Saturday, December 26, 2015

Bhartrhari's Subhashitas-42

भर्तृहरिशतकत्रयी-४२

गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्तेः
भवति हृदयदाही शल्यतुल्यो विपाकः ॥  नी-९५ ॥
अ: गुणवत् अगुणवत् वा कार्य-जातं कुर्वता पण्डितेन यत्नतः परिणतिः अवधार्या । अति-रभस-कृतानां कर्मणां विपाकः आ-विपत्तेः शल्य-तुल्यः हृदय-दाही भवति ।
A wise man has to endure with effort till maturity while doing his works, good or bad. The result of works done in great haste is heart wrenching and painful till one’s end.

स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कतूलस्य हेतोः ।
छित्वा कर्पूरखण्डान् वृतिमिहकुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न भजति मनुजो यस्तपो मन्दभाग्यः ॥ नी-९६ ॥
अ: यः मनुजः इमां कर्म-भूमिं प्राप्य तपः न भजति (सः) वैदूर्यमय्यां स्थाल्यां चान्दनैः इन्धन-ओघैःतिल-खलं पचति । अर्क-तूलस्य हेतोः सौवर्णैः लाङ्गल-अग्रैः वसुधां विलिखति । इह कर्पूर-खण्डान् छित्त्वा  समन्तात् कोद्रवाणां वृतिं कुरुते ।
A person who does not do penance having been born in this land of Karma is cooking sesame floor in a gem-laden vessel using sandal wood as firewood.  He ploughs the earth with a gold-tipped plough for the sake of the fibres of Arka plant. He constructs a fence of Kodrava plant after destroying a plot of Karpura plants.

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ नी-९७ ॥
अ: पुरुषस्य आकृतिः  एव न फलति, न कुलम् एव, न शीलं, न विद्या एव  न च यत्न-कृता सेवा अपि । पूर्व-तपसा सञ्चितानि भाग्यानि यथा वृक्षाः (फलन्ति) तथा फलन्ति ।
It is not the looks, heritage, character, education or service done with effort, but the good fortune accumulated due to previous penance which gives timely results like trees.
--
असूचीसञ्चारे तमसि नभसि प्रौढजलद-
ध्वनिप्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ शृ-९४ ॥
अ: तमसि अ-सूची-सञ्चारे, नभसि प्रौढ-जलद-ध्वनि-प्राज्ञंमन्ये, पृषतानां च निचये पतति (सति), इदं सौदामन्याः कनक-कमनीयं विलसितं स्वैर-सुदृशां पथि मुदं म्लानिं च प्रथयति ।
When there is darkness where not even a needle could move and clouds feigning scholarship through their rumblings are in the sky, and groups of water drops are falling, this attractive golden lightening brings at once pleasure and pain to ladies on their way to their lovers.
   
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते  ।
जाताः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ शृ-९५ ॥
अ: आसारेण प्रियतमैः हर्म्यतः बहिः यातुं न शक्यते । शीत-उत्कम्प-निमित्तं आयत-दृशा गाढं समालिङ्ग्यते । शीकर-शीतलाः मरुतः रति-अन्त-खेद-छिदः । धन्यानां प्रिया-सङ्गमे दुर्दिनं सुदिनतां याति, बत ।
Due to torrential rain lovers are not able to go out; they are tightly embraced by the wide-eyed ladies due to the shivering cold; the wind cool like water spray blows to destroy the fatigue caused by romantic dalliance. Hark! For the lucky persons, dark cloudy days turn out to be good days.   

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितम् कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः ॥ शृ-९६ ॥
अ: निशायाः अर्धं सुप्त्वा सरभस-सुरत-आयास-सन्न-श्लथ-अङ्गः प्रोद्भूत-असह्य-तृष्णः मधु-मद-निरतः विविक्ते हर्म्य-पृष्ठे कर्करीतः सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-आवर्जितं ज्योत्स्ना-अभिन्न-अच्छ-धारं शारदं सलिलं मन्द-पुण्यः न पिबति ।
After having slept half of the night with his body weary of the strain of fast love play and feeling uncontrollable thirst and delighting in the intoxication of liquor it is (only) an unlucky person who does not drink the cool autumnal water flowing like pure moonlight poured by the beloved lady weary and tired of the acts of love play in the lonely upper floors of palaces. 

हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनीजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ शृ-९७ ॥
अ: हेमन्ते दधि-दुग्ध-सर्पिः-अशनाः मञ्जिष्ठ-वासः-भृतः काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषः विचित्रैः रतैः छिन्नाः वृत्त-उरु-स्तन-कामिनी-जन-कृत-आश्लेषाः ताम्बूली-दल-पूग-पूरित-मुखाः धन्याः गृह-अभ्यन्तरे सुखं शेरते ।
In winter having taken food of curds, milk and ghee wearing bright red garments with their bodies smeared with thick saffron paste and feeling exhausted after varied forms of love play, embraced by ladies having heavy round breasts and with their mouths full of betel leaves and areca nut  lucky men sleep inside residences.
--
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ वै-९४ ॥
अ: पृथ्वी महा-शय्या, भुज-लता विपुलम् उपधानं, आकाशं वितानं च, अयम् अनुकूलः अनिलः व्यजनम्, शरत्-चन्द्रः दीपः, विरति-वनिता-असङ्ग-मुदितः मुनिः अ-तनु-भूतिः नृपः इव सुखी शान्तः शेते ।
The earth is the large bed; creeper-like shoulders are the broad pillows; the sky is the canopy; this pleasant wind is the fan; the autumnal moon is the lamp; happy with abstention and lack of contact with women the sage sleeps happily like a king of ample means.

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ वै-९५ ॥
अ: भिक्षा-आशी जन-मध्य-सङ्ग-रहितः स्व-आयत्त-चेष्टः हान-आदान-विरक्त-मार्ग-निरतः रथ्या-कीर्ण-विशीर्ण-वसनः सम्प्राप्त-कन्था-आसनः निर्मानः निरहङ्कृतिः शम-सुख-आभोग-एक-बद्ध-स्पृहः कश्चित् तपस्वी स्थितः ।
There stays some ascetic eating on alms, bereft of interaction with people, having activities totally under his control, busy treading the sage’s path of rejection (of the wrong) and acceptance (of the good), having for his clothing torn clothes thrown on the streets (by others), having a seat of rags, devoid of pride and self-esteem, and solely longing for the joy of tranquillity.

चण्डालः किमयं  द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनै-
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ वै-९६ ॥
अ: अयं तापसः किं चण्डालः, अथवा द्विजातिः, अथ शूद्रः किं, वा कः अपि तत्त्व-विवेक-पेशल-मतिः योगीश्वरः किम्, इति उत्पन्न-विकल्प-जल्प-मुखरैः जनैः आभाष्यमाणाः स्वयं न क्रुद्धाः, न एव तुष्ट-मनसः योगिनः पथि यान्ति ।

There go ascetics, neither angry nor happy on their own, while people talk about them endlessly in different ways, “Is he an out- caste or a Brahmin or a Shudra or a great ascetic whose mind is soft due to the realization of the ultimate truth?”
- - - - 

Saturday, December 19, 2015

Bhartrhari's Subhashitas-41

भर्तृहरिशतकत्रयी-४१
अथ कर्मपद्धतिः
Section  on Karma
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किमपरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ नी-९१ ॥
अ: देवान् नमस्यामः; हत-विधेः ते अपि वश-गाः ननु? विधिः वन्द्यः; सः अपि प्रति-नियत-कर्म-एक-फल-दः; फलं कर्म-आयत्तं यदि अपरैः किम्? विधिना च किम्? येभ्यः विधिः अपि न प्रभवति, तत्-कर्मभ्यः नमः ।
We salute the Divine Beings. But they are also affected by the wily Fate. So, we should salute Fate. But Fate also bestows according to one’s own actions. If fruits are as per actions, of what importance is Fate? Let us salute (our own) actions on which even Fate has no control.

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ नी-९२ ॥
अ: येन ब्रह्मा कुलालवत् नियमितः, येन विष्णुः ब्रह्माण्ड-भाण्ड-उदरः दशावतार-गहने महा-सङ्कटे क्षिप्तः, येन रुद्रः कपाल-पाणि-पुटके भिक्षाटनं सेवते, सूर्यः नित्यम् एव गगने भ्राम्यति, तस्मै कर्मणे नमः ।
Salutations to Karma, by whom Brahma is made to work like a potter, Vishnu is thrown into stressful cauldron of Brahmanda beset with ten incarnations, Shiva makes a living by begging with a bowl made of skull in his hand, and the sun wanders daily in the sky.

या साधूंश्च खलान्करोति विदुषो मूर्खान् हितान्द्वेषिणः
प्रत्यक्षं  कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे  साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ नी-९३ ॥
अ: हे साधो! या खलान् च साधून् करोति, मूर्खान् विदुषः, द्वेषिणः हितान्, परोक्षं प्रत्यक्षं कुरुते, हालाहलं तत्-क्षणात् अमृतं कुरुते, वाञ्छितं फलं भोक्तुं तां भगवतीं सत्क्रियाम् आराधय, व्यसनैः विपुलेषु गुणेषु वृथा आस्थां मा कृथाः ।
 Dear holy man! Worship that Goddess called Virtuous Action who converts bad persons to holy persons, dull-headed persons into scholars, enemies into well-wishers, renders what is not seen visible, converts instantaneously strongest poison into ambrosia. Do not go after other qualities which are full of weaknesses. 

शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि ।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्त्तन्तुकं
मुक्ताजालमिव  प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥ नी-९४ ॥
अ: शुभे कर्मणि चिरम् अनुस्यूते शुभ्रं सद्म स-विभ्रमाः युवतयः श्वेत-आतपत्र-उज्ज्वला लक्ष्मीः इति अनुभूयते, कर्मणि विच्छिन्ने लक्ष्मीः अनङ्ग-कलह-क्रीडा-त्रुटत्-कन्तुकं भ्रश्यत् मुक्ता-जालम् इव झट् इति नितरां दिशः प्रयाति । दृश्यताम् ।
If good actions are accumulated over a long period, a clean residence, graceful young women and Lakshmi, Goddess of Wealth brilliant with a white umbrella can all be experienced. If good actions are broken Lakshmi will go in different directions quickly like the beads of pearls slipping away in different directions from a necklace during amorous quarrel.    
--

वियदुपचितमेघं भूमयः कन्दलिन्यः
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कन्ठयन्ति ॥ शृ-९१ ॥
अ: उपचित-मेघं वियत्, कन्दलिन्यः भूमयः, नव-कुटज-कदम्ब-आमोदिनः गन्धवाहाः, शिखि-कुल-कल-केका-राव-रम्याः वन-अन्ताः सुखिनम् असुखिनम् वा सर्वम् उत्कण्ठयन्ति ।
 The sky  covered over with clouds, the earth  covered with new shoots, the wind carrying the fragrance of mountain jasmine and kadamba flowers and forest interiors enchantingly full of shrill sounds of peacocks make everyone, whether happy or unhappy, long for love.

उपरि  घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति ॥ शृ-९२ ॥
अ: उपरि घन-पटलं घनम्, तिर्यक् अपि नर्तित-मयूराः गिरयः, क्षितिः अपि कन्दल-धवला, पथिकः दृष्टिं क्व पातयति?
Dark mass of clouds are above, hills full of dancing peacocks are all round, the earth white with new shoots is (below); where does (the poor) traveller cast his eyes?

इतो विद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकीक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ शृ-९३ ॥
अ: इतः विद्युत्-वल्ली-विलसितम्, इतः केतकि-तरोः स्फुरन्-गन्धः, इतः प्रोद्यत्-जलद-निनद-स्फूर्जितम्, इतः केकी-क्रीडा-कलकल-रवः, पक्ष्मल-दृशां एते सम्भृत-रसाः विरह-दिवसाः कथं यास्यन्ति?
Here is the playfulness of creeper-like lightening; here is the sparkling fragrance of ketaka trees; thither is rumbling of rising clouds; thither  the crackling sound of playful peacocks. How do these nights laden with delight pass of for lovelorn ladies with long eye-lashes?   
--
अथ अवधूतचर्या
(Conduct of those who have renounced the world)
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम्॥ वै-९१ ॥
अ: शत-खण्ड-जर्जरतरं कौपीनं, कन्था पुनः तादृशी, नैश्चिन्त्यम्, अशनं निरपेक्ष-भैक्षम्, निद्रा श्मशाने (वा) वने, निरङ्कुशं स्वातन्त्र्येण विहरणं स्वान्तं सदा प्रशान्तम्, योग-महा-उत्सवे अपि स्थैर्यं यदि, त्रैलोक्य-राज्येन किम्?
A worn out loin cloth of many pieces, a similar lower garment, state of having no worries, unasked for alms as food, sleeping in a forest or a cemetery, roaming around freely without any restraint, mental peace, stability in deep meditation, if these are there of what use is the suzerainty over the three worlds?

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ वै-९२ ॥
अ: मण्डली-मात्रं ब्रह्माण्डं मनस्विनः लोभाय किम्? अब्धिः शफरी-स्फुरितेन क्षुब्धः न जायते खलु?
Can the whole universe which is just a province tempt one who has conquered his mind? Does the ocean get disturbed by the rolling of a Shaphari fish?

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैः
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ वै-९३ ॥
अ: मातः लक्ष्मि! मत्-काङ्क्षिणी मा स्म भूः, भोगेषु स्प्रहयालवः तव वशे (भवन्ति), निःस्पृहाणाम् का असि? सम्प्रति वयं सद्यः-स्यूत-पलाशपत्र-पुटिका-पात्रे पवित्रीकृतैः भिक्षा-वस्तुभिः एव वृत्तिं समीहामहे ।

Mother Lakshmi! Do not aspire for me. There are others under your control who are fond of sensual pleasures. You are nobody for those who have no desires. Now we wish to live on things received as alms sanctified in the just-sewn cups made of Palasha leaves.
- - - -  

Saturday, December 12, 2015

Bhartrhari's Subhashitas-40

भर्तृहरिशतकत्रयी-४०

प्रियसख विपद्दण्डाघातप्रवातपरम्परा-
परिचयबले चिन्ताचक्रे निधाय विधिः खलः ।
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवत्-
भ्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ नी-८८ ॥
अ: प्रियसख! खलः विधिःप्रगल्भ-कुलालवत् मनः विपत्-दण्डा-आघात-प्रवात-परम्परा-परिचय-बले चिन्ता-चक्रे निधाय मृदम् इव बलात् पिण्डीकृत्य भ्रमयति । अत्र किं विधास्यति नो जानीमः ।
 Dear friend! The mischievous Fate like a potter places (our)  mind consolidating it into a heap like mud   on the potter’s wheel of worries which runs by the force of the stick of recurrent adversities and rotates it. What exactly he wants to make we do not know. 

विरम विरमायासादस्माद्दुरध्यवसायतः
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जड विधे कल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ नी-८९ ॥
अ: अयि जड विधे ! अस्मात् दुर्-अध्यवसायतः आयासात् विरम विरम, यत् विपदि महतां धैर्य-ध्वंसम् ईक्षितुम् ईहसे । कल्प-अपाये अपि न अपेत-निज-क्रमाः कुल-शिखरिणः, एते क्षुद्रा जल-राशयः न वा ।
You stupid Fate stop exerting yourself by trying to see if you could destroy the courage of great men. They are like mountains during the time of the end of Kalpa and they are not like insignificant streams.

दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकॄतं
तत्तस्योपनमेन्मनागपि महानैवाश्रयः कारणम् ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ नी-९० ॥
अ: प्रभुणा दैवेन स्वयं जगति यत् यस्य प्रमाणीकृतं तत् तस्य उपनमेत्, महान् आश्रयः न कारणम् एव । सर्व-आशा-परिपूरके जलधरे प्रत्यहं वर्षति अपि, सूक्ष्माः द्वित्राः एव पयो-बिन्दवः चातकमुखे पतन्ति ।
What has been ordained by the Lord Fate is what any one gets and it is not because of his benefactor. Although clouds which fill all the directions rain every year, only a few tiny drops fall into the mouth of a Cataka bird.
--

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशः
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ शृ-८८ ॥
अ: हृद्य-आमोदाः स्रजः, व्यजन-पवनः चन्द्रकिरणाः परागः कासारः विशदं शीधु,शुचिः सौध-उत्सङ्गः प्रतनु वसनं पङ्कजदृशः निदाघ ऋतौ विलसति सुकृतिनः एतत् लभन्ते  ।
 Enchanting fragrant garlands, breeze of a fan, moon-light, pollen of flowers, a lake, clear liquor, palace terrace, very thin clothing, lotus-eyed ladies, all these are available for the lucky while summer flourishes.

सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ शृ-८९ ॥
अ: सुधा-शुभ्रं धाम, स्फुरत्-अमल-रश्मिः शशधरः, प्रिया-वक्त्र-अम्भोजं, अति-सुरभि चन्दन-रजः च, हृद्य-आमोदाः स्रजः, रागिणि जने तत् इदम् अखिलं अन्तः-क्षोभं करोति, विषय-संसर्ग-विमुखे न ।
 Milk-white residence, moon with glistening clear rays, the lotus-like face of a beloved, fragrant sandal dust, enchanting fragrant garlands all these bring distress to lovelorn men, but does not affect those who have turned away from sensual pleasures.

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोदरभारा
प्रावृट् तनुते कस्य न हर्षम् ॥ शृ-९० ॥
अ: उद्दीपित-कामा विकसत्-जाती-पुष्प-सुगन्धिः उन्नत-पीन-पयोदर-भारा प्रावृट् कस्य हर्षं न तनुते?
Who does not feel joyful during rainy season which is weighed down by heavy rain-bearing clouds and  which enhances romantic desires with its fragrance of blossoming Jati flower like a woman who is romantically inclined who is bearing fragrant Jati flowers and who is weighed down by heavy breasts? [The poet brings out the similarity through श्लेष pun.]
--

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ वै-८८ ॥
अ: विभो! स्मर-अरे! गाङ्गैः पयोभिः स्नात्वा, त्वां शुचि-कुसुम-फलैः अर्चयित्वा, क्षितिधर-कुहर-ग्राव-पर्यङ्क-मूले ध्येये ध्यानं निवेश्य, त्वत्-प्रसादात् आत्मा-आरामः फल-आशी गुरु-वचन-रतः स-मकर-चरणे पुंसि सेवा-समुत्थं दुःखं कदा अहं मोक्ष्ये?
Lord! Enemy of Cupid! When will I by, your grace, after bathing in Ganga, worshipping you with fresh flowers and fruits, meditating on Brahman, who needs to be meditated upon, on a stone seat in the cave of a mountain, feeling mental tranquillity eating only fruits listening to the words of the preceptor, shed my grief arising from my service to a king with Makara marks on his feet ?

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ वै-८९ ॥
अ: शम्भो! एकाकी निःस्पृहः शान्तः पाणि-पात्रः दिगम्बरः कर्म-निर्मूलन-क्षमः कदा भविष्यामि?
 When will I become capable of uprooting my Karma by staying in solitude, without any desire, calm, with my hands being my begging bowl and shedding my clothes?

पाणिं पात्रयतां निसर्गशुचिना भिक्ष्येण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा-
मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ वै-९० ॥
अ: पाणिं पात्रयतां, निसर्ग-शुचिना भिक्ष्येण सन्तुष्यतां, यत्र क्व अपि निषीदतां, तनोः अ-त्यागे अपि अखण्ड-परमानन्द-अवबोध-स्पृशां,  विश्वं मुहुः बहु-तृणं पश्यतां योगिनां कः अपि शिव-प्रसाद-सुलभः अध्वा सम्पत्स्यते ।
Contemplative ascetics acquire, due to grace of Shiva, an indescribable easily negotiable way of living by using their hands only as a bowl, feeling satiated by the naturally clean alms, staying  anywhere, feeling  the realization of continuous ultimate bliss and considering all this world as worthless as straw.
- - - -  

Saturday, December 5, 2015

Bhartrhari's Shatakas-39

भर्तृहरिशतकत्रयी-३०

गजभुजङ्गविहङ्गमबन्धनं
शशिदिवाकरयोर्ग्रहपीडनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ नी-८५ ॥
अ: गज-भुजङ्ग-विहङ्गम-बन्धनं शशि-दिवाकरयोः ग्रह-पीडनं मतिमतां दरिद्रतां च विलोक्य अहो विधिः बलवान् इति मे मतिः ।
After seeing that elephants, snakes and birds are kept captive, that planets torment the sun and the moon and that learned persons live in penury I believe that one’s destiny is very powerful.

सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेत्
अहह कष्टमपण्डितता विधेः ॥ नी-८६ ॥
अ: (विधिः)अशेष-गुण-आकरं भुवः अलङ्करणं पुरुष-रत्नं सृजति तावत्, तत् अपि तत्-क्षण-भङ्गि करोति चेत् अहह कष्टं विधेः अपण्डितता ।
If Fate creates a gem of a person who is an ornament for the world and who is a source of all good qualities and also makes him lasting for a few moments, what a pity that it is so un-informed.

अयममृतनिधानं नायकोऽप्योषधीनां
शतभिषगनुयातः शम्भुमूर्ध्नोऽवतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं
हतविधिपरिपाकः केन वा लङ्घनीयः ॥ नी-८७ ॥
अ: अयम् अमॄत-निधानं शत-भिषक्-अनुयातः शम्भु-मूर्ध्नः अवतंसः । एनं शशाङ्कं राज-यक्ष्मा न विरहयति च । हत-विधि-परिपाकः केन वा लङ्घनीयः ?
This moon is a receptacle of ambrosia, is followed by hundreds of physicians (followed by Satabhishak star) and is a crest on the head of Shiva. (However) He is affected by the disease of consumption. Who can get over the effect of wretched Fate?
--

प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः ।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः ॥ शृ-८५ ॥
अ: प्रणयवतीनां प्रथितः मानः तावत् हृदि पदम् आतनोतु यावत् मलय-पवमानः चन्दन-तरु-सुरभिः न भवति ।
May the famous ego of ladies who are in love stay on so long as the wind from Malaya mountain does not carry the fragrance of sandal trees.

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ शृ-८६ ॥
अ: सहकार-कुसुम-केसर-निकर-भर-आमोद-मूर्च्छित-दिगन्ते मधुर-मधु-विधुर-मधुपे मधौ कस्य उत्कण्ठा न भवति ?
At the time of spring when the horizon is full of intense fragrance of the filaments of mango flowers and when honey bees are agitated by the sweet honey (of the flowers), who does not long for one’s beloved?

अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं मदनं च विवर्धयन्ति ॥ शृ-८७ ॥
अ: ग्रीष्मे अच्छ-अच्छ-चन्दन-रस-आर्द्र-तराः मृग-अक्ष्यः धारा-गृहाणि कुसुमानि कौमुदी च सुमनसः मन्दः मरुत् शुचि हर्म्य-पृष्ठं  मदं मदनं च विवर्धयन्ति ।
In summer doe-eyed ladies who are moist with very pure sandal paste, bath rooms with water streams, flowers, moonlight, mild wind from flowers and clean palace grounds increase intoxication and romance.
--

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ वै-८५ ॥
अ: शान्त-ध्वनिषु रजनीषु द्यु-सरितः क्व अपि स्फुरत्-स्फार-ज्योत्स्ना-धवलित-तले पुलिने सुख-आसीनाः भव-आभोग-उद्विग्नाः  शिव शिव इति उच्च-वचसः अन्तर्गत-बहुल-बाष्प-आकुल-दशां कदा यास्यामः?
When shall we, agitated by the serpent of worldly affairs, reach the state where copious tears of joy are internally controlled  chanting loudly “ shiva, shiva, shiva”, on nights when all sound has subsided, reclining comfortably somewhere on the sparkling extensive moon-light-lit sands of the divine river Ganga ?

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ वै-८६ ॥
अ: वयं सर्वस्वे संसारे वितीर्णे तरुण-करुणा-पूर्ण-हृदयाः विगुण-परिणामां विधि-गतिं स्मरन्तः पुण्य-अरण्ये परिणत-शरत्-चन्द्र-किरणाः त्रियामाः हर-चरण-चिन्ता-एक-शरणाः नेष्यामः ।
After crossing all the worldly affairs remembering the ill effects of the vicissitudes of destiny and with our hearts full of fresh compassion, when shall we spend nights in a holy forest lit by the rays of the autumnal full moon taking sole refuge in the thoughts of the feet of Shiva?

कदा वाराणस्याममरतटिनीरोधसि  वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ वै-८७ ॥
अ: वाराणस्याम् अमर-तटिनी-रोधसि वसन् कौपीनं वसानः शिरसि अञ्जलि-पुटं निदधानः
 “अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन” इति आक्रोशन् दिवसान् निमिषम् इव  कदा नेष्यामि?
When shall I spend my days as if they are minutes in the city of Varanasi living on the banks of Ganga wearing a loin-cloth with hands folded above my head chanting, “ O Consort of Gauri, the destroyer of Tripura, Shambhu, the three-eyed”?
- - - -