Friday, May 10, 2013

Bhamini vilasah-33

भामिनीविलासः-३३


जनमोहकरं तवालि मन्ये चिकुराकारमिदं वनान्धकारम् ।
वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२२ ॥
अन्वयः: आलि! तन्वङ्गि! तव चिकुराकारम् इदं वनान्धकारम् इह (तव) वदनेन्दुरुचाम् अप्रचारात् इव नितान्तकान्तिकान्तम् इति मन्ये ।
Dear friend of slender limbs! I consider that the darkness of forest which has assumed the shape of your hair on the head is so enchanting and brilliant as though because the radiance of your moon-face has not entered there. [ As आलि is generally a form of addressing a female by a female friend, it is to be believed that this is said by a woman. As the luster of the moon-like face has no way of entering the forest of hair on the head, the darkness of hair is all the more enchanting.]



दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती ।
वक्षोजतायै किमु पक्ष्मलाक्ष्याः तपश्चरत्यम्बुजपङ्क्तिरेषा ॥ १२३ ॥
अन्वयः : एषा अम्बुज-पङ्क्तिः दिवानिशं कण्ठदघ्ने वारिणि दिवाकर-आराधनम् आचरन्ती पक्ष्मलाक्ष्याः वक्षोजतायै तपः चरति किमु?
Does this row of lotuses performing the worship of the sun in water which reaches to the necks (of lotuses) do penance in order to attain the status of the breasts of the lady of dense eye-lashes?



वियोगवह्निकुण्डेऽस्मिन् हृदये ते वियोगिनि ।
प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १२४ ॥
अन्वयः : वियोगिनि! ते मुक्ताहारः अस्मिन् (ते) वियोग-वह्नि-कुण्डे हृदये प्रिय-सङ्ग-सुखाय एव तपस्यति ।
Dear love-sick lady! Your necklace of pearls does penance over the fireplace of separation, which is in the form of your heart, only for the happiness of union with your lover.


  

निधिं लावण्यानां तव खलु मुखं निर्मितवतो
महामोहं मन्ये सरसिरुहसूनोरुपचितम् ।
उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती
कलाहीनं दीनं विकल इव राजानमकरोत् ॥ १२५ ॥
अन्वयः : तव लावण्यानां निधिं मुखं निर्मितवतः सरसिरुहसूनोः महामोहम् उपचितम् (इति) मन्ये, यस्मात् अयं कृती त्वाम् अकस्मात् उपेक्ष्य विकलः इव इह कलाहीनं दीनं विधुं राजानम् अकरोत् ।
I believe that lotus-born Brahma, who created your face which is a treasure of all that is beautiful, was affected by a great delusion when he the successful creator like a depraved person made the artless lowly moon the king (राजन् also means moon) neglecting you needlessly.




स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम् ॥ १२६ ॥
अन्वयः : तन्वि! ते अनुरागि मनः वल्लभम् ईक्षितुं स्तन-अन्तर्गत-माणिक्य-वपुः बहिः उपागतम् (इति) मन्ये ।
Lady of slender limbs! Your devoted mind has come out in the form of the gem between the breasts in order to see your beloved.



जगदन्तरममृतमयैरंशुभिरापूरयन्नितराम् ।
उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः ॥ १२७ ॥
 अन्वयः : राजा जगदन्तरम् अमृतमयैः अंशुभिः नितराम् आपूरयन् हरिण-शाव-नयनायाः वदनव्याजात् उदयति किमु?
Does the moon rise in the guise of the face of the doe-eyed lady, completely filling up the space all round with its rays full of ambrosia? [When the lady appears it is like a moon-rise.]




तिमिरशारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः ।
यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ १२८ ॥
अन्वयः : तिमिर-शारद-चन्दिर-चन्द्रिकाः कमल-विद्रुम-चम्पककोरकाः यदि कदा अपि मिलन्ति तदा तदाननं कलया तुलयामहे खलु ।
If darkness, the moonlight of autumnal moon, lotus, coral gem, the sprout of champak tree came together then indeed can her face be partly compared. [ her dark hair, her glowing charm, her face, her red lips and her teeth compare with the things mentioned.]



प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः ।
वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥ १२९ ॥
अन्वयः : प्रिये! विषादं जहिहि इति वाचं प्रिये सरागं प्रियायाः वदति (सति), (तस्याः) विलोचनाभ्यां वाराम् उदारा धारा मनसः मानः च विजगाल ।
While the lover spoke with love the words, “Dear! Do not grieve,”  streams of tears slipped away from her eyes liberally and her anger born out of jealousy also slipped away from her mind.  



राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥ १३० ॥
अन्वयः : सुधाकरः शम्बरासुरवैरिणः राज्याभिषेकम् आज्ञाय सुधाभिः जगतीमध्यं लिम्पति इव (दृश्यते) ।
The moon seems to be painting the whole world with lime learning that cupid is being coronated. [ Moon-light stimulates romance.]



आननं मृगशाव्क्ष्या वीक्ष्य लोलालकावृतम् ।
भ्रमद्भ्रमरसम्भारं स्मरामि सरसीरुहम् ॥ १३१ ॥
अन्वयः : मृगशावाक्ष्याः लोल-अलक-आवृतम् आननं वीक्ष्य भ्रमद्-भ्रमर-सम्भारं सरसीरुहं स्मरामि ।
Seeing her face covered by the wandering fore locks of hair, I am reminded of the lotus with an assembly of hovering bumble-bees.



यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा ।
तिर्यग्ग्रीवं यदद्राक्षीत् तन्निषप्त्राकरोज्जगत् ॥ १३२ ॥
अन्वयः : गुरुजनैः साकं यान्ती स्मयमान-आनन-अम्बुजा तिर्यक् ग्रीवं अद्राक्षीत् (इति) यत् तत् जगत् निषप्त्रा-अकरोत् ।
When she, departing with her elders, turned back her lotus-like face smilingly, the whole world was greatly hurt. [She must have looked back at her lover and the lover imagines that the whole world is hurt by that glance.]



नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदाम्बुजेन ॥ १३३ ॥
अन्वयः : इह नयनानि खञ्जनानां नानाविधम् अङ्गभङ्गभाग्यं वहन्तु । सुदृशः सुशोभम् आननं भङ्गुरसम्पदा अम्बुजेन कथं सदृशम्?
Let the eyes carry similarity with the wagtails endowed with variegated bodily postures. How can the charming face of the good-looking lady be compared to the lotus whose grace is temporary? [Possibly it could be interpreted as follows: A lotus could only be compared to the face of a lady so long as wagtails which resemble the flirting glances of the lady are around the lotus.]   
- - - - 

No comments:

Post a Comment