Saturday, September 27, 2014

Setubandham-52

सेतुबन्धम्-५२



उण्णामिअं मिव णहं दूरं ओसारिआ विव दिसाहोआ ।
उम्मूलन्तेहि धरे पसारिअं मिव पवंगमेहि महिअलम् ॥ ६-७१ ॥
[ उन्न्नामितमिव नभो दूरमपसारिता इव दिगाभोगाः ।
  उन्मूलयद्भिर्धरान्प्रसारितमिव प्लवंगमैर्महीतलम् ॥]
While the monkeys up-rooted the mountains, it looked as if, in the process, they bent the sky, they chased away the directions and they widened the earth.  

दीस‍इ क‍इणवहुक्ख‍अधराहरट्ठाणगहिरविवरुत्तिण्णो ।
उप्पाआ‍अव‍अम्वो सेसाहिप्फणमणिप्पहाविच्छड्डो ॥ ६-७२ ॥
[ दृश्यते कपिनिवहोत्खातधराधरस्थानगभीरववरोत्तीर्णः ।
  उत्पातातपाताम्रः शेषाहिफणमणिप्रभाविच्छर्दः ॥]
In the craters created by the up-rooting of mountains the luster of the gems on the hood of Shesha serpent looks burning and coppery foreboding calamity.

केलासरिट्ठसारं गरुअं पि भुआबलं णिसा‍अरव‍इणो ।
पवएहि पाडिएक्कं पक्ककरुक्खित्तमहिहरेहि लहुइअम् ॥ ६-७३ ॥
[ कैलासदृष्टसारं गुरुकमपि भुजाबलं निशाचरपतेः ।
  प्लवगैः प्रत्येकमेककरोत्क्षिप्तमहीधरैर्लघूकृतम् ॥]
Monkeys, each one lifting a mountain in one hand belittled the prowess of Ravana’s shoulders which lifted the Kailasa mountain.

उक्ख‍अगिरिविवरोव‍इअदिण‍अराअवमिलन्ततमसंघातम् ।
जा‍अं पविरलतिमिरं आवण्डुरधूमधूसरं पा‍आलम् ॥ ६-७४ ॥
[ उत्खातगिरिविवरावपतितदिनकरातपमिलत्तमःसंघातम् ।
   जातं प्रविरलतिमिरमापाण्डुरधूसरं पातालम् ॥]
The netherworld became dusty and grey and sparsely dark as the sun’s rays fell on to the dark craters created by the up-rooting of mountains.

पवएहि अ णिरवेक्खं क‍ओ करन्तेहि गिरिसवासुद्धरणम् ।
सामिअकज्जेकरसो अअसमुहे वि जसभा‍अणं अप्पाणो ॥ ६-७५ ॥
[ प्लवगैश्च निरपेक्षं कृतः कुर्वद्भिर्गिरिशवासोद्धरणम् ।
  स्वामिकार्यैकरसोऽयशोमुखेऽपि यशोभाजनमात्मा ॥]
In up-rooting of the Kailasa mountain, the abode of Shiva, carelessly, which otherwise could have brought in ignominy, monkeys attained fame as they were single-minded in their devotion to their master’s errand.
- - - - 

Saturday, September 20, 2014

Setubandham-51

सेतुबन्धम्-५१



अद्धेअद्धप्फुडिआ अद्धेअद्धकद‍उक्ख६असिलावेढा ।
पव‍अभुआह‍अविसढा अद्धेअद्धसिहरा पडन्ति महिहरा ॥ ६-६६ ॥
[ अर्धार्धस्फुटिता अर्धार्धकटकोत्खातशिलावेष्टाः।
  प्लवगभुजाहतविशीर्णा अर्धार्धशिखराः पतन्ति महीधराः ॥]
  Parts of peaks of mountains crushed by the monkeys while they try to balance on their shoulders get pulverized and fall down; some parts fly off, some enclose the ridges.
 
जस्स सिहरं विवज्ज‍इ पडिअं फुडिओ अ जो धरिज्ज‍इ सेलो ।
सो च्चेअ विसज्जिज्ज‍इ उक्खन्तूण वि अपूरमाणम्मि भरे ॥ ६-६७ ॥
[ यस्य शिखरं विपद्यते पतितं स्फुटितश्च यो ध्रियते शैलः ।
  स एव विसृज्यते उत्खायाप्यपूर्यमाणे भरे ॥]
The peak of the mountain being carried by the monkeys falls down and gets destroyed. Monkeys unload the remaining part of the load, although not a full load.

लोअणवत्तन्तरिए कणे रुअन्तीओ
धारेन्ति वाहम‍इए कणेरुअन्तीओ ।
मण्णेन्ति अ आसा‍अं विसं ण‍अवणस्स
विरहम्मि जूहव‍इणो विसण्णव‍अणस्स ॥ ६-६८ ॥
[ लोचनपत्रान्तरितान्कणान्रुदत्यो
धारयन्ति बाष्पमयान् करेणुपङ्क्तयः ।
मन्यन्ते चास्वादं विषं नवतृणस्य
विरहे यूथपतेर्विषण्णवदनस्य (विसंज्ञवचनस्य वा) ॥]
Having been separated from the male leader of the herd, female elephants shed tears crying and do not touch the fresh grass considering it as poison.

सेलुद्धरणाअरोसिअभुअ‍इन्दणिरा‍अ‍अप्फणणिसम्मन्ती ।
जह जह संखोहिज्ज‍इ तह तह क‍इदेहभरसहा होइ मही ॥ ६-६९ ॥
[ शैलोद्धरणारोपितभुजगेन्द्रनिरायतफणनिषीदन्ती ।
  यथा यथा संक्षोभ्यते तथा तथा कपिदेहभरसहा भवति मही ॥]
Resting on the raised hood of the Shesha snake as the mountains are being pulled by the monkeys the ground becomes more capable of bearing the weight of the monkeys the more the agitation (caused by the pulling out of the mountains).

संचालिअणिकम्पा भुआणिहा‍अविसमुक्ख‍अविलावेडा ।
खुडिआ सिहरद्धेसु अ पव‍एहि णिअम्बबन्धणेसु अ सेला ॥ ६-७० ॥
[ संचालितनिष्कम्पा भुजानिघातविषमोत्खातशिलावेष्टाः ।
  खण्डिताः शिखरार्धेषु च प्लवगैर्नितम्बबन्धनेषु च शैलाः ॥]
Mountains which were unshakeable although shaken and whose rocky surroundings had become uneven due to handling by the monkeys were split by the monkeys over a part of the peak and at the narrow slopes.
- - - - 

Friday, September 12, 2014

Setubandham-50

सेतुबन्धम्-५०



पडिसन्तकण्ण‍आलं ओवत्तमुहं पसाअरिओलुग्गकरम् ।
झा‍इ णु सोअणिमिल्लं वीसम‍इ णु भमिअणीसहं हत्थिउलम् ॥ ६-६१ ॥
[ प्रतिशान्तकर्णतालमपवृत्तमुखं प्रसारितावरुग्णकरम् ।
  ध्यायति नु शोकनिमीलितं विश्राम्यति नु भ्रमितनिःसहं हस्तिकुलम् ॥]
The group of elephants with the flappings of their ears arrested, with their heads turned back and extending their wounded trunks are unable to bear the wanderings  and rest with their eyes closed as if in meditation. 

पा‍अवा अ पासल्लसेलविसमाणिआ
चुण्णिआ दलिज्जन्तदलुव्विसमाणिआ ।
जलहरा अ विहडन्तमहिन्दरवाविआ
वणल‍आ अ धोलन्ति महिं दरवाविआ ॥ ६-६२ ॥
[ पादपाश्च पार्श्वायितशैलविषमानीता-
  श्चूर्णिता दल्यमानदलोर्वीसमापिताः ।
  जलधराश्च विघटमानमहेन्द्ररवावृता
  वनलताश्च घूर्णन्ते महीं दरवापिताः ॥]
Trees have been pulverized along with the crushed mountains and are strewn on the ground damaging it; Clouds are covered by the sound of Mahendra mountain splitting up; Creepers (having lost their support) are whirling and then slightly resting on the ground.

टुट्टन्ता वि ससद्दं पव‍अभुअक्खेवमूलवलिअद्धन्ता ।
भुअएहि भोअभारा सेलभरङ्कुस‍इअप्फणेहि ण नाआ ॥ ६-६३ ॥
[ त्रुट्यन्तोऽपि सशब्दं प्लवगभुजक्षेपमूलवलितार्धान्ताः ।
  भुजगैर्भोगभाराः शैलभराङ्कुशायितफणैर्न ज्ञाताः ॥]
Snakes whose hoods look like goads due to the weight of the mountains are not aware of their heavy bodies  being cut while the rear of the bodies are bent round due to the monkeys tossing their shoulders. [What exactly the poet wants to convey is not clear.]

दरदाविअपा‍आलं दर‍उक्खित्तविहलोसरन्तभुअंगम् ।
दीस‍इ हीरन्तं मिव क‍ईहि दरतुलिअमहिहरं महिवेढम् ॥ ६-६४ ॥
[ दरदर्शितपातालं दरोत्क्षिप्तविह्वलापसरद्भुजङ्गम् ।
  दृश्यते ह्रियमाणमिव कपिभिर्दरतुलितमहीधरं महीवेष्टम् ॥]
When the monkeys balance the uprooted mountains (on their shoulders) slightly, the netherworld becomes slightly visible; snakes getting perturbed move around slightly; it looks as if the monkeys are carrying away a roll of the earth.

मीणउलाइ अविअ सिढिलेन्ति जीविअं ण अ णदीहराइं
विअसन्ते मुअन्ति धरणिहरसंभमे ण‍अणदीहराई ।
महिस‍उलाण(फलिह)मणिसिलावेल्लिआण वणचन्दणासिआणम्
अवसेसो वि णत्थि तिमिरुग्गमाण जह चन्दणासिआणम् ॥ ६-६५ ॥
[ मीनकुलान्यपि च शिथिलयन्ति जीवितं न च नदीगृहाणि(नदीह्रदान् वा)
  विकसति मुञ्चति धरणिधरसंभ्रमे नयनदीर्घाणि ।
  महिषकुलानां (स्फटिक) मणिशिलाप्रेरितानां वनचन्दनाश्रितानाम्
  अवशेषोऽपि नास्ति तिमिरोद्गमाणां यथा चन्द्रनाशितानाम् ॥]
When the mountains are getting agitated, shoals of fish with long eyes part from life but not from their river-abodes. There is not even a trace of the hordes of buffaloes which had taken refuge among Sandal wood trees attracted by the crystal white rocks just as the darkness vanishes without a trace when the moon appears. 
- - - - 

Saturday, September 6, 2014

Setubandham-49

सेतुबन्धम्-४९



पा‍अवसिहरुत्तिण्णो मल‍अवणपवित्तपवणर‍अवित्थरिओ ।
संझारा‍ओ व्व ण‍हं अप्फुन्द‍इ मलिअरविअरं कुसुमरओ ॥ ६-५७ ॥
[ पादपशिखरोत्तीर्णं मलयवनप्रवृत्तपवनरयविस्तृतम् ।
  संध्याराग इव नभ आक्रामति मृदितरविकरं कुसुमरजः ॥]
The pollens of flowers, rising from the canopy of trees and spread by the speed of the winds blowing from Malaya forests are occupying the sky wiping away sun’s rays like the redness of the evening.

कड्ढिममूलणिरन्तररसा‍अलिक्खित्तसलिलककद्दमघडिआ ।
वड्ढन्ति त्ति मुणिज्ज‍इ णज्ज‍इ ण मुअन्ति महिअलं ति महिहराः ॥ ६-५८ ॥
[ कृष्टमूलनिरन्तररसातलोत्क्षिप्तसलिलकर्दमघटिताः ।
  वर्धन्त इति ज्ञायते ज्ञायते न मुञ्चन्ति महीतलमिति महीधराः ॥]
Mountains which are accompanied by the slush from the ocean  while they are being up-rooted from the  netherworld appear to be growing; they do not appear to being up-rooted.

सिहरा‍इ णिआ‍इ णहं महिन्दलद्धा‍इं
मल‍अस्स अ अ‍इणिआ‍इ महिं दलद्धा‍इम् ।
विज्झणिअम्बाण क‍ई दप्पुण्णामाणं
सज्झ‍अडाण अ भरिआ धुअ‍अपुण्णामाणम् ॥ ६-५९ ॥
[ शिखराणि नीतानि नभो महेन्द्रलब्धानि
  मलयस्य चातिनीतानि महीं दलार्धानि ।
  विन्ध्यनितम्बानां कपयॊ दर्पोन्नामानाम्
  सह्यतटानां च भृता धुतपुन्नागानाम् ॥]
The peaks brought from Mahendra mountain have reached the skies; Splintered parts of Malaya are brought to the ground; Monkeys have been,(as it were,) hired by the slopes of Vindhya, who are known for their pride and by the slopes of Sahya with Punnaga trees shaking.


सिहराण भुअसिरेहिं कड‍आण अ माविअं उरेहि पमाणम् ।
वणविवरेहि दरीणं तुलिआ पव‍आण अग्गहत्थेहि गिरी ॥ ६-६० ॥
[ शिखराणां भुजशिरोभिः कटकानां च मापितमुरोभिः प्रमाणम् ।
  व्रणविवरैर्दरीणां तुलिताः प्लवगानामग्रहस्तैर्गिरयः ॥]
The shoulder blades of monkeys were comparable with the peaks; their chests were comparable with the ridges; the hollows of their wounds were comparable with the caves; their fingers were comparable with hills.  
- - - -