Saturday, April 30, 2016

Varadarajastava of Appayyadikshita-7

वरदराजस्तवः-७

अङ्गानि ते निखिललोकविलोचनानां
सम्भावनीयगुण संसरणानि सत्यम् ।
येष्वेकमाप्य न पुराधिगतं स्मरन्ति
वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७ ॥
अ: सम्भावनीयगुण ! ते अङ्गानि सत्यं निखिल-लोक-विलोचनानाम् संसरणानि, येषु एकम् अपि आप्य पुरा अधिगतं न स्मरन्ति, अदः विहाय अन्यत् अपि लब्धुम् न वाञ्छन्ति ।
O Lord of admirable qualities! Your limbs are truly highways where eyes of the whole world roam. Having reached any one limb, they do not remember what had been attained earlier. They do not desire to reach another limb leaving the limb attained.
Notes: The word “संसरण” also conveys the cycle of birth and death, where desire for past births or future births is dominated by the desire of the present birth.
एकत्र मन्मथमजीजनदिन्दिरायां
पूर्वं भवानिति बुधाः किमपूर्वमाहुः ।
अद्यापि तं न जनयस्यरविन्दनाभ
कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८ ॥
अ: अरविन्द-नाभ ! बुधाः पूर्वं भवान् एकत्र इन्दिरायां मन्मथम् अजीजनत् इति अपूर्वम् किम् आहुः? अद्य अपि प्रसन्न-मधुर-स्मित-कामिनीषु कासु तं न जनयसि?
 Lord Padmanabha ! why do scholars say that your producing Manmatha, God of Love, in Lakshmi was a singular event? Even now do you not produce him in damsels who are smiling joyfully?

निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि
निर्यात इत्यधिप न त्वयि चित्रमेतत्  ।
हृत्वा हठान्मृगदृशां हृदयानि यस्त्व-
मेवं निलीय किल तिष्ठसि शैलशृङ्गे ॥ १९ ॥
अ: अधिप ! कः अपि त्वयि हृत् निक्षिप्य निर्यातः पुनः न लभते इति एतत् त्वयि न चित्रम् , यः त्वं हठात् मृगदृशां हृदयानि हृत्वा एवं शैल-शृङ्गे निलीय तिष्ठसि किल ।
Lord ! If someone keeps his heart with you and goes away he will not get it back. It is not strange because having suddenly stolen the hearts of doe-eyed damsels you are hiding at the top of the hill.
- - - - 

Saturday, April 23, 2016

Varadarajastava of Appayyadikshita-6

वरदराजस्तवः-६

यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं
न्यूनोपमात्वमुपमा समुपैति सर्वा ।
सूक्ष्मस्वभावकलनापि च न प्रतर्क्या
तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४ ॥
अ: यस्मिन् अतिशयोक्तिः अलङ्कृतित्वं जहाति, सर्वा उपमा न्यूनोपमत्वं समुपैति, सूक्ष्म-स्वभाव-कलना अपि न प्रतर्क्या च, तत् भवतः आभिरूप्यं कथं वर्णयामि ।
In you, hyperbole loses its being an embellishment; any simile is a degraded one; it is not possible to logically describe you in detail. That being the case, how shall I describe you?
Notes: The poet laments the impossibility of describing the deity through literary alankaras like अतिशयोक्ति, उपमा and स्वभावोक्ति.

लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि
विश्वैकमोहनरसस्य च देवतासि ।
आवासभूमिरसि सर्वगुणोत्तमानां
वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५ ॥
अ: वैकूण्ठ ! लक्ष्म्याः प्रियः असि, रति-केलि-कृतः पिता असि, विश्व-एक-मोहन-रसस्य देवता च असि, सर्व-गुण-उत्तमानां आवासभूमिः असि, कः तव रूपरेखां वर्णयतु ?
O Vaikuntha! You are the beloved of Lakshmi, you are the father of  Manmatha, you are the  divinity representing the sentiment of love which captivates the whole universe and in you reside all of the best qualities. Who can describe the outline of your form?  

सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि
ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि ।
शृङ्गारशेवधिरसि द्विपशैलमौले
कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६ ॥
अ: द्विप-शैल-मौले! सर्व-उत्तरः असि, सकल-त्रिदश-आश्रयः असि, ज्योतिः-छटा-घटित-चक्र-परिष्कृतः असि, शृङ्गार-शेवधिः असि, त्वयि कल्याणरूपः इति कः चित्रवादः?
Crown of Hastishaila! You are above everything; you are the refuge for all divine beings; you are adorned by the Discus of brilliant lustre; you are a treasure of love; is it a surprise if you are called One with an auspicious form?

Notes: Using pun, the poet brings out a similarity between the divine form of the deity and the mythical Meru mountain (North Pole?). Meru is to the North of everything; all divine beings assemble there; the zodiacal stars revolve round it; Kubera’s treasures lie there; is it a surprise if people call Meru as having a Golden hue?
- - - - 

Saturday, April 16, 2016

Varadarajastava of Appayyadikshita-5

वरदराजस्तवः-५

मातङ्गशैलमणिशृङ्गमहाविमान-
सोपानपर्वचतुरुत्तरविंशतिर्या ।
तामेव तत्त्वविततिं पुरुषो विलन्घ्य
पश्यन् भवन्तमुपयाति भवाब्धिपारम् ॥ ११ ॥
अ:  पुरुषः मातङ्ग-शैल-मणि-शृङ्ग-महा-विमान-सोपान-पर्व-चतुर्-उत्तर-विंशतिः या, ताम् एव  तत्त्व-विततिं विलङ्घ्य भवन्तं पश्यन् भव-अब्धि-पारं उपयाति ।
A person having climbed the twenty four steps of your shrine, which are so to say the twenty four elements, on the elephant hill ( Hastishaila) looks at you and crosses the ocean of cycle of births and deaths.
Notes: Twenty four elements referred to are the Sankhya elements, namely moolaprakrti, mahat,ahamkaara,five tan-matras,five bhutas and eleven senses. Above them is Purusha and above that is Ishvara as per Vedantic thought. The poet says that climbing the 24 steps to the temple is equivalent to ascending the 24 tattvas.

नापारि लब्धुमरविन्दभुवापि साक्षा-
द्यं पूर्वमीश्वर विना हयमेधपुण्यम् ।
अन्यैरनाप्य स कथं तव पुण्यकोटिं
प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२ ॥
अ: ईश्वर! पूर्वं साक्षात् अरविन्द-भुवा अपि  हयमेध-पुण्यं विना  यं लब्धुं न अपारि, सः त्वत्-आकृति-विलोकनजः प्रमोदः तव पुण्यकोटिम् अनाप्य अन्यैः कथं प्राप्यः ।
Lord! Way back even Brahma was not able to get the pleasure of looking at you without acquiring the fruits of a horse sacrifice.  How can that pleasure of looking at you be obtained by others without  reaching Punyakoti?
Notes:1.  Punyakoti is the innermost tower of Kanchi Varadaraja temple. 2. The reference is to a Puranic  story where Brahma was blessed with the sight of Vishnu while performing Hayamedhaa yajna in Satyavrata Kshetra. 


प्रत्यङ्मुखं तव गजाचलराज रूपं
प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय ।
अस्थानमाप्तवचसामवितर्कणीय-
माश्चर्यमेतदिति  निश्चयमावहन्ते ॥ १३ ॥
अ: गज-अचल-राज! प्रत्यङ्-मुखाः तव प्रत्यङ्-मुखं रूपं चिरतरं नयनैः निपीय आप्त-वचसाम् अवितर्कणीयम् एतत् आश्चर्यम् इति निश्चयम् आवहन्ते ।
Lord of Hastishaila! Those who have their  sights inwards, namely realized souls, savour for long your west-looking form through their eyes and get convinced that it is indeed strange and beyond logic that they should be blessed with the sight of your form.

Note: The poet plays on the two meanings of “pratyangmukha” and  brings out  an apparent contradiction. How could those who are “pratyangmukha” look at the deity who is also “pratyangmukha”?
- - - - 

Sunday, April 10, 2016

Varadarajastava of Appayyadikshita-4

वरदराजस्तवः-४

अस्याममेयगुणपुर्यपराजिताया-
मश्वत्थवर्यजुषि दिव्यसरःसमीपे ।
मध्ये हिरण्मयगृहं महिषीयुतं त्वां
दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८ ॥
अ: अमेयगुण! जनः अस्याम् अपराजितायाम् अश्वथ-वर्य-जुषि दिव्य-सरः-समीपे हिरण्मयगृहं मध्ये महिषीयुतम् त्वां दृष्ट्वा भव-अन्तर-आर्तिं पुनः न एति ।
Lord of immeasurable qualities! A person who beholds you seated with your queen at the centre of the Golden abode near the divine lake adorned with the Ashwattha tree will not suffer another birth.
Notes: The lake and the Ashwattha tree refer to what exist in Kanchi. 

संप्राप्य दुग्धतटिनीविरजां विशुद्धाः
सन्तो  भवद्भजनदां पदमागतास्ते ।
त्वत्पादतोयतुलसीकुसुमेषु लग्नं
गन्धं रसं च गरुडध्वज ते लभन्तॆ ।। ९ ॥
अ: गरुडध्वज! विशुद्धाः सन्तः भवद्-भजन-दां दुग्ध-तटिनी-विरजां संप्राप्य ते पदम् आगताः त्वत्-पाद-तोय-तुलसी-कुसुमेषु लग्नं ते गन्धं रसं च लभन्ते ।
O Garuda_dhwaja ( One whose flag bears the figure of Garuda)! Those virtuous persons who are pure reach the milky river as a result of having worshipped you and then reach your feet and savour your fragrance and juice sticking to the flowers of Tulasi in the waters washing  your  feet.
Notes: The poet brings out a resemblance of physical aspects of Kanchi to what is described in Puranas as the path taken by the evolved souls in their journey to Vaikuntha.

सौवर्णसालवलयान्समनुप्रविश्य
कोशानिव त्रिदशनायक कोऽपि धन्यः ।
आनन्दवल्ल्युदितदिव्यफलानुरूपं
रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १० ॥
अ: त्रिदशनायक! कः अपि धन्यः सौवर्ण-साल-वलयान् कोशान् इव  अनुप्रविश्य आनन्दवल्ली-उदित-दिव्य-फल-अनुरूपं त्वदीयम् अभिरूपं रूपम्  अवलोकयते ।
O Chief of divine beings! A fortunate person enters the sheath-like golden enclosures and beholds your beautiful form which is like a divine fruit of the creeper of supreme bliss.

Notes:The verse resonates with an inner meaning referring to Anandavalli of Taittiriya Upanishad where four sheaths of physical, biological, mental  and spiritual aspects are described as sheaths enclosing Ultimate Bliss (Ananda).   
- - - - 

Saturday, April 2, 2016

Varadarajastava of AppayyadikShita-3

वरदराजस्तवः-३

मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्द्यात्
यस्तत्ततदङ्गचिरचिन्तनभाग्यमेति ॥ ५ ॥
अ: रमारमण! ते कवि-पुङ्गवाः अभिनुतिं सृजन्तु । तेभ्यः मादृशः एव, यः कविता-अति-मान्द्यात् त्वत्-वर्णने धृत-रसः तत्-तत्-अङग-चिर-चिन्तन-भाग्यम् एति,  धन्यः (इति) मन्ये ।
O Consort of Goddess Lakshmi! Let the great poets create hymns to you. I believe a person like me is luckier than them because, due to slowness of composing, he will have the fortune of dwelling on each of your limbs longer.

काञ्ची महार्घमणिकाञ्चनधामचित्रा
विश्वंभरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्ता-
रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥
अ: विबुधनाथ! महा-अर्घ-मणि-काञ्चन-धाम-चित्रा काञ्ची विश्वंभरां विभूषयन्ती गज-अद्रि-शिखरे भाता भक्त-चिन्ता-रत्नेन तव शुभविग्रहेण राजतितराम् ।
O, Lord of divine beings! The city  of Kanchi, which is picturesque with  residences and temples associated with valuable gems and Gold  adorns the Earth. Its splendour is accentuated by the presence, at the peak of Hastigiri, of your auspicious form which acts as a gem that fulfils wishes of devotees.

अस्यां भवन्तमभितःस्थितदुग्धसिन्धौ
मध्ये त्रयीमयमहारविमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां
धामत्रयेऽपि कुतुकं विजहाति  विद्वान् ॥ ७ ॥
अ: विद्वान् त्रयी-मय-रवि-मण्डलस्य मध्ये अभितः-स्थित-दुग्ध-सिन्धौ अधः-कृत-चतुर्मुख-विष्टपायां अस्यां (काञ्च्यां) भवन्तं पश्यन् धाम-त्रये अपि कुतुकं विजहाति ।
A wise person abandons being curious about the three worlds after seeing you in this city of Kanchi, which is in the centre of the country reverberating with the sound of chanting of the three Vedas, near which flows Vegavati, river of milk and which lowers the World of Brahma (by its elegance.)
Notes: 1. रवि in महारविमण्डलस्य is interpreted to mean “ sound” from the word “रव”. The poet brings out resemblance between Kanci and Brahma-loka through श्लेष 2. Commentary provides references to Puranas for Vegavati being called as “river of milk”. 
- - - -