Saturday, August 11, 2012

The World of Valmiki-36

The World of Valmiki-36
volcano
महता ज्वलता नित्यं अग्निनेवाग्निपर्वतः ।५/३५/४५॥
Like a large volcano that is continuously emitting fire


earthquake
महता भूमिकम्पेन महानिव शिलोच्चयः ।५/३५/४७॥
Like large rock affected by an earthquake.

         
6.0 Allusions
तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह ॥
अनङ्ग इति विख्यातः तदा प्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१/१३/१४॥
Lord Ishvara who got angry destroyed the body of burnt Manmatha there and Manmatha was made body-less and therefore called Ananga from then.
Where Manmatha became body-less became Anga land.

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम् ॥२/१४/४ ॥
KIng Saibya  after having promised to the hawk his body accordingly gave up his body and reached the highest state (salvation).

तथाह्यलर्कः तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥२/१४/५॥
Likewise the lustrous Alarka gave away his eyes without any hesitation to the Brahmin, well versed in Vedas who asked for them.

शुश्रूषुः जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥२/२१/२४॥
Dear son, Kashyapa, endowed with penance went to heaven after staying at home serving his mother.

ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा ।
गौर्हता जानताधर्मं कण्डुना च विपश्चिता ॥२/२१/३१॥
Scholar and sage Kandu killed a cow obeying the commands of his father.

तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥२/२३/४७॥
I will return to the city from the forest after fullfilling my vow like the sage-king Yayati who returned from the abode of Gods.

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम् ॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिरमङ्गलं प्रादात् तत्ते भवतु मङ्गलम् ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥२/२५/३२-३५॥
May the auspicious occurences that happened to Indra when he killed Vrutra happen to you. May the auspicious things that Vinata made for Garuda when he was requesting for Amrita happen to you. May the auspicious things that Aditi gave to Indra, the holder of Vajra, when he killed the Daityas be with you. May the auspicious occurrences that happened to Vishnu of infinite lustre when he took the three steps happen to you.

द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् ।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥२/३०/३॥
Consider me as one under your control like Savitri who was devoted to the valourous Satyvan, son of Dyumatsena.

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारश्च प्राप्तास्तां गतिं गच्छ पुत्रक ॥२/६४/४३॥
Dear son, may you reach that state which Sagara, Saibya, Dilipa, Janamejaya, Nahusha and Dhundhumaara reached.

श्रूयते धीमता तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितॄन् प्रति ॥२/१०७/११॥
What Gaya recited while doing sacrifices to his forefathers in Gaya is reported to be as follows:- --

यथा हि चोरः स तथा हि बुद्धः
तथागतं नास्तिकमत्र विद्धि ।
तस्मात् हि यः शक्यतमः प्रजानां
स नास्तिकेनाभिमुखो बुधः स्यात् ॥२/१०९/३४॥
Consider Buddha, the Tathagata as a thief and an atheist. Therefore a wise and capable person among citizens should not meet with an atheist.

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।२/११०/१०१॥
Savitri shines glorious in heaven after having served her husband.

प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।३/३०/५॥
I will take away the vital breaths like Garuda took away Amruta.

स पपात खरो भूमौ दह्यमानः शराग्निना ।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः ।
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा
बलो वेन्द्राशनिहतो निपपात हतः खरः॥३/३०/२७-२८॥
Like Andhaka who was burnt down by Rudra in Sveta forests, like Vrutra by the Vajra, like Namuchi by foam, like Bala by the thunder-bolt of Indra, Khara fell down dead.

प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।
चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥३/४८/१८॥
You will come to grief by humiliating me like Urvasi came to grief after kicking Pururavas by her foot.

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुं ।
न च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥३/४८/२३ ।।
It is possible for one to manage to live after kidnapping Sachi, wife of Indra. But there is no living possible for one who kidnaps me, wife of Rama.

त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः ।३/६४/७३॥
His body shone like that of Rudra when he killed Tripura.

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ।३//५१॥
I will bring her back in the manner the Vedas that were lost were brought back.

कार्तिकेयवनोद्धूताः शरा हेमविभूषिताः ।४//२२॥
These gold-bedecked arrows are from the thicket of reed grass which was the ground of birth for Shanmukha.

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥४/१८/३३॥
When a mendicant committed a sin similar to that of yours my forbear Mandhata inflicted a terrible deserved suffering on him.

अचिन्तनीयं परिवर्जनीयम्
अनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र
भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥
पाप्मानमिन्द्रस्य मही जलं च
वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मानमिमं क्षमेत
शाखामृगस्य प्रतिपत्तुमिच्छन् ॥४/२५/१४॥
With the death of my brother, I have incurred a sin, similar to that of Indra at the death of son of Tvashta,
which is despicable, unimaginable and undesirable. Indra's sin was taken by the earth, water, trees and women. Who will take the sins of this monkey?

निद्रा शनैः केशवमभ्युपैति ।४/२८/२५॥
Sleep slowly approaches Vishnu.
- - - - 

No comments:

Post a Comment