Saturday, July 27, 2013

BhaminIvilaasah-44

भामिनीविलासः-४४
ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥ ६ ॥
अन्वयः : वृष्णिवरेण्यः मे वेदनां ग्रीष्म-चण्ड-कर-मण्डल-भीष्म-ज्वाल-संसरण-तापित-मूर्तेः (वेदनां) वारिधरः प्रावृषेण्यः इव हरतु ।
 May Krishna, the Lord of Vrishnis remove my pains like the cloud in the rainy season removes the heat of a person whose body has been heated up by the spread of terrible flames of the solar orb in summer.


अपारे संसारे विषमविषयारण्यसरणौ
मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥ ७ ॥
अन्वयः : अपारे संसारे विषम-विषय-अरण्य-सरणौ विगलितविरामं भ्रामं भ्रामं परिश्रान्तस्य जडमतेः मम सन्तापम् अयं तरणि-तनया-तीर-निलयः हरि-नव-तमालः समन्तात् तिरयतु ।
May the Tamal tree in the form of Krishna remove the distress of this dull-witted self who is tired of restless wandering in the series of forests of rugged sensory pleasures amidst this endless worldly life. [Just as a Tamal tree provides shade and thus provides solace to a traveller weary of wandering in the forest, may Krishna provide me who is weary of worldly pleasures, solace.]


आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८ ॥
अन्वयः : भगवान् देवः अरविन्दनाभः प्रियङ्गुलतया लग्नः तमालः तरुः इव जलधिकन्यकया सलीलम् आलिङ्गितः मदीये देहावसानसमये हृदये चकास्तु ।
May Lord Padmanabha, who is playfully embraced by Goddess Lakshmi like the Tamal tree entwined by the Priyangu creeper, shine in my heart at the time of my departing from this body.


नयनानन्दसन्दोहतुन्दिलीकरणक्षमा ।
तिरयन्त्याशु सन्तापं कापि कादम्बिनी मम ॥ ९ ॥
अन्वयः : नयन-आनन्द-सन्दोह-तुन्दिलीकरण-क्षमा का अपि कादम्बिनी मम सन्तापम् आशु तिरयन्ती (भवतु) ।
May that indescribable garland of clouds (namely Krishna) which is capable of making my eyes laden with heaps of pleasure remove my distress.


वाचा निर्मलया सुधा मधुरया यां नाथ शिक्षामदाः
तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतः
त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १० ॥
अन्वयः : नाथ! यदुपते! मधुरया निर्मलया वाचा यां शिक्षाम् अदाः ताम् अहम् अहंभावावृतः निस्त्रपः स्वप्ने अपि न संस्मरामि; इति आगः-शत-शालिनं मां पुनः अपि स्वीयेषु बिभ्रतः त्वत्तः दयानिधिः न अस्ति; मत्तः अपरः मत्तः न अस्ति ।
My lord! Chief of Yadus! I, being full of ego, do not remember without any shame even in dreams the education you gave me through sweet and faultless words. There is no one kinder than you in that you have included me, who has committed hundreds of wrongs, as one among yours and there is no one who is more arrogant than me.


पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ११ ॥
अन्वयः : रे! पातालं सुरपुरीं वा व्रज; मेरोः शिरः आरोह; पारावारपरम्परां तर; तथा अपि तव आशाः न शान्ताः । आधि-व्याधि-पर-आहतः सदा निजं क्षेमं वाञ्छसि यदि, श्रीकृष्ण इति रसायनं रसय; अन्यैः श्रमैः किम्?
You can go to the netherworld or the city of divine beings; you can climb to the top of Meru mountain; you can cross the series of oceans; even then your desires will not calm down. If you, tormented by the enemies such as mental and physical distress desire your well-being, savour the tonic of calling, “Srikrishna”; of what use are any other efforts?


गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन् भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२ ॥
अन्वयः : करुणामूर्ते! गणिका-अजामिल-मुख्यान् अवता भवता भव-मरु-गर्ते सीदन्, बत अहम् अपि सर्वथा न उपेक्ष्यः ।
 O Compassion personified! I, who have pitiably fallen into the desert pit of worldly life, may not be forsaken at any cost by you, who has protected persons like the prostitute and Ajamila. [ Reference is to the story of Krishna showing kindness to a prostitute and who gave deliverance to king Ajamila, who was way-ward.]


विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयोः
विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्यांबुदरुचौ ॥ १३ ॥
अन्वयः : इदं विषमरिपुदुष्टं विदित्वा, नयनयोः अन्तर्मुद्रां विधाय, अथ सपदि विषयान् विद्राव्य, विधूत-अन्तः-ध्वान्तः कदा कस्याञ्चन मधुर-मधुरायां नव-नभस्य-अम्बुद-रुचौ चिति निमग्नः स्याम् ।
Having realized that all that I see is polluted by the antagonistic enemy ( senses) and having drawn the eyes inwards and then quickly driving away sensual desires, and having cast off the internal darkness, when will I immerse my mind in that indescribable extremely sweet spirit (Krishna) which has the luster of a cloud in the early part of Bhadrapada month?


मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४ ॥
अन्वयः : मदीय जीव! भूयः भवे भ्राम्यता भवता मृद्वीका रसिता, सिता समशिता, स्फीतं पयः निपीतम्, स्वर्-यातेन सुधा अपि अधायि, कतिधा रम्भा-अधरः खण्डितः । कृष्ण इति अक्षरयोः मधुरिमा उद्गारः क्वचित् लक्षितः? सत्यं ब्रूहि।

My life! Having repeatedly wandered in this world, you have enjoyed bunches of grapes, you have tasted sugar-candy, you have drunk plenteous milk, having gone to the world of divines you have tasted ambrosia, you have bitten the lips of Rambha (celestial danseuse) several times. Tell me the truth, have you ever come across anything as sweet as the two syllables, “Krishna”?
- - - - 

Saturday, July 20, 2013

Bhamanivilasah-43

भामिनीविलासः-४३
अथ भामिनीविलासे
चतुर्थः शान्तो विलासः
The fourth part of Bhaminivilasa,
Called “peaceful”. 

विशालविषयाटवीवलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥
अन्वयः : इदं विशाल-विषय-अटवी-वलय-लग्न-दावानल-प्रसृत्वर-शिखावली-विकलितं मदीयं मनः अमन्द-मिलत्-इन्दिरे निखिल-माधुरी-मन्दिरे मुकुन्द-मुख-चन्दिरे  चिरं चकोरायताम् ।
May my mind which has been disturbed by the flames spreading around the wild forest fire engulfed in the periphery of the large forest called sensual pleasures act as a cakora bird at the moonlike face of Krishna, which is an abode of sweetness in its entirety and whose luster is copious. [ The poet having described the pleasures enjoyed during youth in the Section on Love and having described the pangs of separation after losing the life partner in the Section on Compassion now describes his inclination to devotion to God.]

अये जलधिनन्दिनीनयननीरजालम्बन
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषैः
 जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २ ॥
अन्वयः : अये जलधिनन्दिनी-नयन-नीरज-आलम्बन! ज्वलत्-ज्वलन-जित्वर-ज्वर-भर-त्वरा-भङ्गुरं मां प्रभात-जलज-उन्नमत्-गरिम-गर्व-सर्वङ्कषैः लोचनैः माम् आशु शिशिरय।
O Vishnu, who is the support for the lotus-like eyes of Lakshmi, ocean’s daughter! May your glances which destroy the rising pride of lotuses in the morning (which outshine the lotuses in beauty) cool me, who has become fragile due to the high fever (of worldly pleasures) which conquers the heat of a glowing fire.[ Just as a piece of metal, which has become ductile due to heating is cooled by water, may your glances cool me.]

स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३ ॥
अन्वयः : नृणां तरुणातपं करुणया स्मृता अपि हरन्ती, अभङ्गुर-तनु-त्विषां विद्युतां शतैः वलयिता कलिन्द-गिरि-नन्दिनी-तट-सुरद्रुम-आलम्बिनी का अपि कादम्बिनी मदीयमतिचुम्बिनी भवतु ।
May the indescribable garland of clouds (namely Krishna), which out of compassion removes the heat of youth even if just remembered and which is surrounded by a myriad steady lightenings and which rests on the divine trees on the banks of Yamuna kiss my mind. [ The poet contemplates on Krishna imagining that he is a garland of clouds.]

कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४ ॥
अन्वयः : कलिन्द-गिरि-नन्दिनी-तट-वन-अन्तरं भासयन्, सदा पथि प्राणिनां गत-आगत-श्रम-भरं हरन्, लता-आवलि-शत-आवृतः तमालद्रुमः मम श्रमंम् आशु अतितरां हरतु ।
May the Tamal tree, which brightens the interior of forests on the banks of river Yamuna (daughter of Kalida mountain), which takes away the tiredness of travelling  creatures on the road, which is surrounded by hundreds of creepers and which is full of pleasant glow take away my severe tiredness quickly. [ The poet implies his prayer to Krishna through a suggestion that he, who is dark like a Tamal tree on the banks of Yamuna and who is surrounded by creeper-like Gopikas removes the tiredness of living beings by his divine Grace. ]  

जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्  
जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् ।
श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो
मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५ ॥
अन्वयः : नवीनः जलधरः ज्योत्स्नामय-नव-सुधाभिः जगज्जालं जटिलयन्, जनानां त्रिविधम् अपि सन्तापं प्रशमयन्, वृन्दारण्यं श्रितः नत-निखिल-वृन्दारक-वृतः मम स्वान्तः-ध्वान्तं निरयतु ।
May the fresh rain-bearing cloud (Krishna) which is stationed over the Vrunda forest and which is surrounded by the whole group of divine beings who have bent low remove my inner darkness as it loosens the net of this worldly life through the fresh ambrosia made up of moonlight and which removes all the three distresses (taapatraya) of people. [ The three distresses referred are those caused by nature, divine beings and self-made.]  
- - - - 

Saturday, July 13, 2013

Bhaminivilasah-42

भामिनीविलासः-४२
मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीट्टे ।
सा नित्यमङ्गलमयी गृहदेवता मे कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥
अन्वयः : या मां मन्दस्मितेन सुधया परिषिच्य विकसितैः नेत्रोत्पलैः अनिशं समीट्टे दयिता सा मे नित्यमङ्गलमयी गृहदेवता मे हृदयतः न याति ।
My beloved who was the queen of my house, who is full of auspiciousness,  who commands all my desires and who sprinkles me with ambrosia-like smiles and who worships me all the time through blossomed lotus-like glances does not leave my heart.


भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् ।
स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३ ॥
अन्वयः : भूमौ स्थिता रमण नाथ मनोहर इति सम्बोधनैः यं द्याम् अधिरोपितवती असि, (सा) त्वं स्वर्गं गता इदानीं मां धरणिधूलिषु कथम् इव क्षिपसि?
Doe-eyed lady! How is it that You, who, while on earth, raised me to the sky by calling me my beloved! my lord! and enchanter!, having gone to heaven have thrown me to the dirt laid soil?


लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च ।
एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥
अन्वयः : सुन्दरि! उज्ज्वलं लावण्यम्, अपास्ततुलं शीलं च, लोकोत्तरं विनयम्, अर्थमयं नयं च, एतान् अशरणान् गुणान् अथ मां च हित्वा हा हन्त कथं त्रिदिवं गता असि ।
Beautiful lady! Leaving behind brilliant beauty, incomparable character, extraordinary humility, and meaningful behavior and me also shelter-less how is it you have gone away to the other world?


कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥
अन्वयः : कुशेशयलोचने! कोपकलुषः दहनः परया शुद्ध्या सुवर्णवरया कान्त्या स्विकाः शिखाः परितः क्षिपन्तीं चेतोहराम् अपि त्वां ददाह (इति) जानामि ।
Lotus-eyed lady! Angered by the fact that your extraordinary pure luster was sending away its flames all over, the angry Fire-god burnt you, despite your attractiveness.


कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कंठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६ ॥
अन्वयः : सा कर्पूरवर्तिः इव लोचनतापहन्त्री फुल्ल-अम्बुज-स्रक् इव कंठसुखैकहेतुः, रम्या कविता इव चेतश्चमत्कृतिपदं, अमरी इव नरीभिः नम्या विरेजे ।
 She removed the distress in the eye like a wick of camphor, she was the sole cause of comfort to my neck like a garland of blossomed lotuses, like beautiful poetry she captivated my mind, like divine damsels she shone being worthy of obeisance.


स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यसि न कञ्चन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥
अन्वयः : भामिनि! स्वप्नान्तरे अपि पत्युः अन्यं कञ्चन साभिलाषं न दृष्टवती असि, सा सम्प्रति गुणैः विहीनं परं पुमांसम् प्राप्तुं प्रचलिता असि ?
My dear lady! How is it that you, who did not look at a person other than your husband with desire even in the middle of a dream, have now gone to attain Parampurush (another man) who has no attributes, nirgun(is characterless)?  [ Using श्लेष the poet brings out an apparent contradiction.]

दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् ।
अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥
अन्वयः : संप्रति या शयने दयितस्य गुणान् अनुस्मरन्ती विलोकिता आसीत्, सा कृशाङ्गी अधुना भाषिता अपि गिरं न अङ्गीकुरुते किल, हन्त।
The tender-limbed lady who, laid up in bed, was seen remembering her beloved’s qualities is not uttering a word even when spoken to, alas!


रीतिं गिराममृतवृष्टिकरीं तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९ ॥
अन्वयः : तदीयां अमृतवृष्टिकरीं रीतिं, कविवरैः अभिनन्दनीयाम् आकृतिं च, अथ लोकोत्तरां करुणारसार्द्रां कृतिं च स्तोतुं कस्य मनःप्रसादः न समुदेति?
Who does not feel elated to praise her conduct which would rain ambrosia, her form worthy of being praised by great poets and her extraordinary actions full of compassion?

॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे करुणा नाम तृतीयः विलासः ॥

Thus ends the third section called “compassion” in Bhaminivilasa authored by the king of Scholars Jagannatha.
- - - - 

Saturday, July 6, 2013

Bhaminivilasah-41

भामिनीविलासः-४१
निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः ।
सा मामकीनकवितेव मनोऽभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६ ॥
अन्वयः : निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः मनोऽभिरामा सा रामा मामकीनकवित इव मम हृदयात् कदा अपि न अपयाति ।
Being faultless, having positive qualities, being full of sentiments, being well adorned, speaking melodious words my lady like my poetry is always delightful and never leaves my heart.[ All the epithets निर्दूषणा, गुणवती, रसभावपूर्णा, सालङ्कृतिः, श्रवणमङ्गलवर्णराजिः are applicable to both poetry and the lady.]

चिन्ता शशाम सकलापि सरोरुहाणामिन्दोश्च बिम्बमसमां सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥
अन्वयः : यदवधि त्वम् इतः गता असि (तदवधि) सरोरुहाणां सकला अपि चिन्ता शशाम, इन्दोः बिम्बं च असमां सुषमाम् अयासीत्, कोकिलानां कलकलः अभ्युद्गतः किल ।
Ever since you left this place (world), the anxiety of lotuses was quenched, the orb of moon got an unequalled grace and the cooing of cuckoos became prominent. [ So long as you were around, lotuses were not in ascendance, the moon was not at his best and the cooing of cuckoos were not the sweetest as you were a rival to them.]

सौदामिनीविलसितप्रतिमानकाण्डान् दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मीः भाग्यच्युतस्य करतो मम निर्गतासि ॥ ८ ॥
अन्वयः :  कियन्ति अपि दिनानि सौदामिनीविलसितप्रतिमान कान्डान् महेन्द्रभोगान् दत्त्वा मन्त्रोज्झितस्य नृपतेः राज्यलक्ष्मीः इव भाग्यच्युतस्य मम करतः निर्गता असि ।
Having given me the pleasures just for a few days fit for Mahendra, like the flash of a lightning, you have slipped away from my hands who is bereft of good fortune in the way the kingdom slips away from a king who is not properly counseled.

काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणीरमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १० ॥
अन्वयः : रमणीयशीले! तव ये पीयूषसारसरसाः विलासाः पुरा मे मनसि काव्यात्मना पर्यणमन्, तान् अन्तरेण नः सुकविता रमणी चेतोहरा कथं भविता?
Lady of charming manners! At one time your playfulness which was the essence of ambrosia transformed itself into soul of my poetry. Now without it how will my poetry be enchanting and captivating?    
  
या तावकीनमधुरस्मितकान्तिकान्ते
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाधुना वहति वैभवमिन्दिरायाः ॥ ११ ॥
अन्वयः : कातराक्षि! तावकीन-मधुर-स्मित-कान्ति-कान्ते भूमण्डले या कविषु विफलतां व्यतानीत्, सा राका त्वयि विलयं यातवत्याम् अधुना इन्दिरायाः वैभवं वहति ।

Lady of tremulous eyes! The full moon night which had made poets feel fruitless in this world which had acquired brightness from the luster of your sweet smile has now obtained the grace of Lakshmi after your demise. [Lamentation of a lover who has lost his beloved. So long as the lady was alive, the full moon night had been robbed of its grandeur.] 
- - - -