountains are great; greater is the earth; greater than that is universe; greater than that are the great souls who are steady even during “pralaya”, the great annihilation. [The poet praises the steadfastness of the great souls.]
- - - -  

Saturday, December 22, 2012

Bhamini vilasah-13

भामिनीविलासः-१३
पुरो गीर्वाणानां निजभुजबलाहोपुरुषिकाम्
अहो कारंकारं पुरभिदि शरं सम्मुखतया ।
स्मरस्य स्वर्बालानयनशुभमालार्चनपदम्
वपुःसद्यॊ भालानलभसितजालास्पदमभूत् ॥ ८४ ॥
अन्वयः : गीर्वाणानां पुरः निज-भुज-बल-आहोपुरुषिकां कारं कारं पुरभिदि शरं सम्मुखतया स्मरस्य स्वर्-बाला-नयन-शुभ-माला-अर्चनपदं वपुः सद्यः भाल-अनल-भसित-जाल-आस्पदम् अभूत् (इति) अहो ।
Manmatha, the God of Love, often boasted with pride his prowess in front of the divine beings. When he pointed his arrows to Siva, his body which was the point of attraction for the auspicious eyes of the divine damsels instantly became a heap of ashes burnt by the fire of Siva’s forehead. What a pity! [ Boastful persons meet their justified ends.]


युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५ ॥
अन्वयः : मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि; चीत्कृतिः सुभाषितं; दन्तैः नखाग्रैः विपाटनानि आतिथेयी; (सर्वं) युक्तं खलु ।
It is quite appropriate that in an assembly of monkeys the branches of trees become the soft seats; their shrill cries the sayings of the wise and tearing with their teeth and edges of nails the hospitality. [ A satirical comment on assemblies of the uncivilized.]


किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वद खेदकुशलो दुर्वासनासञ्चयः ॥ ८६ ॥
अन्वयः : सखे वद । किं तीर्थं? हरिपादपद्मभजनम्; किं रत्नम्? अच्छा मतिः; किं शास्त्रं? यस्य श्रवणेन द्वैत-अन्धकार-उदयः गलति; किं सतत-उपकार-रसिकं मित्रम्? तत्त्व-अवबोधः; कः शत्रुः? खेदकुशलः दुर्वासना-सञ्चयः ।

Dear friend, tell, which is an object of veneration? Worshipping the lotus feet of Narayana; which is a gem? A fault-free mind; which is a scripture? That by hearing which the rise of the darkness of duality vanishes; who is a friend who enjoys helping all the time? The knowledge of the Truth. which is an enemy? Accumulation of bad impressions which are capable of causing pain. [The poet makes wise statements through the technique of questions and answers.]



निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ८७ ॥
अन्वयः : दुर्जनः वेदान्ते निष्णातः अपि, चिरं जलनिधौ मग्नः मैनाकः मार्दवम् इव, साधुत्वं न एति ।
A bad person, even if well versed in philosophy, does not become virtuous just as the mountain Mainaka, even if immersed in the ocean does not become soft. [Mainaka is a legendary mountain submerged in ocean which came up to ask Hanuman to take rest on him while the latter was flying across the ocean in search of Sita.]


नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८ ॥
अन्वयः : नैर्गुण्यम् एव साधीयः; गुणगौरवं धिक् अस्तु; अन्ये शाखिनः विराजन्ते, चन्दनद्रुमाः खण्ड्यन्ते ।
Lack of good qualities is better; Fie be to the  weight of good qualities; Sandal trees are cut down while other trees flourish. [ A person who is capable or valourous or  scholarly has to shoulder higher responsibilities and thus has to suffer while someone bereft of such qualities is left alone.]


परोपसर्पणानन्तचिन्तानलशिखाशतैः ।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९ ॥
अन्वयः : पर-उपसर्पण-अनन्त-चिन्ता-अनल-शिखा-शतैः अचुम्बित-अन्तःकरणाः पादपाः साधु जीवन्ति ।
Trees, whose minds are not affected (kissed) by hundreds of flames of endless worries on account of others approaching them, indeed live well. [ The poet refers to worries arising out of human interactions from which trees are thankfully free from, perhaps because they have no feelings. Trees generously give what they have without any feeling of loss, while human beings do not.]


शून्येऽपि गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन् द्रागूर्णायुरिव सुजनो जयति ॥ ९० ॥
अन्वयः : सुजनः शून्येऽपि स्वकीयगुणजालैः गुणवत्ताम् आतन्वानः, विवराणि द्राक् मुद्रयन् ऊर्णायुः इव जयति ।
A person of good character endows with quality, persons who are ciphers (शून्ये) by virtue of his own qualities (स्वकीयगुणजालैः), quickly covering up (मुद्रयन्) their faults (विवराणि) like a spider which weaves threads in empty spaces (शून्ये) with its own network of threads (स्वकीयगुणजालैः) and seals (मुद्रयन्) cavities (विवराणि). [By the use of double-meaning words-श्लेष- the poet contrives to bring out similarity between a person of character and a spider.] 
- - - - 

Saturday, December 15, 2012

Bhamini vilasah-12

भामिनीविलासः-१२
खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैः विषेणाशीविषो यथा ॥ ७७ ॥
अन्वयः : खलः अपायशङ्किभिः लोकैः कापट्यदोषेण आशीविषः विषेण यथा दूरेण एव विसृज्यते ।
A wicked person is avoided from a distance because of his defect of being deceitful by persons who are afraid of danger just as a snake is avoided because of its venom.


पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितम्
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्निगीर्य सकलां पुर्वोपकारावलीम्
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ७८ ॥
अन्वयः : यस्य हि कृते पाण्डित्यं परिहृत्य बन्दित्वम् आलम्बितम्, यः मनसापि दुष्प्राप्यं पदं गुरुतरैः क्लेशैः प्रापितः, सः दुष्टः तत्र रूढः सकलां पूर्वोपकारावलीं निगीर्य अवतिष्ठते चेत्  तत् अधुना कस्मै किम् आचक्ष्महे ।
For the sake of a person one set aside all the scholarship and became a bard and one got him a position which could not even be thought of. If after getting established in the position that wicked person devours (forgets) all the past help given to him, what shall we say to whom?  [The poet laments the attitude of an ungrateful person.]


परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम्
अभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९ ॥
अन्वयः : यः परार्थव्यासङ्गात् स्वार्थपरताम् उपजहत् अपि गुणभूतेषु सततं अभेदैकत्वं वहति, यस्य अन्तः स्वभावात् ललितोदात्तमहिमा स्फुरति, यः नित्यं समर्थः सः कः अपि पुरुषः जयतितराम् ।
That extraordinary person indeed thrives who in association with others, without sacrificing ones own interests, shows a sense of oneness with those full of good qualities, who internally by nature shines with the quality of being charmingly liberal and who is always capable. [By the use of words that are associated with the technical description of a तत्पुरुष compound in Sanskrit grammar, the poet tries to bring out a parallel meaning. तत्पुरुष is a compound where the last member is qualified by its preceding member without losing its own meaning. Details are not of much interest to the general reader.]


वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न हि तूंबीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ ८० ॥
अन्वयः : वंशभवः गुणवान् अपि पुरुषः सङ्गविशेषेण पूज्यते । तूम्बीफलविकलः वीणादण्डः महिमानम् न प्रयाति हि ।
A person who is of good descent [वंशभवः] and has good qualities [गुणवान्] is honored if he is associated with the right persons. The beam of Veena (musical instrument) made of bamboo [वंशभवः] and has strings [गुणवान्] will get its respect only in association with the gourd fruit. [ A veena beam made of bamboo with strings across it will make musical sounds only when a spherical dried gourd is attached to it. The poet uses the figure of speech श्लेष to bring out similarity.]  


अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ८१ ॥
अन्वयः : पदार्थः अमितगुणः अपि निखिलरसायनमहितः अपि लशुनः उग्रेण गन्धेन इव निन्दितः भवति ।
An object of considerable benefit becomes rejected because of a single blemish like garlic which although praised as a total elixir becomes rejected because of its strong smell. [The point of view given in Verse 38 is repeated here.]


उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२ ॥
अन्वयः : सद्गुणः विपद्गतः नितरां उपकारमेव तनुते । अत्र पारदः रसः मूर्च्छां गतः मृतः वा (उपकारम् एव तनुते इति) निदर्शनम् ।
A person of virtue does good even when he is subjected to difficulties just as mercury is useful even when it is heated for oxidizing it. [ मूर्च्छितः and मृतः are technical terms used with reference to chemical reduction of mercury.  ]



वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३ ॥
अन्वयः : या वनान्ते खेलन्ती शशकशिशुम् आलोक्य चकिता भयहर्तुः भर्तुः भुजप्रान्तं सपदि भजति सा इयम् सीता दशवदननीता हलरदैः रक्षोभिः परीता विवशा काम् अपि दशाम् श्रयति (इति) अहो ।
This Seeta, who got frightened and quickly reached the shoulders of her husband, who could remove her fear when she got frightened by seeing a baby hare while she was playing in the middle of the forest is now, after being brought by Ravana, helpless and has reached an indescribable state surrounded by demons who have plough-like teeth. What a pity! [The poet laments the fate that befell Seeta.]
- - - - 

Saturday, December 8, 2012

Bhamini vilasah-11

भामिनीविलासः-११
आपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७० ॥
अन्वयः : माहाशयचक्रवर्ती आपद्गतः उदारभावम् अकृतपूर्वं विस्तारयति किल । कालागुरुः दहनमध्यगतः लोकोत्तरं परिमलं समन्तात् प्रकटीकरोति ।
A great man displays large heartedness in a manner hitherto not seen when he is in difficulties. The black aguru exhibits extraordinary fragrance all around when amidst fire.


विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१ ॥
अन्वयः : विश्व-अभिराम-गुण-गौरव-गुम्फितानाम् निर्मलधियां रोषः अपि रमणीयः एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुता अपि नितान्त-रम्या ।
Even anger of persons of pure mind whose abundance of lofty virtues charms the world is pleasant only. Even the pungency of saffron which is full of fragrances that delight the world is very pleasing.


लीलालुण्ठितशारदापुरमहासंपन्नराणां पुरः
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥ ७२ ॥
अन्वयः : विद्या-सद्म-विनिर्गलत्-कण-मुषः पामराः लीला-लुण्ठित-शारदापुर-महा-सम्पत्-नराणां पुरः वल्गन्ति चेत्, अद्य श्वः शकुन्त-शिशवः फणिनां मूर्धसु शशाः दन्तावलानां मुर्धसु शालावृकाः सिंहानां मुर्धसु सुखेन पदं धास्यन्ति ।
If the ordinary folk who have stolen a few particles emanating from the repositories of knowledge stroll in front of  persons who have easily looted the riches of the city of scholarship, today or tomorrow baby birds will put their foot with ease on the heads of snakes, hares on the heads of elephants and dogs on the heads of lions! [Persons of limited knowledge should not try to show off in front of the really learned.]


गीर्भिर्गुरूणां परुषाक्षराभिः तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७३ ॥
अन्वयः : गुरूणां परुषाक्षराभिः गीर्भिः तिरस्कृता नरा महत्त्वं यान्ति । अलब्ध-शाण-उत्कषणा मणयः नृपाणां मौलौ न वसन्ति जातु ।
Persons who have been rebuked through harsh words by their preceptors attain greatness. At no time do gems which have not been rubbed by the whetstone adorn the heads of kings.


वहति विषधरान् पटीरजन्मा
शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४ ॥
अन्वयः : पटिरजन्मा विषधरान् वहति; दीपः मषीपटलं दधाति; विधुः अपि कलङ्कं भजतेतराम्; क्षितीन्द्राः पिशुनजनं बिभ्रति खलु ।
Sandal tree carries snakes; lamp carries a coating of lamp-black at its top; even moon carries a black mark; great kings do support slanderers.


 सत्पूरुषः खलु हिताचरणैरमन्दम्
आनन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारैः
इन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५ ॥
अन्वयः : सत्पूरुषः अखिललोकम् अनुक्त एव हिताचरणैः अमन्दम् आनन्दयति खलु । इन्दुः केन आराधितः कैरविणीकुलानि उदारैः करैः विकाशयति?
A good person delights the whole world by his comforting actions without being told (prompted). Worshiped by whom does the moon open up the groups of blue lotuses with his generous rays?


कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६ ॥
अन्वयः : जगति काकोदर-सोदर-खलः कृतं महोपकारं पय इव पीत्वा  प्रत्युत निरातङ्कं हन्तुं यतते ।
In this world the wicked, who is like the brother of a serpent, drinks like milk (benefits from) the great help done to him and without any compunction tries to kill (harm).
- - - - 

Saturday, December 1, 2012

Bhamini vilasah-10

भामिनीविलासः-१०
नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत् प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३ ॥
अन्वयः : अम्भोरुह! जनिः निर्मलतः जलात्; मधुरता वामा-मुख-स्पर्धिनी; यस्य वासः हरेः करे; परिमलः गीर्वाण-चेतो-हरः; तत् महाकविगिरां कामस्य च सर्वस्वम्; अहो, त्वं मधुपे प्रीतिम् उरीकरोषि चेत् तत् त्वां किम् आचक्ष्महे ।
O lotus! (Your) birth is from clear water; your sweetness(beauty) competes with that of a beautiful lady; your dwelling is the hand of Vishnu; your fragrance captivates even the divine beings; All that (your attributes) is the property of  the great poets and the God of love; If you admit of love to a bee, what can we say? [You are so great. If you show warmth to a mere bee what can we say?]



लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४ ॥
अन्वयः : करिनायक! लीला-मुकुलित-नयनं सुखशयनं किं समातनुषे? परिणाम-विषम-हरिणा वैरं वर्धते ।
O Chief of elephants! How do you sleep comfortably with your eyes playfully closed? Enmity with the lion who can lead you to an unsavoury end is increasing. [The poet seems to be cautioning a king who was ignoring his enemy for long.]



विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५ ॥
अन्वयः : वाचः विदुषां वदनात् सहसा बहिः नो यान्ति ।  याताः चेत् द्विरदानां रदा इव न पराञ्चन्ति ।
Words do not come out of the mouth of scholars suddenly. And if they come out, like the tusks of elephants they do not turn back. [Scholars will not retract what they say after deliberation.]


औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोः गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६६ ॥
अन्वयः : औदार्यं भुवनत्रये अपि विदितम्; सम्भूतिः अम्भोनिधेः; नन्दनकानने वासः; परिमलः गीर्वाण-चेतो-हरः; अर्थि-प्रवर-अर्थित-अर्पण-विधौ  विवेकः यदि स्यात्, एवं दातृ-गुरोः सुर-तरोः सर्वे अपि गुणाः लोकोत्तराः (स्युः) ।
(Its) generosity is renowned over the three worlds; (its) origin is the ocean; (its) dwelling place is the Nandana garden; (its) fragrance captivates the minds of the divine beings; All these qualities of the Divine-tree (kalpavrksha), which is the preceptor of all donors, would have been outstanding in the world if only there had been discrimination in the method of granting the wishes of the supplicants. [The poet stresses the need for discrimination in meeting the requirements of supplicants by criticizing the divine-tree which is supposed to fulfill all wishes.]


एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम्
इत्येवं परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ६७ ॥
अन्वयः : व्याध! अहम् एकः अपघृणः विश्वसतां प्राणिनां प्राणान् हरामि इति एवं परिचिन्त्य स्वमनसि अनुतापं मा कृथाः । त्वत्तुल्यकक्षाः खलाः साधूनाम् अरयः गूढाशयाः भूपानां भवनेषु किं च विमलक्षेत्रेषु कति नो वसन्ति?
O hunter! Do not grieve in your mind by thinking, “I am the only one without compassion, who takes the lives of animals who repose trust. “
How many are not there in the palaces of kings and in holy places who are equal to you in deceit, who are enemies of the virtuous and who have secret longings? [ A satirical verse about the type of people  who move around kings and in holy places.]


विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८ ॥
अन्वयः : मातः काश्यपि! ये नम्रतमाः साधून् मधुरवचनैः विश्वास्य वञ्चयन्ति, तानपि दधासि । तव अपि विवेकः च यातः ।
Mother earth! You support even those who, bent low, cheat the virtuous by their sweet words. You have also lost the power of discrimination also.


अन्या जगद्धितमयी मनसः प्रवृत्तिः अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ॥ ६९ ॥
अन्वयः : मनसः प्रवृत्तिः जगद्-हितमयी अन्या; वचनावलीनाम् रचना का अपि अन्या; कृतिः लोकोत्तरा; आकृतिः आर्तहृद्या; विद्यावतां सकलम् एव गिरां दवीयः ।
Everything of the educated is far beyond words. Their mental outlook which comforts the whole world is special; their way of speech is indescribably different; their actions are extra-ordinary; their form is pleasing to the afflicted. [The poet now changes over to wise sayings.]
- - - -

Saturday, November 24, 2012

Bhamini-vilasah-9

भामिनीविलासः-९
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणैः भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५६ ॥
अन्वयः : काननं मत्तमतङ्गजैः लूनम्, कियत् अपि तुषार-अर्दितैः छिन्नं, शिष्टं ग्रीष्मज-भानु-तीक्ष्ण-किरणैः भस्मीकृतम्, एषा कोणगता दिशः मुहुः परिमलैः आमोदयन्ती ललिता लवङ्गलतिका दावाग्निना दह्यते । हा, कष्टम् ।
The forest has been cut down by elephants in rut, some of it has been destroyed by the ravages of snow, rest of it has been burnt to ashes by the fierce rays of summer sun, this tender clove plant in a corner of the forest which is spreading fragrance in all directions repeatedly is being burnt by forest fire. What a pity! [Cruel fate did not leave even the fragrant clove plant which was in some inconspicuous corner of the forest.]


स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतम्
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७ ॥
अन्वयः : नन्दन! (त्वं) स्वर्लोकस्य शिखामणिः, सुरतरुग्रामस्य अद्भुतं धाम, पौलोमी-पुरुहूतयोः पुण्यावलीनाम् परिणतिः असि, सत्यम् । किम् तु, विधिः सहृदयैः नित्यम् इदम् प्रार्थ्यते, खाण्डव-रङ्ग-ताण्डव-नटः वैश्वानरः त्वत्तः दूरे अस्तु ।
O Nandana garden! You are indeed the crest jewel of the world of the divine beings; you are the amazing residence for the groups of Divine trees. You are the result of the meritorious deeds of Indra and his wife, true. But well-wishers are daily praying to fate only this: may not Fire which danced wildly on the dais of Khandava forest  be far  removed from you. [ Nandana is the mythical garden of Indra. The reference is to the burning of Khandava forest by Fire God, in an episode of Mahabharata. The poet suggests that a person who is admired by all should not fall a prey to an evil force which could destroy him.]


स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितार्गलपुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥ ५८ ॥
अन्वयः : जने स्व-स्व-व्यापृति-मग्न-मानसतया मत्तः निवृत्ते, अहं चञ्चू-कोटि-विपाटित-अर्गल-पुटः पञ्जरात् यास्यामि एवम् कीरवरे मनोरथमयं पीयूषम् आस्वादयति, वारण-कर-आकारः फणि-ग्रामणीः अन्तः संप्रविवेश ।
“When people, minding their own activities, go away from me, I will go out of the cage after removing the leaf of the bolt with my beak.” Thus while the precious parrot was tasting the ambrosia of its wishes, a big serpent of the size of an elephant’s tusk entered into the cage. [How cruel fate spoils ones plans is nicely brought out by this instance. It echoes the famous saying:
रात्रिर्र्गमिष्यति भविष्यति सुप्रभातम्
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ]  


रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलाम्
एतामम्बुधगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९ ॥ 
अन्वयः : रे चाञ्चल्यजुषः श्रितनगाः मृगाः, कल्लोल-माला-आकुलाम् एताम् अम्बुदगामिनीम् सङ्गाहितुम् कथम् वा व्यवसिताः? यत् अत्र एव असौ गजग्रामणीः उच्छलत्-अम्बु-निर्भर-महावर्तैः समावर्तितः ग्राहेण पुनः रसातलं नीतः ।
O mountain-dwelling deer who enjoy unsteadiness! How are you engaged in diving into this sea-joining river, which is disturbed by a series of waves? Here only has this chief of elephants which was forced back by huge violent waves been again drawn into the netherworld by the crocodile. [The poet  warns innocent persons not to enter into an area of influence of a ruthless dangerous person.]


पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६० ॥
अन्वयः : पोत! इह स्तन्यं पिब । मद-दन्तावल-धिया परुषान् दृक्-अन्तान् हरित्-अन्तेषु किम् इति आधत्से? अयं नवनीलः जलधरः त्रयाणां लोकानाम् अपि हृदयतापं परिहरन् धीरं धीरं ध्वनति ।
O cub (of a lion)! Suckle the milk. Why do you look fiercely through the corner of your eyes in all directions, thinking that there is an elephant in rut (somewhere around)? The fresh blue cloud majestically roars removing the heat of all the three worlds. [Do not get unnecessarily worked up that your eternal enemy has come. It is only the sound of a benevolent person.] 


धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ ६१ ॥
अन्वयः : नीरद! ते धीरध्वनिभिरलम् । मे मासिकः गर्भः उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ।
O cloud! Enough of your majestic rumblings. My one month  old cub in womb is jumping up thinking that there is an elephant in rut. [A pregnant lioness says thus. The baby is already getting ready to fight an elephant.]


वेतण्डगण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२ ॥
अन्वयः : वेतण्ड-गण्ड-कण्डूति-पाण्डित्य-परिपन्थिना हरिणा हरिण-आलीषु कः पराक्रमः? कथ्यताम् ।
What sort of display of prowess can there be in front of a group of deer for a lion which is competing with the itching sensation on the hump of an elephant in rut? Tell.[The lion is always looking forward to a fight with an elephant in rut to neutralize the itch that an elephant gets on its hump when in rut. Deer are no match.]
- - - - 

Saturday, November 17, 2012

Bhamini vilasah-8

भामिनीविलासः-८
भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४८ ॥
अन्वयः: रे राजहंस! भवता यत्र मृणालपटली भुक्ता, अम्बूनि निपीतानि, नलिनानि निषेवितानि, तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि? वद ।
O Royal swan! By which act will you repay your debt of gratitude to the lake, where you ate bunches of lotus fibres, drank water and enjoyed  the lotuses? Tell. [ It is not possible to repay the debt of gratitude one owes to certain people.]


एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९ ॥
अन्वयः : कृष्णसार! गुरुगर्वनिमीलिताक्षः एणीगणेषु अस्मिन् कानने किं खेलसि? भिन्न-करीन्द्र-कुम्भ-मुक्तामयीम् इमां सीमाम् हरि-विहार-वसुन्धरायाः (इति) कलय ।
O spotted antelope! With eyes closed due to great pride, why do you play in this forest with groups of does? Count this area which is full of gems spilt from the forehead of great elephants, as the playground of a lion. [This is not a place fit for you. This is the place of a lion which has killed elephants and has spread the gems from the head of killed elephants all over the place. This is directed to a weak person who is trying to show off at a place where powerful persons live.] 


जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५० ॥
 अन्वयः : जठर-ज्वलन-ज्वलता करिणाम् अरिणा हरिण-अली अपगत-शङ्कम् समागता अपि कथम् नु हन्यताम्?
How will a lion, the enemy of elephants, burning with the fire of stomach (feeling acute hunger), kill the group of deer which has come in front without any hesitation? [Directed to some powerful person advising him not to hurt the helpless when they come seeking his shelter. Note the alliteration –यमक- in करिणामरिणाहरिणा.]

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तके कथं कथ्यताम् नु हरिणा पराक्रमः ॥ ५१ ॥
अन्वयः : येन करिणा मही भिन्न-करि-कुम्भ-विस्खलत्-मौक्तिक-आवलिभिः अञ्चिता, तेन अद्य पराक्रमः हरिणान्तके कथं नु कथ्यताम् ?
How can the lion which spread on the ground groups of gems falling out of the broken foreheads of elephants, talk of its valour in front of a deer? [ It is not right for a person of great valour to show his strength in front of a weak person.]


स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२ ॥
अन्वयः : रे गजश्रेणीनाथ मदान्धेक्षण सखे!, त्वम् इह जटिलायां वनभुवि क्षणमपि स्थितिं नो दध्याः । असौ हरिपतिः कुम्भि-भ्रान्त्या खर-निखर-विद्रावित-महा-गुरु-ग्राव-ग्रामः गिरिगर्भे स्वपिति ।
Dear Leader of elephant group who is blind with pride! Do not stay in this dense forest even for a moment. Here deep in these hills sleeps the chief of lions, who mistaking for an elephant has scattered heaps of large boulders by its sharp nails. [Apparently it is a warning to a weakling to beware of a much stronger enemy.]


गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५३ ॥
अन्वयः : गजराजपोत! गुरुगर्वगुम्फितः गिरिगह्वरेषु कदा अपि न सञ्चरेः । यदि स्तनन्धयः हरिशिशुः बुध्यते, मही करेणु-परिशेषिता भविता ।
O Child of chief elephant! Puffed up by great pride do not ever move around the caves of the hill. If the suckling infant of the lion comes to know, there will be only she elephants left in this world. [The sentiment of warning expressed in the previous verse is repeated in a different way.]


निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४ ॥
अन्वयः : तरुकुलसमारोपसुकृती कृती मालाकारः निसर्गात् बकुलम् अपि कुत्र अपि निदधे । यत् कोणान्तरगतः अयम् इह जगज्जालं कुसुम-भर-सौरभ्य-भरितं कर्ता. इदं कः जानीते ।
The gardener who was competent in growing groups of trees planted the Bakula creeper somewhere (in the garden) by nature (as was his wont). Who knows (knew) that this creeper would make the whole connected world full of its heavy fragrance? [A talented person who grows up in an unknown corner of the world can become famous.] 


यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः
मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५५ ॥
अन्वयः : यस्मिन् सर्वतः परिचलत्-कल्लोल-कोलाहलैः वेल्लति, हरित्-दन्तावलाः हृदि मन्थाद्रि-भ्रमण-भ्रमं पेदिरे, सः तुङ्ग-तिमिङ्गिला-अङ्ग-कवलीकार-क्रिया-कोविदः अयं राघवः केलि-कलह-त्यक्त-अर्णवः कस्य क्रोडे क्रीडतु?
The great fish, Raghava, while he moved around creating a commotion of circling waves caused the elephants guarding the eight directions –दिग्गज- a delusion in their minds that the Manthara mountain was rotating. In which trough can that fish who was an expert in devouring the parts of large whales play if it leaves the ocean due to a love-quarrel? [राघव is a type of large fish. दन्तावल=elephant. The verse seems to refer to some specific instance where a renowned and valourous person had to flee his country due to a petty quarrel.]
- - - -