Saturday, May 18, 2013

Bhamini vilasah-34

भामिनीविलासः-३४
मृणालमन्दानिलचन्दनानां उशीरशैवालकुशेशयानाम् ।
वियोगदूरीकृतचेतनानां विनैव शैत्यं भवति प्रतीतिः ॥ १३४ ॥
अन्वयः : वियोग-दूरीकृत-चेतनानां मृणाल-मन्दानिल-चन्दनानाम् उशीर-शैवाल-कुशेशयानां शैत्यं विना प्रतीतिः एव भवति ।
For those whose minds are far off from their physical presence on account of separation (from their beloved) the cool of the lotus-stalk, breeze, chandana, khas root, moss and lotus is merely a belief without their being cool. [These materials are supposed to provide relief from the heat experienced by separated lovers and the poet says that they do not provide any relief but it is only a belief.]



विबोधयन् करस्पर्शैः पद्मिनीं मुद्रिताननाम् ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥ १३५ ॥
अन्वयः : प्रातः भास्करः अनुरागेण परिपूर्णः   करस्पर्शैः मुद्रित-आननां पद्मिनीं विबोधयन् जयति ।
In the morning, the sun is in all his glory as he, filled with redness (love), wakes up by the touch of his rays (hand), the lotus (Padmini lady) which had its face closed. [The poet using words of double meaning cleverly conjures up a parallel of a lover tenderly waking up his beloved- a lady belonging to padmini category- who has slept after an amorous night.]



आनम्य वल्गुवचनैर्विनिवारितेऽपि
रोषात् प्रयातुमुदिते मयि दूरदेशम् ।
बाला कराङ्गुलिनिदेशवशंवदेन
क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ॥ १३६ ॥
अन्वयः : आनम्य वल्गु-वचनैः विनिवारिते अपि मयि दूरदेशं प्रयातुम् उदिते, बाला रोषात् कराङ्गुलि-निदेश-वशंवदेन क्रीडा-बिडाल-शिशुना मार्गं रुरोध ।
When I started to leave for the distant country, despite having been dissuaded by her, bent low and with tender words, my angry young lady blocked my way by the crossing of the pet kitten (across the path) which she could command by her fingers. [ If a kitten crosses ones way it is considered a bad omen and one may not proceed on ones journey.]



अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा
विलीनो लोकानां सह नयनतापोऽपि तिमिरैः ।
तवास्मिन् पीयूषं किरति परितस्तन्वि वदने
कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ १३७ ॥
अन्वयः : तन्वि! तव अस्मिन् वदने परितः पीयूषं किरति, कुसुमशर-कोदण्ड-महिमा अप्रत्यूहः अभूत्, तिमिरैः सह लोकानां नयनतापः अपि विलीनः । अयं श्वेतः विधुः प्रतिदिनं कुतः हेतोः उदेति?
Lady of slender limbs! While this face of yours spreads ambrosia all around, the power of cupid, who has arrows of flowers is without any impediment and the heat experienced in the eyes by people has vanished along with darkness. Why does this white moon rise everyday? [Your face has taken over the functions of the moon and the presence of moon is not required!]



विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः ।
अनल्पमायामयवल्गुलीलाः जयन्ति नीलाब्जदलायताक्ष्याः ॥ १३८ ॥
अन्वयः : नीलाब्ज-दल-आयताक्ष्याः अनल्प-मायामय-वल्गु-लीलाः विवेकभाजाम् यूनाम् अपि हृदयानि शस्त्रं विना एव दारयन्त्यः जयन्ति ।
The plentiful, bewitching, lovely and playful acts of the lady whose eyes are large like blue lotuses flourish piercing the hearts of even the wise youth   without the use of any weapon.



यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ १३९ ॥
अन्वयः : यदवधि चन्द्रवदनायाः विलासभवनं यौवनम् उदियाय तदवधि दहनं विना एव यूनां हृदयानि दह्यन्ते ।
Ever since youth, the abode of gaiety, appeared in the moon-faced girl the hearts of young men are burning without any fire.



न मिश्रयति लोचने सहसितं न संभाषते
कथासु तव किञ्च सा विरचयत्यरालां भ्रुवम् ।
विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः
प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥ १४० ॥
अन्वयः : तव कथासु सा लोचने न मिश्रयति, सहसितं न संभाषते,  किं च अरालां भ्रुवं विरचयति इति विपक्षसुदृशः कथां प्रियस्य पुरः निवेदयन्त्याः (प्रियस्य) स्वविषये अनुरागः शिथिलीकृतः ।
  
 When a lady spoke about her rival to her lover thus, “While you are being talked about she does not meet the eye, she does not speak with a smile, and she sports a frown on her eye-brows”, her lover’s hold of love on the lady got loosened. [It had the effect opposite to what she intended!]
- - - - 

No comments:

Post a Comment