Friday, June 27, 2014

Setubandham-42

सेतुबन्धम्-४२

धुअपव्व‍असिहरपडन्तमणिसिलाभग्गविद्दुमल‍आवेढम् ।
दरडड्ढविसहरुज्झिअविसपङ्कक्खुत्तविहलकरिम‍अर‍उलम् ॥ ५-८४ ॥
[ धुतपर्वतशिखरपतन्मणिशिलाभग्नविद्रुमलतावेष्टम् ।
  दरदग्धविषधरोज्झितपङ्कमग्नविह्वलकरिमकरकुलम् ॥]
The coral mass was broken by the gem stones falling from the peaks of mountains (due to the heat of arrows). Sea elephants and whales were distressed due to sinking into the poisonous excretions of poisonous snakes which were slightly burnt (by the heat of the arrows).

रुन्दावत्तपहोलिरवेलावडिएक्कमेक्कभिण्णमहिहरम् ।
णह‍अरुविलग्गवेविरधूमल‍आविसमलङ्घिअदिसा‍आलम् ॥ ५-८५ ॥
[ स्थूलावर्तप्रघूर्णमानवेलापतितैकैकभिन्नमहीधरम् ।
  नभस्तरुविलग्नवेपनशीलधूमलताविषमलङ्घितदिग्जालम् ॥]
The mighty waves (caused by the arrows) swirled the oceanic mountains which broke into pieces each piece falling on the shores. The smoke engulfed in all the directions and it looked as though creepers of smoke that got separated from the tree of sky had enveloped the surroundings.

पक्खपरिरक्खणुट्ठिअसरणिवहाह‍अदिसाप‍इण्णमहिहरम् ।
फुडिअजलमज्झणिग्ग‍अफुडर‍अणुज्जोअसंविउब्भडविवरम् ॥ ५-८६ ॥
[ पक्षपरिरक्षणोत्थितक्षरनिवहाहतदिक्प्रकीर्णमहीधरम् ।
  स्फुटितजलमध्यनिर्गतस्फुटरत्नोद्द्योतसंहितोद्भटविवरम् ॥]
Submerged mountains flew up trying to avoid their wings being cut (by Rama’s arrows) and in the process got hit by the stream of arrows and got scattered in all directions. In the extraordinary hollows (created by the flying mountains) the gems (in the ocean) sparkled.  

हुअवहपडित्तगोविअणिअण‍अणुम्हाविअण्ठुलमहग्गाहम् ।
परिवड्ढिएक्कमेक्काणुरा‍असरपहरणिव्वलिअसङ्ख‍उलम् ॥ ५-८७ ॥
[ हुतवहप्रदीप्तगोपितनिजनयनोष्मविसंष्ठुलमहाग्राहम् ।
  परिवर्धितेकैकानुरागशरप्रहारनिर्वलितशङ्खकुलम् ॥]
Large crocodiles affected by the fire were getting confused closing their eyes to avoid the heat. The conch-creatures which were revolving due to the striking of the arrows tried to group into clusters showing mutual love.

॥ इअ सिरिपवरसेणविर‍इए कालिदासक‍ए दसमुहवहे महाकव्वे
पञ्चमो आसासओ परिसमत्तो ॥
[ ॥इति श्री प्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये पञ्चम आश्वासकः परिसमाप्तः॥ ]
[Thus ends the fifth chapter of the epic “Killing of the Ten-headed Demon” presented by Kalidasa and composed by Pravarasena.]
- - - -  

Friday, June 20, 2014

Setubandham-41

सेतुबन्धम्-४१

णिव्वडिअधूमणिवहो उद्धाइअमरग‍अप्पहामिलिअसिहो ।
वित्थिण्णम्मि समुद्दे सेआलोम‍इलिओ व्व घोल‍इ जलणो ॥ ५-७६ ॥
[ निर्वलितधूमनिवह उद्धावितमरकतप्रभामिलितशिखः ।
  विस्तीर्णे समुद्रे शेवालावमलिन इव घूर्णते ज्वलनः ॥]
Fire revolves in the vast expanse of the ocean with its plume looking like the lustre of emeralds and enveloped by smoke and it looks as though the fire is dirtied by the green moss.

जल‍इ वलवाणलो विअ फुट्ट‍इ सेलो व्व रामबाणाहिह‍ओ ।
रस‍इ जल‍ओ व्व उअही खुहिओ लङ्घेइ मारुओ व्व णह‍अलम् ॥ ५-७७ ॥
[ ज्वलति वडवानल इव स्फुटति शैल इव रामबाणाभिहतः ।
  रसति जलद इवोदधिः क्षुभितो लङ्घयति मारुत इव नभस्तलम् ॥]
Ocean agitated by the assault of Rama’s arrows burns like Vadava fire, explodes like rock, roars like cloud and jumps to the sky like wind.

होइ थिमिअम्मि थिमिओ वल‍इ वलन्तम्मि विहड‍इ विसंघडिए ।
परिवड्डिअम्मि वड्ढ‍इ सलिले क्षीणे केवलं क्षीयते समुद्रः ॥ ५-७८ ॥
[ भवति स्तिमिते स्तिमितो वलति वलमाने विघटते विसंघटिते ।
  परिवर्धिते वर्धते सलिले क्षीणे केवलं क्षीयते ज्वलनः ॥]
Fire becomes calm when the waters of the ocean calm down; revolves where water is revolving; splits into parts where water splits into parts; grows when ocean swells; becomes weak when water is receding.

रामसराणलप‍अविअझिज्जन्तो‍अहिवित्ततडविच्छेआ ।
ते च्चिअ तहवित्थारा तुङ्गा दीसन्ति दीवमण्डलिबन्धा ॥ ५-७९ ॥
[ रामशरानलप्रतापितक्षीयमाणोदधिविभक्तितटविच्छेदाः ।
  त एव तथाविस्तारास्तुङ्गाः दृश्यन्ते द्वीपमण्डलीबन्धाः ॥]
Chains of islands look raised and enlarged due to water getting dried up, showing up the shores, because of the heat generated by the arrows of Rama.

इअ दाविअपा‍आलं जलणसिहावट्टमाणजलसंघा‍अम् ।
रामो दलिअमहिहरं खविअभुअंगणिवहं खवेइ समुद्दम् ॥ ५-८० ॥
[ इति दर्शितपातालं ज्वलनशिखावर्त्यमानजलसंघातम् ।
  रामो दलितमहीधरं क्षपितभुजङ्घनिवहं क्षपयति समुद्रम् ॥]
Thus Rama destroys the ocean revealing the netherworld, with mass of water getting churned up along with the flame of the fire, mountains crumbling and snakes getting killed.

जलपब्भारपलोट्टिअभमन्तसङ्ख‍उलविहलमुक्ककन्दम् ।
फुडिअववडवामुद्दाणलपलित्तदरदड्ढसंचरन्तविसहरम् ॥ ५-८१ ॥
[ जलप्राग्भारप्रलुठितभ्रमच्छङ्खकुलविह्वलमुक्ताक्रन्दम् ।
  स्फुटितवडवामुखानलप्रदीप्तदरदग्धसंचरद्विषधरम् ॥]
The conch-shell creatures in the ocean were crying in agony rolling on the sea shore and the half-burnt sea-snakes were moving around burnt by the exploding Vadava fire. 


झिज्जन्तजलालोइअकिरणमुणिज्जन्तर‍अणपव्व‍असिहरम् ।
थोरतरङ्गकराह‍अदिसाल‍आभग्गपडिअजलहरविडवम् ॥ ५-८२ ॥
[ क्षीयमाणजलालोकितकिरणज्ञायमानरत्नपर्वतशिखरम् ।
  स्थूलतरङ्गकराहतदिग्लताभग्नपतितजलधरविटपम् ॥]
With the water level receding, the peaks of gem-laden peaks of submerged mountains could be seen and the tree-like clouds along with broken creeper-like directions fell into the ocean hit by the hand-like huge waves.

साणलसरणिद्दारिअसकेसरुज्जलिअसीहम‍अरवक्खन्धम् ।
आसण्णभीअविसहरवेढिअकरिम‍अरधवलदन्तप्फलिहम् ॥ ५-८३ ॥
[ सानलशरनिर्दारितसकेसरोज्ज्वलितसिंहकरस्कन्धम् ।
  आसन्नभीतविषधरवेष्टितकरिमकरधवलदन्तपरिघम् ॥]

The shoulders of sea-lions with their manes got burnt by the fire-laden arrows (of Rama). The beam-like white trunks of sea-elephants were clasped by the near-by snakes.   
- - - -  

Friday, June 13, 2014

Setubandham-40

सेतुबन्धम्-४०

आवत्तविवरभमिरो मल‍अमणिसिला‍अलक्खलिअसंचारो ।
घोलिरतरङ्गविषमो जह दीस‍इ सा‍अरो तहेअ हुअवहो ॥ ५-६६ ॥
[ आवर्तविवरभ्रमणशीलो मलयमणिशिलातलस्खलितसंचारः ।
  घूर्णमानतरङ्गविषमो यथा दृश्यते सागरस्तथैव हुतवहः ॥]
The fire (caused by Rama’s arrows) revolves in the depressions of whirl pools; its movement is restricted on rocks of Malaya gems; it looks uneven on rolling waves; it is seen to extend all over the ocean.

रहसपलित्तुच्छलिओ जे च्चिअ पडिवेइ मल‍अवणवित्थारे ।
विज्झाअणिअत्तन्तो ते चेअ पुणो वि विज्झवेइ समुद्दो ॥ ५-६७ ॥
[ रभसप्रदीप्तोच्छलितो यानेव प्रदीपयति मलयवनविस्तारान् ।
  विध्मातनिवर्तमानस्तानेव पुनरपि विध्मायपति समुद्रः ॥]
The expanses of Malaya forest which get kindled by the swift arrows again get smothered by the ocean which rises up due to the fires caused by the same arrows.

उत्थम्भिअम‍अरहरो म‍अरवसामिसविसङ्खलसिहाणिवहो ।
णिवहणिसुद्धमहिहरो महिहरकूडविअडो विअम्भ‍इ ॥ ५-६८ ॥
[ उत्थम्भितमकरगृहो मकरवसामिषविशृङ्खलशिखानिवहः ।
  निवहनिपातितमहीधरो महीधरकूडविकटो विजृम्भते ज्वलनः ॥]
The fire (caused by the arrows) has raised the ocean; fire in turn is uncontrolled due to the fat of dead marine-creatures; mountains fall into the bundle of fire; and the fire spreads high along the mountains.

जलणुत्थङ्घिअमूला वाणुक्खित्तपडिअत्तपणिसुब्भन्ता ।
णिवडन्ति जलुप्पीडा पडिलोमागापडन्तविअडावत्ता ॥ ५-६९ ॥
[ ज्वलनोत्तम्भितमूला बाणोत्क्षिप्तपरिवर्तननिपात्यमानाः ।
  निपतन्ति जलोत्पीडाः प्रतिलोमागतपतद्विकटावर्ताः ॥]
Gushing volume of water thrown up by the (heat) of fire sent up further by the arrows (of Rama) falls down with formidable waves in reverse direction.

धूमा‍इ जल‍इ विहड‍इ ठाणं सिढिलेइ मल‍इ मल‍उच्छङ्गम् ।
धीरस्स पडम‍इण्हं तह वि हु र‍अणा‍अरो ण भञ्ज‍इ पसरम् ॥ ५-७० ॥
[ धूमायते ज्वलति विघटते स्थानं शिथिलयति मृद्नाति मलयोत्सङ्गम् ]
  धैर्यस्य प्रथमचिह्नं तथापि हि रत्नाकरो न भिनत्ति प्रसरम् ॥]
The ocean fumes, then burns, loosens its position and presses against the slopes of Malaya mountain; it however does not transcend its dignity as a first mark of its courage. 

भुव‍इन्दलो‍अणाणं फुट्टन्ताण अ तिमीण साअरमज्झे ।
सण्वत्तजलहराण व रामसराणलह‍आण णीहर‍इ र‍ओ ॥ ५-७१ ॥
[ भुजगेन्द्रलोचनानां स्फुटतां च तिमीनां सागरमध्ये ।
  संवर्तजलधराणामिव रामशरानलहतानां च निर्हृदति रवः ॥]
The sound of fishes and the eyes of kingly serpents exploding in the middle of the ocean due to the onslaught of the fires caused by Rama’s arrows reverberate like the sound of clouds at the time of the great deluge.

मुहपञ्जिअग्गिणिवहा धूमसिहाणिहणिरा‍अ‍अड्ढिअसलिला ।
णीवडन्ति णहुक्खित्ता पल‍उक्कादण्डसंणिहा ण‍इसोत्ता ॥ ५-७२ ॥
[ मुखपुञ्जिताग्निनिवहानि धूमशिखानिभनिरायतकृष्टसलिलानि ।
  निपतन्ति नभ उत्क्षिप्तानि प्रलयोल्कादण्डसन्निभानि नदीस्रोतांसि ॥]
  Streams of rivers thrown up (by the fire of arrows) with their fronts fired-up and with their elongated water columns  which resemble a plume of smoke look like comets of the great deluge and fall into the ocean.

अट्टन्तसलिलणिवहो धोअत्थोअपडिमुक्कपुलिणुच्छङ्गो ।
दीस‍इ ओसक्कन्तो मग्गाहुत्तो प‍अं प‍अं व समुद्दो ॥ ५-७३ ॥
[ शुष्यत्सलिलनिवहः स्तोकस्तोकप्रतिमुक्तपुलिनोत्सङ्गः ।
  दृश्यतेऽपसरन्मार्गाभिमुखः पदं पदमिव समुद्रः ॥]
It looks as if the ocean, waters of which are drying up and which is leaving the sands of the shore little by little is backing away step by step (fearing Rama).

जलणणिवहम्मि सलिलं साणलणिवहुच्छलन्तसलिलम्मि णहम् ।
सलिलणिवहोत्थ‍अम्मि अ अत्था‍अ‍इ णह‍अले दसदिसा‍अक्कम् ॥ ५-७४ ॥
[ ज्वलननिवहे सलिलं सानलनिवहोच्छलत्सलिले नभः ।
  सलिलनिवहावस्तृते चास्तायते नभस्तले दशदिक्चक्रम् ॥]
In the clusters of fire water vanishes; in the water raised by the clusters of fire sky vanishes; in the sky covered by the clusters of water the ten directions vanish.

सिहिणा प‍अविज्जन्ते आ‍अट्टन्तम्मि वित्थ‍ए जलणिवहे ।
जा‍आ गिम्हविलम्बिअरविरहचक्कमसिणा समुद्दावत्ता ॥ ५-७५ ॥
[ शिखिना प्रताप्यमाने आवर्त्यमाने विस्तृते जलनिवहे ।
  जाता ग्रीष्मनिलम्बितरविरथचक्रमसृणाः समुद्रावर्ताः ॥]
The waves of the ocean become tardy like the movement of sun during summer as the enlarged and rotating clusters of water are burnt by the arrow (of Rama).
- - - - 

Friday, June 6, 2014

Setubandham-39

सेतुबन्धम्-३९

उव्वत्तोअरधवला दरणिग्ग‍अडड्ढजमलजीहाणिवहा ।
संधेन्ति उप्प‍अन्ता थोरतरङ्गविअडन्तरा‍इ भुअंगा ॥ ५-५६ ॥
[ उद्वृत्तोदरधवला दरनिर्गतदग्धयमलजिह्वानिवहाः ।
  सन्दधत्युत्प्लवमानाः स्थूलतरङ्गविकटान्तराणि भुजङ्गाः ॥]
Serpents which have turned turtle (due to the impact of Rama’s arrows) showing their white underbelly and which are stretching out their partly burnt split tongues fill up the spaces between the huge waves as they float on water. 

दीसन्ति दरुत्तिण्णा हुआसणुत्तत्तवा‍अम‍अनीसन्दा ।
पक्कग्गाहणहङ्कुसविसमसमक्कन्तमत्थ‍आ करिम‍अरा ॥ ५-५७ ॥
[ दृश्यन्ते दरोत्तीर्णा हुताशनोत्तप्तवानमदनिःस्यन्दाः ।
  प्रग्राहनखाङ्कुशविषमसमाक्रान्तमस्तकाः करिम‍कराः ॥]

Sea-elephants whose ichor flows have dried up due to the heat of the fire (due to Rama’s arrows) are showing themselves up whose heads are being attacked by the sharp nails of sea-lions. [The poet seems to imagine marine equivalents of elephants and lions!]


घोल‍इ घ‍ओणीअत्तं विसमट्ठिअमणिसिला‍आलपलोट्टन्तम् ।
झिज्जन्तसलिलविहलं वेलापुलिणगमणूसुअं सङ्ख‍उलम् ॥ ५-५७ ॥
[ घूर्णते गतापनिवृत्तं विषमस्थितमणिशिलातलप्रलुठत् ।
  क्षीयमाणसलिलविह्वलं वेलापुलिनगमनोत्सुकं शङ्खकुलम् ॥]
Conch-shells perturbed by the decreasing levels of water and eager to move to the sands on the shore stagger over uneven rocks unable to return to the sea.

मुक्कसमुद्दुच्छङ्गा पक्खक्खेवेहिञ् संभमसमुप्प‍इआ ।
अब्भुत्तेन्ति महिहरा एक्कक्कमसिहरसंठिअं सिहिणीवहम् ॥ ५-५९ ॥
[ मुक्तसमुद्रोत्सङ्गाः पक्षक्षेपैः संभ्रमसमुत्पतिताः ।
  अभ्युत्तेजयन्ति महीधरा एकैकशिखरसंस्थितं शिखिनिवहम् ॥]
Mountains (having wings) which have flown up due to commotion and have deserted the ocean are mutually fanning the flames on their peaks by flapping their wings.

विहलुव्वत्तभुअंगा छिण्णमहासुरसिरुप्प‍अणगम्भीरा ।
मूलुत्थङ्घिअर‍अणा णेन्ति रसन्ता रसा‍अलजलुप्पीडा ॥ ५-६० ॥
[ विह्वलोद्वृत्तभुअजङ्गाश्छिन्नमहासुरशिर उत्प्लवगम्भीराः ।
  मूलोत्तम्भितरत्ना निर्यन्ति रसन्तो रसातलजलोत्पीडाः ॥]
(Due to the force of attack of Rama’s arrows) water from the depth of the ocean comes out frothing with the heads of great demons floating, gems uprooted from the bottom, and bewildered snakes. 

बाणनिहा‍उच्छित्ता हुअवहजालाह‍उप्पवन्तप्फेणा ।
अट्टन्ति णह‍अले च्चिअ मारुअभिण्णलहुआ सलिलकल्लोला ॥ ५-६१ ॥
[ बाणनिघातोत्क्षिप्ता हुतवहज्वालाहतोत्प्लवमानफेनाः ।
  शुष्यन्ति नभस्तल एव मारुतभिन्नलघुकाः सलिलकल्लोलाः ॥]
Waves rising as a consequence of the striking of Rama’s arrows which are foaming due to the flames of the fires (caused by the arrows) are reduced to small drops and get dried up in the sky (before falling back to the ocean).

णिव्वूढविसत्थ‍व‍आ भोआ‍अड्ढणगलन्तगमणुच्छाहा ।
तुङ्घतरङ्गक्खलिआ विसमुव्वत्तोअरा वलन्ति भुअंगा ॥ ५-६२ ॥
[ निर्व्यूढविषस्तवका भोगाकर्षणगलद्गमनोत्साहाः ।
  तुङ्गतरङ्घस्खलिता विषमोद्वृत्तोदरा वलन्ति भुजङ्गाः ॥]
Snakes with their poison glands thrust out which have been thrown up by the huge waves are weary of retracting their hoods and are wiggling with their bellies upturned.

वेवन्ति णिण्ण‍आणं सरणिवहच्छिण्णसङ्खविहडिअवल‍आ ।
हत्थ व्व उवहिणिमिआ मुक्करवक्कन्दणिवडिआण तरङ्गा ॥ ५-६३ ॥
[ वेपन्ते निम्नगानां शरनिवहच्छिन्नशङ्खविघटितवलयाः ।
  हस्ता इवोदधिनियोजिता मुक्तरवाक्रन्दनिपतितानां तरङ्गाः ॥]
As the waves in the rivers tremble ( due to the force of the arrows) it looks as if they are the hands raised by the rivers on behalf of the ocean (their lord) raising a cry and the conch-shells scattered helter-skelter due to the force of the arrows look like broken bangles.

हुअवहभरिअणिअम्बा जल‍अरसंदट्टवक्ख‍उडपब्भाराः ।
चिरसंणिरोहमसिणा दुक्खेण णहं समुप्प‍अन्ति महिहरा ॥ ५-६४ ॥
[ हुतवहभृतनितम्बा जलचरसंदष्टपक्षपुटप्राग्भाराः ।
  चिरसन्निरोधमसृणा दुःखेननभः समुत्पतन्ति महीधराः ॥]
Mountains in the ocean with their ridges burnt by fires (caused by the arrows) jump up to the sky with difficulty having been idle for a long time and with their slopes of wings bitten by marine animals. 

जल‍इ जलन्तजल‍अरं भम‍इ भमन्तमणिविद्दुमल‍आजालम् ।
रस‍इ रसन्तावत्तं भिज्ज‍इ भिज्जन्तपव्व‍अं उवहिजलम् ॥ ५-६५ ॥
[ ज्वलति ज्वलज्जलधरं भ्रमति भ्रमन्मणिविद्रुमलताजालम् ।
  रसति रसदावर्तं भिद्यते भिद्यमानपर्वतमुदधिजलम् ॥]   
The ocean looks burning as the marine creatures burn; it looks whirling along with the whirling pearls and corals which whirl; it roars as the whirl pools roar; it gets broken as the mountains get broken.
- - - -