Monday, January 16, 2012

The World of Valmiki_ 06

The world of Valmiki 06

1.4 Occupations

कर्मान्तिकान् शिल्पकारान् वर्धकीन् खनकानपि।
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥१/१३/७॥
(Vasishtha ordered deployment of) workmen, sculptors, carpenters, diggers, astronomers, artisans, actors and dancers.

श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२/४/२१॥
Astrologers say that tomorrow is associated with Pushya star.

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं पुरा ।
वनवासकृतोत्साहा नित्यमेव महाबल ॥२/२९/८-९॥
While in my father's place long back I had been told by Brahmin fortun-tellers that I will have to live in a forest. I am all the time eager to live in a forest.

कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।
भिक्षिण्याः साधुवृत्तायाः मम मातुरिहाग्रतः ॥२/२९/१३॥
As a yound unmarried girl I was told by a woman mendicant in front of my mother of forest life. 

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वन्दिनः पर्युपातिष्ठन् तत्पार्थिवनिवेशनम् ॥
सूताः परमसंस्काराः मागधाश्चोत्तमश्रुताः ।
गायकाः श्रुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥२/६५/१-२॥
After the night ended, early in the morning the next day panegyrists, well versed minstrels, knowledgeable bards and singers capable of discerning musical-notes arrived at the palace of the king each singing in his own style. 

ततस्तु स्तुवताम् तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादान्यवादयन् ॥२/६५/४॥
Then while the minstrels praised the king, hand clappers clapped hands eulodizing king's exploits.

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।
स्वकर्माभिरताश्शूरा: खनका यन्त्रकास्तथा ॥
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।
तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥२/८०/१-२॥
Then those who new the terrain of the land, those who measured and aligned using a thread (surveyors), diggers who were adept in their work and were brave, mechanics, paid labourers, architects, engineers, carpenters, way-finders, lumbermen.

मणिकाराश्च ये केचित् कुंभकाराश्च शोभनाः ।
सूत्रकर्मविशेषज्ञाः ये च शस्त्रोपजीविनः ॥
मयूरकाः क्राकचिकाः वेधका रोचकास्तथा ।
दन्तकाराः सुधाकाराः ये च गन्धोपजीविनः ॥
सुवर्णकाराः प्रख्याताः तथा कम्बलकारकाः ।
स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा ॥
रजकाः तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिः यान्ति कैवर्तकास्तथा ॥२/८३/१२-१५॥
Lapidarists, potters, weavers, weapon-makers, peacock-hunters, lumbermen, those who drill holes, polishers, ivory-workers, lime-makers, perfume sellers, goldsmiths, blanket-weavers, bath-givers, masseurs, physicians, fumigators, distillers, washermen, tailors and chiefs of villages and hamlets, dancers with their  womenfolk and boatmen all went with (Bharata)

ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥६/४८/२॥
Experts in reading  physiognomy told me that I would have sons and would not be a widow. Now that Rama is dead those scholars have become liers.


1.5 Villagers and village life

एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ ।
अर्द्यमानौ बलीवर्दौ कर्षकेण सुराधिप ॥२/७४/२४॥
O Chief of Sura's, havine seen this pair of emaciated pathetic bullocks being beaten by the farmer, - - - .

ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् ।
मृगाणां महिषाणां च करीषैः शीतकारणात् ॥२/९९/७॥
In that forest he saw large heaps of dung cakes of deer and bisons made for (fighting) cold.

बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्ग्वैः ।
यथा कलमकेदारैः पक्वैरिव वसुन्धरा ॥६/४/९१॥
The ground became full of the monkeys as if covered with ripe rice plants.

केदारस्येव केदारः सोदकस्य निरूदकः ।
उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥६/५/११॥
By hearing that she is alive I live in the manner a waterless field lives by the subsidiary water flow from a field full of water.
- - - -

No comments:

Post a Comment