Saturday, August 25, 2012

The World of Valmiki-38

The World of Valmiki-38
7.0 Geography
Kingdoms
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।१//५॥
Kosala was a great country, well developed and happy.

कांबोजविषये जातैः बाह्लीकैश्च हयोत्तमैः ।१//२२॥
- - - consisting of the great horses of Bahlika and Kamboja breed.

एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥१//८॥
During this time will be born valourous, famous and powerful Romapada in the country of Anga.

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥
दाक्षिणात्यान् नरेन्द्रान्श्च समस्तानानयस्व ह ।
तथा कोसलराजानं भानुमन्तं सुसत्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१/१३/२४-२६॥
Bring along the elderly and very religious king of Kekaya, kings of western countries Sindhu and Souvira and Sourashtra and also all kings from the south. Also bring king of kosala Bhanumanta after duly honouring him and magadha king Sura who is well versed in all spheres. 

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।
मलदाश्च करूषाश्च देवनिर्माण निर्मितौ ॥१/२४/१८॥
O, the best among men! these two broad countries Malada and Karusha were created by Devas.

ततः समृद्धान् शुभसस्यमालिनः
क्रमेण वत्सान् मुदितानुपागमत् ॥२/५२/१०१॥
Then he came to the happy Vatsa country, endowed with greenery and richness.

पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ।२/६८/१३॥
- - - after reaching Panchala country via Kurujangala.

ब्रह्ममालान् विदेहान्श्च मालवान् काशिकोसलान् ।
मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गान्स्तथैव च ॥४/४०/२२॥
(explore) Brahmamala,videha,malava,Kasi,Kosala, large villages of Magadha as well as Pundra and Vanga country.

मेखलानुत्कलान्श्चैव दशार्णनगराण्यपि ।
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यथ ॥
विदर्भानृष्टिकान्श्चैव रम्यान् माहिषकानपि ।
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥४/४१/१०-११॥
See Mekhala, Utkala, and the city of Dasarna, Abravanti and Avanti. See also regions of Vidarbha, Rushtika, beautiful Mahishaka, Vanga, Kalinga and Koushika.

तथैवान्ध्रान्श्च पुण्ड्रान्श्च चोलान् पाण्ड्यान्श्च केरलान् ।४/४१/१३॥
(Explore) regions of Andhra, Pundra, Chola, Pandya and Kerala.

ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ।४/४१/१९॥
O monkeys, then you will see the golden gate studded with pearls and gems of Pandya region.


सौराष्ट्रान् सह बाह्लीकान् चन्द्रचित्रान्स्तथैव च ।४/४२/६१॥
(explore) regions of Sourashtra, Chandrachitra and Bahlika.
 - - - -

No comments:

Post a Comment