Saturday, January 26, 2013

Bhamini vilasah-18

भामिनीविलासः-१८
सरजस्कां पाण्डुवर्णां कण्टकप्रकरान्विताम् ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८ ॥
अन्वयः : निस्त्रप रोलम्ब! सरजस्कां पाण्डुवर्णां कण्टक-प्रकर-अन्विताम् केतकीं कथं सेवसे? हन्त ।
Shameless bee! How do you pursue the pollen-ridden white ketaka flower, which is accompanied by a multitude of thorns? [ Using words having two meanings the poet indirectly shames a man who pursues a woman in her monthly periods-सरजस्काम्- who is pale-पाण्डुवर्णाम्- and who has horripilation,-कण्टकप्रकरान्विताम्- apparently due to fear of being pursued in her state.]


यथा तानं विना रागः यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९ ॥
Just as music does not shine without taan, just as a king does not shine without dignity, just as an elephant does not shine without ichor an ascetic does not shine without knowledge.  


सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते ॥ १२० ॥
अन्वयः : नृणां सन्तः गुणाः स्वतः प्रकाशन्ते, न परतः । कस्तूर्याः आमोदः
शपथेन न अनुभाव्यते ।
The good qualities of persons spread on their own and not because of others. The fragrance of kasturi is not experienced through an oath of proclamation. [Just as the fragrance of kasturi spreads on its own, the good qualities of a person become known to others  without anyone’s assistance.]



अपि बत गुरु गर्वं मा स्म कस्तूरि यासीः
अखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१ ॥
अन्वयः : कस्तूरि बत! अखिलपरिमलानां मौलिना सौरभेण गुरु गर्वं मा स्म यासीः अपि । गिरि-गहन-गुहायां लीनम् अत्यन्तदीनं स्वजनकम् अमुना एव प्राणहीनं करोषि ।
O musk! Fie on you! Do not be excessively proud that your fragrance is foremost among all fragrances. You make your own father who led a hapless life hidden in the cavern of a hilly forest lifeless. [Musk is extracted from the glands of the musk deer, which in the process gets killed. The poet berates a famous person who in the process of becoming famous has harmed his own people.]



दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२ ॥
अन्वयः : सतां सङ्गः कुमतिं दूरीकरोति, चेतः विमलीकरोति, चिरन्तनम् अघः चुलुकीकरोति, किं च भूतेषु करुणां बहुलीकरोति; किमु मङ्गलम् न आतनोति?
Company of the virtuous drives away bad intentions, cleans the mind, diminishes long acquired sin, and broadens the attitude of compassion toward all beings; what benefits does it not bring?



अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२३ ॥
अन्वयः : अनवरत-परोपकार-व्यग्रीभवत्-अमल-चेतसाम् महताम् वचनानि भेषजानि इव आपातकाटवानि स्फुरन्ति ।
The words of the great who are unceasingly engaged in doing good to others appear bitter at first like medicines.



व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीता-
न्याकर्ण्य श्रुतिमदजाल्लयातिरेकात् ।
आभूमीतलनतकन्धराणि मन्येऽ
-रण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४ ॥
अन्वयः : अस्मिन् अरण्ये अवनिरुहां कुटुम्बकानि व्यागुञ्जत्-मधुकर-पुञ्ज-मञ्जु-गीतानि आकर्ण्य श्रुति-मदजात् लय-अतिरेकात् आभूमीतल-नत-कन्धराणि (इति)  मन्ये ।
I think that in this forest, families of trees have their branches bent low touching the ground enchanted by the tunes and the rhythms after listening to the sonorous songs of swarms of humming bees. [The poet exaggerates that forest trees are bent low listening to the enchanting hums of the bees.]    


मृतस्य लिप्सा कृपणस्य दित्सा
विमार्गगायाश्च रुचिः स्वकान्ते ।
सर्पस्यशान्तिः कुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५ ॥
Desire to get back (life) for the dead, desire to give for the miser, liking towards ones husband for a woman who has gone astray, peace for a snake, friendship for a wicked person, all these have not been so far seen in the creation of Brahma. [These things are not realizable.]



उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ १२६ ॥
There is nothing like being faithful even among the best of women. The night-lotuses dear to the moon (राजन्=moon) flirt with bees. [ The poet suggests that even those women dear to a king enjoy the company of other lovers.]



अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छ्रंखलो नृणाम् ॥ १२७ ॥
अन्वयः: नृणां विधिः उच्छृंखलः : अयाचितः सुखं दत्ते, याचितः च न यच्छति, सर्वस्वं च अपि हरते ।
Destiny is unbridled; it gives happiness unasked for, does not give when asked for, it steals all your belongings.



दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८ ॥
अन्वयः : अथ कः क्षितीशः मध्येरणं दोर्-दण्ड-द्वय-कुण्डलीकृत-लसत्-कोदण्ड-चंडांशुग-ध्वस्त-उद्दण्ड-विपक्षमण्डलं त्वां वीक्ष्य वल्गत्-गाण्डिव-मुक्त-काण्ड-वलय-ज्वालावली-ताण्डव-भ्रश्यत्-खाण्डव-रुष्ट-पाण्डवम् अहो न स्मरेत् ।
Now which king will not remember angry Arjuna in Khandava forest which was getting destroyed by the dancing flames arising out of the groups of arrows leaving the vibrating Gandiva bow when he sees you in the battle field destroying the formidable enemy forces with the arrows from the shining bow bent by (your) staff like shoulders? [ The poet is apparently praising a king and to impress him has used long harsh-sounding compound words to suit the mood of heroism.]



खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताः चण्डांशोः पान्तु भानवः ॥ १२९ ॥
अन्वयः : खण्डिता-नेत्र-कञ्जालि-मञ्जु-रञ्जन-पण्डिताः मण्डित-अखिल-दिक्-प्रान्ताः चंडांशोः भानवः पान्तु ।
May the rays of the sun, which decorate the horizon all round and which expertly gladden the lotus-like eyes of a lady of Khandita variety protect (us). [It is a closing benedictory verse being the last verse in the first chapter. Khandita is a woman who has been cheated by the husband who returns home early in the morning after having slept with another woman. She is glad that the long night has ended as she sees the sun’s rays.]

॥ इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते
भामिनीविलासे
प्रथमः विलासः ॥
Thus ends the first section of Bhaminivilasa
composed by the poet
Panditaraaja (king among scholars) Jagannatha.
- - - - 

Saturday, January 19, 2013

Bhamini vilasah-17

भामिनीविलासः-१७
कृतं महोन्नतं कृत्यमर्जितं चामलं यशः ।

यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२ ॥
अन्वयः : सखे! (त्वया) महोन्नतं कृत्यं कृतम्, अमलं यशः च अर्जितम् ।
यावज्जीवं तुभ्यं विपुल-आशिषः दास्यामः ।
Dear friend! You did a great job and earned blemish free fame. We shall bless you profusely till our end. [ It could be a praise or a sarcastic statement!]



अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
अपि च मानसमम्बुनिधिः यशो विमलशारदपार्वणचन्द्रिका ॥ ११३ ॥
अन्वयः : अविरतं परकार्यकृतां सतां अतिशयेन मधुरिमा वचः अमृतम् ।
अपि च (तेषां) मानसम् अम्बुनिधिः, यशः विमल-शारद-पार्वण-चन्द्रिका ।
The words of the virtuous who unceasingly work for the welfare of others are very sweet ambrosia. And their mind is the ocean; their fame is the pure autumnal moon light on a full moon night.



एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्नाम् ।
इति चिन्तयतो हृदये पिकस्य समधायि शौभिकेन शरः ॥ ११४ ॥
अन्वयः : कुसुमाकरः एत्य मे चिरं मग्नां गिरं सञ्जीवयिता इति चिन्तयतः पिकस्य हृदये शौभिकेन शरः समधायि ।
While the cuckoo was thinking that spring would come and rejuvenate its sunken voice, a hunter shot it with his arrow.  [A repetition of the idea in verse 58.]



निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना ।
आपातरम्यपुष्पश्रीशोभिता शाल्मलिर्यथा ॥ ११५ ॥
अन्वयः : यथा आपात-रम्य-पुष्प-श्री-शोभिता शाल्मलिः (न शोभते तथा) निर्गुणः ना विपुल-आडम्बरः अपि न शोभते एव ।
Just as the silk-cotton tree, which adorns itself with flowers whose beauty lasts till they fall down, does not shine, a person with no good qualities even if he puts on a show does not shine. [Called Simal in Hindi, silk-cotton tree has a thorny trunk and bears fruits which burst to give out cotton-like floss.]



पङ्कैर्विना सरो भाति सदः खलजनैर्विना ।
कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥ ११६ ॥
अन्वयः : सरः पङ्कैः विना भाति; सदः खलजनैः विना (भाति); काव्यं कटुवर्णैः विना (भाति); मानसं विषयैः विना (भाति) ।
A lake shines when it is free from slush; a conference shines if it is free of wicked persons; a literary work shines if it is free from harsh syllables; a mind shines if it is free from sensory desires.



तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७ ॥
अन्वयः : भुवि काव्यानां किम् अपि तत्त्वं विरलः जानाति । मधुव्रतम् अन्तरेण मरन्दानां मार्मिकः कः?
It is only a rare person who understands anything of the essence of a literary work. Who has a deep insight into the honey of flowers other than the honey-bee? [Just as only a honeybee can appreciate the honey of flowers, only a rare set of persons can appreciate poetry.]
- - - - 







 

Saturday, January 12, 2013

Bhamini vilasah-16

भामिनीविलासः-१६
भिन्ना महागिरिशिलाः करजाग्रजाग्र-
-दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५ ॥
अन्वयः : करिणाम् अरिणा करटिभ्रमेण करज-अग्र-जाग्रत्-उद्दाम-शौर्य-निकरैः महागिरिशिलाः भिन्नाः खलु । हा, दैवे पराचि तथा अपि कुत्र अपि पिशितस्य लेशः अपि न (अस्ति) ।
Falsely believing them to be elephants, boulders of mountains were indeed broken to pieces by the lion, the enemy of elephants, through its unbounded prowess arising out of its nails. Alas, fate being adverse, even then it could not get even a bit of meat anywhere. [No amount of your prowess will work if fate is adverse.]



गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम् ॥ १०६ ॥
अन्वयः : हरिशिशुः मातुः अङ्के निशार्धजातः अपि मनाक् गर्जितम् आकर्ण्य
उत्पतितुं द्राक् अङ्गानि आकुञ्च्य निभृतम् लीयते ।
The Lion’s cub born half a night earlier sitting at its mother’s lap, having heard a little rumbling (from somewhere) tries to jump up contracting its body and lies there itself (having insufficient strength).  [ Even as a cub it tries to display its prowess.]



किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७ ॥
अन्वयः : खल! भवतः गुणपक्षपातम् अभितः अहम् किं वदामि, यत् गुणशालिनः निखिलसाधुजनान् अहर्निशं न विस्मरसि खलु ।
O wicked person! What shall I say of your partiality towards the good persons as you never (day and night) forget all the saintly persons rich with good qualities. [The wicked person may not forget the virtuous as he is bent on harming them. Or, the statement may be taken as ironic.]





रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि ।
अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८ ॥
अन्वयः : रे खल! तव चरितं विदुषां मध्ये विविच्य वक्ष्यामि खलु । अथवा, पापात्मन्! ते हतया कृतया कथया अपि अलम् ।
O wicked man! I will tell in detail your conduct among the learned. Or, O Bad soul! Even mentioning your wretched conduct is not worth it!
 


आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९ ॥
अन्वयः : अयं खलसमागमः आनन्द-मृग-दावाग्निः शील-शाखि-मद-द्विपः
ज्ञान-दीप-महा-वायुः ।
Meeting with a wicked person is forest fire to the animal called happiness, is an elephant in rut to a tree called good manners, is hurricane to the lamp called knowledge. [In three apt metaphors the poet brings out the destructive influence of a wicked person on ones happiness, manners and knowledge.]


खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥ ११० ॥
अन्वयः : साधु-हित-प्रत्यूह-कर्मणि खला कुशलाः तु । निरागसां प्राणान् अपहर्तुं फणिनः निपुणाः खलु ।
The wicked are experts in obstructing what is good for the saintly. Snakes are after all experts in killing the innocent.



वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा ।
अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥ १११ ॥
अन्वयः : धात्रा पिशुनानां वदने रसनामिषेण भुजङ्गी विनिवेशिता । अनया अवलीढा अमन्त्राः जनाः न हि जीवन्ति (इति यत् तत्) अन्यथा कथं (भवेत्)।
A serpent has been placed in the guise of a tongue in the mouths of the crooked by Brahma. How could it otherwise happen that gullible people licked by the tongue do not survive? [ The wagging tongue of the crooked destroys gullible people as their tongue is a serpent in the guise of the tongue!]
- - - - 

Saturday, January 5, 2013

Bhamini vilasah-15

भामिनीविलासः-१५
व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८ ॥
अन्वयः : यः कहले सत्कारं कुरुते, सः व्योनि वासं कुरुते, पवने सुन्दरं चित्रं निर्माति, सलिले तु रेखाः रचयति ।
One who does good to wicked person lives in the sky, draws beautiful picture in air and draws lines on water! [Doing good to a wicked person is as useful as doing any of the three mentioned !]


हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९ ॥
अन्वयः : मर्कटः केन अपि अज्ञेन वक्षसि दत्तं हारं लेढि, जिघ्रति, आननं संक्षिप्य उन्नतं करोति ।
The monkey to whom some stupid person has given a necklace, licks it, smells it and contracting his face puts it up. [What does a monkey know of the value of a necklace?]


मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥ १०० ॥
अन्वयः : भ्रमर! त्वयि मलिने अपि रागपूर्णां, अनल्पजल्पे अपि रागपूर्णां,  चपले अपि सरसां च सरोजिनीं कथं वा त्यजसि?
O bumble bee! Even though you are dark (have defects) it is full of colour (love); even though you make noise endlessly (chatter) it is fully open (has cheerful face); even though you are fickle-minded it is juicy (light hearted); how at all do you neglect such a lotus plant? [The poet, using श्लेष indirectly refers to the attitude of a fickle-minded person towards a lady of stead-fast love.]


स्वार्थं धनानि धनिकात् प्रतिगृह्णतो यत्-
आस्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृह्णन् परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१ ॥
अन्वयः : धनानि स्वार्थं धनिकात् प्रतिगृह्णतः आस्यं मलिनतां भजेत् इति यद् इदं किं विचित्रम्? अयं सकलः मेघः अपि परार्थम् अपि वारिनिधेः पयः अपि गृह्णन्, कालिमानम् एति ।
What is there if the face of a person, who receives money for his selfish ends from a rich person becomes pale? Even the whole cloud which takes just water from the ocean for the sake of others becomes black.


जनकः सानुविशेषः जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२ ॥
अन्वयः : पटीरज! (तव) जनकः सानुविसेषः; जातिः काष्ठं; भुजङ्गमैः सङ्गः; तथा अपि स्वगुणैः एव महिमानं यातः असि ।
O sandal wood tree! Your origination is a specific mountain; you belong to the class of wood; your company is with snakes; even then you have attained fame by your own qualities. [People endowed with innate qualities shine irrespective of their heritage, class or company they keep.]



कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृताः
तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्धनम् ॥ १०३ ॥
अन्वयः : सज्जन! कस्मै फलाय गुणग्रामार्जने सज्जसि? हन्त, स्वात्मिपस्करणाय चेत् मम पथ्यं वचः समाकर्णय । शोभाभरैः सम्भृताः
ये भावाः हृदयं नितरां हरन्ति तैः एव अस्य कलेवर-पुषः कलेः दैनन्दिनं वर्धनम् ।
O good man, for what purpose do you indulge in earning a host of good qualities? If you want to embellish yourself, listen to my words of comfort.
It is those manners which are full of things heavy with luster and which very much attract the hearts that enables Kali, the nurturer of the body to grow every day. [ Kaliyug, the last of the four yugs is characterized by general degeneration where it is not the internal qualities of the mind that matter but only external appearance and show.]



धूमायिता दशदिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्रमञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४ ॥
अन्वयः : मृदु-ताम्र-दल-आम्र-मञ्जु-गुञ्जन्-मधुव्रत मधो! त्वाम् अन्तरेण कोकिलस्य दलितारविन्दा दशदिशः धूमायिता; गन्धवाहाः दहना इव देहं दहन्ति किल ।
O spring time, when the bees buzz pleasantly on the mango tree having soft coppery shoots! Without you the cuckoo finds all the directions to be smoky with the lotuses torn asunder and its body being burnt by the wind like fire. [ The poet imagines that the cuckoo finds its life miserable without the spring, which is the main source of strength for it. He thereby suggests that the talent of a talented person withers without the proper support.]
- - - -