Saturday, September 8, 2012

The World of Valmiki-40

The World of Valmiki-40
Peoples
तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप ।१/५४/१८॥
O king, hundreds of Pahlavas were created by the "humbha" sound (of the holy cow).

भूय एवासृजत् घोरान् शकान् यवनमिश्रितान् ।१/५४/२१॥
Again she created the terrible Shakas mixed with Yavanas.

तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः ।१/५४/२३॥
- - - Yavana, Barbara and Kamboja people were put to great torment by them.

अथ तत्र समासीनास्तदा दशरथम् नृपम् ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥
म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ।२/३/२४-२५॥
Kings from the west, east, north and south and the chiefs of Mlecchas and other forest and mountain dwellers sat surrounding king Dasharatha.

द्राविडाः सिन्धु सौवीराः सौराष्ट्रा दक्षिणापथाः ।
वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२/१०/३७ ॥
Dravidas, Sindhu Souviras, Sourashtras, and those from the south, Vanga, Anga, Magadha, Matsya, Kasi and Kosala countries.

आममीनाशनाश्चापि किराता द्वीपवासिनः ।४/४०/२८॥
Kiratas who are island-dwellers and who consume raw fish.

तत्र म्लेच्छान् पुलिन्दान्श्च शूरसेनान्स्तथैव च ।
प्रस्थलान् भरतान्श्चैव कुरून्श्च सह भद्रकैः ॥
काम्बोजयवनान्श्चैव शकानां पत्तनानि च ।४/४३/११-१२॥
There (you will see) Mlecchas, Pulindas, Surasenas, Prasthalas, Bharatas, Kurus along with Bhadrakas, Kambojas and Yavanas.

उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ।४/४३/३८॥
There lies Uttara Kuru country known for its holy abodes. 
- - - -

No comments:

Post a Comment