Saturday, December 27, 2014

Setubandham-65

सेतुबन्धम्-६५

मल‍अचन्दणल‍आहरे संभरमाण‍ओ
णिअ‍अमहणदुक्खं मिव संभरमाण‍ओ ।
रस‍इ सेलसिहराहिह‍ओ सरिआव‍ई
दहमुहस्स दोसेण समोसरिआव‍ई ॥ ७-४१ ॥
[ मलयचन्दनलतागृहान् संबिभ्राणो
निजकमथनदुःखमिव संस्मरन् ।
रसति शैलशिखराभिहतः सरित्पति-
र्दशमुखस्य दोषेण समवस्तृतापत् ॥]
The ocean, which is nurturing the green bowers made of sandal trees of Malaya and which has come to grief because of the folly of Ravana roars in agony struck by the peaks of falling mountains.

जलवट्ठत्थमिएसु अ उद्धा‍इ गिरीसु मलिअविद्दुम‍अम्बो ।
आवलिआचुण्णिएसुं धुअथाउर‍ओ व्व सीहरर‍उग्घा‍ओ ॥ ७-४२ ॥
[ जलपृष्टास्तमितेषु चोद्धावति गिरिषु मृदितविद्रुमाताम्रः ।
  आपतितचूर्णितेषु धुतधातुरज इव शीकररजद्धातः ॥]
While mountains powdered due to the force of falling into the ocean sink in whirlpools, the rising water drops which are slightly coppery in colour due to the crushed corals go up the sky as if they are dust particles shaken out of the ores (on the mountain). 

सेलसिहरसंखोहिअकल्लोलन्त‍अं
गलिअधाउरसरा‍इअकल्लोलन्त‍अम् ।
रस‍इ उअहिसलिलं धरेसु वलमाण‍अं
भग्गचन्दणरसोसहिणिव्वलमाण‍अम् ॥ ७-४३ ॥
[ शैलशिखरसंक्षोभितकल्लोलान्तं
  गलितधातुरसराजितलोलकान्तम् ।
  रसत्युदधिसलिलं धरेषु वलमानं
  भग्नचन्दनरसौषधिनिर्वलमानकम् ॥]
The waters of the ocean roar as they get twisted in the hollows of the mountain. Large waves are produced at the shores due to the agitation caused by the falling mountains. The sun reflected in the waters shimmers adorned by the colourful ores that have fallen out (of the mountain).The water is turning around in places due to broken sandal trees.

गिरिणिव्वलिअपडन्ता उद्ध‍अजलमूलमिलिअपत्तलविडवा ।
लहुअत्तणूप्पवन्ता ग‍अणमणा‍अड्ढिआ वि लग्गन्ति दुमा ॥ ७-४४ ॥
[ गिरिनिर्वलितपतन्त उद्धृतजलमूलमिलितपत्त्रलविटपाः ।
  लघुत्वोत्प्लवमाना गगनमनाकृष्टा अपि लगन्ति द्रुमाः ॥]
Trees which have broken away from the mountain and have fallen down to the ocean and whose branches float up after having been sucked to the bottom of the ocean and which are floating being light are seen going up the sky although they are not pulled up.

पवअ‍वलेहिं रा‍असंजा‍अमच्छरेहिं
ग‍अणणिरा‍अभिण्णघणभेसिअच्छरेहि ।
फुडधवलग्गदन्तपडिपेल्लिआहरेहिं
भिज्ज‍इ सा‍अरस्स सलिलं धराहरेहिं ॥ ७-४५ ॥
[ प्लवगबलै रागसंजातमत्सरै-
 र्गगननिरायतघनभीषिताप्सरोभिः ।
 स्पुटधवलाग्रदन्तप्रतिप्रेरिताधरै-
र्भिद्यते सागरस्य सलिलं धराधरैः ॥]

Monkeys angered by the sensuous acts of Ravana move very fast in the sky which results in the clouds getting elongated and split which in turn frighten the divine damsels. With their two front teeth extended beyond their lips, monkeys break the ocean using the mountains (as tools).  
- - - - 

Saturday, December 20, 2014

Setubandham-64

सेतुबन्धम्-६४

वड्ढ‍इ पव‍अकल‍अलो वल‍इ वलन्तवल‍आमुहो सलिलणिही ।
पवणणिरा‍इअरुक्खा पडन्ति उद्धट्ठिओज्झरा धरणिहरा ॥ ७-३६ ॥
[ वर्धते प्लवगकलकलो वलति वलमानवडवामुखः सलिलनिधिः ।
  पवननिरायतवृक्षाः पतन्त्यूर्ध्वस्थितनिर्झरा धरणीधराः ॥]
The murmuring noise of the monkeys increases; the ocean with its Vadava fire turning round spills over the shore; the mountains with their trees lengthened by the force of the wind and their streams held aloft fall into the ocean.

दूराइद्धणिअत्ता मोदिअमलिअहरिअन्दणम‍इज्झन्ता ।
उअहिं रहसुक्खित्ता आसाएन्ति विरसं महाण‍इमच्छा ॥ ७-३७ ॥
[ दूराविद्धनिवृत्ता मोटितमृदितहरिचन्दनमुद्यमानाः ।
  उदधिं रभसोत्क्षिप्ता आस्वादयन्ति विरसं महानदीमत्स्याः ॥]
The fish from the great rivers which are returning to the stream after having been flung afar and which are enjoying the sandal wood which has been first ground and then smeared are slightly tasting the waters of the ocean which is devoid of sweetness after having been flung into the ocean with speed.

आसीविसमणिअम्बा पह्लत्थन्ति विहडन्तविसमणिअम्बा ।
दुमणिवहोवरि हरिआ दरीसु सेला रविप्पहावरिहरिआ ॥ ७-३८ ॥
[ आशीविषमण्याताम्राः पर्यस्यन्ति विघटमानविषमनितम्बा ।
  द्रुमनिवहोपरि हरिता दरीषु शैला रविप्रभापरिहृताः ॥]
Mountains which are green in colour around groups of trees and have a tinge of redness due to the hue of the gems on the hoods of serpents and which are protected from sun light  end up in the caves.

धरिअं वेओवत्तं गिरिघाउच्छित्तपाणिअम्मि समुद्दे ।
वलिऊण भुअ‍अव‍इणा कह वि तुलग्गविसमा‍अ‍अं महिवेढम् ॥ ७-३९ ॥
[ धृतं वेगापवृत्तं गिरिघातोत्क्षिप्तपानीये समुद्रे ।
  वलित्वा भुजगपतिना कथमपि तुलाग्रविषमागतं महीवेष्टम् ॥]
The Sesha serpent somehow managed to bear the weight of the slopes of mountains by slightly shifting itself when the mountains were flung into the ocean with force while the waters of the ocean splashed up.    

वज्जभ‍अं धरणिहरा आ‍इवराहखुरपेल्लणाइञ् वसुम‍ई ।
सम‍अं चिअ पम्हट्ठं संभरिओ महणसम्भमं च समुद्दो ॥ ७-४० ॥
[ वज्रभयं धरणिधरा आदिवराहखुरप्रेरणानि वसुमती ।
  समकमेव प्रस्मृतं संस्मृतवान्मथनसंभ्रमं च समुद्रः ॥]

The mountains remembered the forgotten fear of the thunderbolt of Indra; the earth remembered the kicks of the feet of the Primaeval Boar; the sea remembered the agitation associated with the churning. All the three remembered together. 
- - - - 

Saturday, December 13, 2014

Setubandham-63

सेतुबन्धम्-६३

दीस‍इ वारंवारं गिरिघाडक्खित्तसलिलरेइअभरिअम् ।
पाआलं व णह‍अलं णहविवरं व विअडोअरं पा‍आलम् ॥ ७-३१ ॥
[ दृश्यते वारंवारं गिरिघातोत्क्षिप्तसलिलरेचितभृतम् ।
  पातालमिव नभस्तलं नभोविवरमिव विकटोदरं पातालम् ॥]
The cavernous netherworld which is getting repeatedly emptied and filled due to the mountains being thrown in looks like the sky and the sky looks like the netherworld.

संखोहभिण्णमहिअलगलिअजलोलुग्गपङ्क‍अवणुच्छङ्गा ।
विहलग‍इन्दालम्बिअ फुडिअपडन्तसिहरा पडन्ति महिहरा ॥ ७-३२ ॥
[ संक्षोभभिन्नमहीतलगलितजलावरुग्णपङ्कजवनोत्सङ्गाः ।
  विह्वलगजेन्द्रालम्बितस्फुटितपतच्छिखराः पतन्ति महीधराः ॥]
Mountains in which lotus forests have gone dry due to the water having been drained as a result of the broken ground and in which peaks are being supported by the agitated elephants fall into the ocean.

रस‍इ गिरिघा‍अभिण्णो तीरं लङ्घेइ वल‍इ विसमक्खलिओ ।
पाव‍इ महणावत्थं णवर ण णिद्देइ सा‍अरो अम‍अरसम् ॥ ७-३३ ॥
[ रसति गिरिघातभिन्नस्तीरं लङ्घयति वलति विषमस्खलिताः ।
  प्राप्नोति मथनावस्थां केवलं न निर्ददाति सागरोऽमृतरसम् ॥]
The ocean split by the fall of mountains roars, extends beyond its borders, turns back at  uneven places and reaches the stage of being churned except that it does not bring out the ambrosia.

उक्ख‍अणिसुद्धसेलो संस‍इअसमुद्दघोरमुक्कक्कन्दो ।
रक्खसपुरीअ कह आ गमणोवाओ वि दारुणसमारम्भो ॥ ७-३४ ॥
[ उत्खातनिपातितशैलो संशयितसमुद्रघोरमुक्ताक्रन्दः ।
  राक्षसपुर्याः कथं वा गमनोपायोऽपि दारुणसमारम्भः ॥]
Even the starting of the way to reach Lanka is difficult what with mountains being dug and thrown in and the doubtful ocean uttering a cry at its state.

वेउक्खलिउद्धा‍इअणहभमिरफुरन्तकञ्चणसिलावेढम् ।
कुसुमसुअन्धर‍आलं पह्वत्थ‍इ पव‍अणोल्लिअं धर‍आलम् ॥ ७-३५ ॥
[ वेगोत्खण्डितोद्धावितनभोभ्रमणशीलस्फुरत्काञ्चनशिलावेष्टम् ।
  कुसुमगन्धरजोजालं पर्यस्यति प्लवगनोदितं धरजालम् ॥]

The network of mountains surrounded by sparkling golden rocks which are spinning as a result of being speedily broken ends up in the ocean having been pushed by the monkeys.
- - - - 

Saturday, December 6, 2014

Setubandham-62

सेतुबन्धम्-६२

उव्वत्तिअकरिम‍अरा पडन्ति पडिअगिरिसंभमुब्भडरोसा ।
ओव‍इअम‍अरणिद्द‍अलुअगत्तावरविसण्ठुला मा‍अङ्गा ॥ ७-२६ ॥
[ उद्वर्तितकरिमकराः  पतन्ति पतितगिरिसंभ्रमोद्भटरोषाः ।
  अवपतितमकरनिर्दयलूनगात्रावरविसंष्ठुला मातङ्गाः ॥]
Elephants, angry for having fallen out of mountains
fall into the ocean turning sea-monsters upside down while they are themselves tottering having portions of their bodies plucked by crocodiles attacking them.

विहुलपवालकिसल‍अं सेलदरत्थमिअदरिमुहवलन्तीहिम् ।
आवेढपहुप्पन्तं वी‍ईहिञ् दुमेसु वणल‍आहिञ् व भमिअम् ॥ ७-२७ ॥
[ विधुतप्रवालकिसलयं शैलदरास्तमितदरीमुखवलमानाभिः ।
  आवेष्टप्रभवद्वीचिभिर्द्रुमेषु वनलताभिरिव भ्रमितम् ॥]
The waves capable of wrapping around, wander around the trees like forest creepers and surround the half immersed
mouths of caves.

गिरिणिवहेहि रसन्तं उक्खम्मन्तेहि णिवडिएहि अ सम‍अम् ।
धरणीअ सा‍अरस्स अ उग्घाडिज्ज‍इ णिरन्तरं पा‍आलम् ॥ ७-२८ ॥
[ गिरिनिवहै रसदुत्खायमानैर्निपतितैश्च समम् ।
  धरण्याः सागरस्य च उद्घाट्यते निरन्तरं पातालम् ॥]
The netherworld is getting exposed continuously by the groups of mountains which are being dug out of the earth on the one hand and being thrown into the ocean on the other.

वेआविद्धवलन्ता मुहलवलन्तोज्झरावलिपरिक्खित्ता ।
संवेल्लिअघणणिवहा वलिअल‍आलिङ्गिआ पडन्ति महिहराः ॥ ७-२९ ॥
[ वेगाविद्धवलन्तो मुखरवलन्निर्झरावलिपरिक्षिप्ताः ।
  संवेल्लितघननिवहा वलितलतालिङ्गिताः पतन्ति महीधराः ॥]
Mountains fall into the ocean spinning with the roaring streams wrapping around them and the spinning creepers clinging to them while the clouds surround them.

 एकक्कमावडन्ता णिअ‍अभुअक्खेवभिण्णसेलद्धन्ता ।
णिन्ति दुअकेसरसडा ग‍अणुच्छलिअसलिलोत्थ‍आ क‍इणिवहा ॥ ७-३० ॥
[ एकैकमापतन्तो निजकभुजक्षेपभिन्नशैलार्धान्ताः ।
  निर्यन्ति धुतकेसरसटा गगनोच्छलितसलिलावस्तृताः कपिनिवहाः ॥]

Groups of monkeys move one by one flapping their manes covered by water that has been thrown up while parts of mountains get broken by the force of their shoulders (while throwing).
- - - -