Saturday, June 8, 2013

Bhamni vilasah-37

भामिनीविलासः-३७


अलकाः फणिशावतुल्यशीलाः नयनान्ता परिपुङ्खितेषु लीलाः ।
चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥ १६० ॥
अन्वयः : (यस्याः) अलकाः फणिशावतुल्यशीलाः, नयनान्ताः परिपुङ्खितेषु लीलाः. या स्वयं चपलोपमिता सा लोके सुखसाधनं कथं (भवेत्), बत ।
How can a woman who is compared to lightning and whose forelocks behave like young snakes and whose side glances are like feathered arrows, be an instrument for happiness, alas?



वदने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलाभूत् ।
अधुना हरिणाक्षि हा कथं वा गतिरन्यैव विलोक्यते गुणानाम् ॥ १६१ ॥
अन्वयः : हरिणाक्षि! यत्र तव वदने माधुरी, हृदि कोमला करुणा पूर्णा अभूत्, अधुना कथं गुणानां गतिः कथम् अन्या एव विलोक्यते, हा ?
Doe eyed lady! Where there was sweetness in your face and your heart was full of tender compassion, how is it that now only opposite qualities are now seen? [How is it that such a sweet face now betrays bitterness and you have become hard-hearted?]



अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १६२ ॥
अन्वयः : अनिशं नयनाभिरामया रमया संमदिनः ते मुखस्य निशि निःसरद् इन्दिरं पङ्कजं कलया अपि कथं तुलयामः?
How can we compare even to a small extent your face which displays pride all the time with an enchanting luster with the blue lotus which closes in the night?   



अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिः मम प्राणान् ॥ १६३ ॥
अन्वयः : सा सुकुमारतरैः अङ्गैः कुसुमानां श्रियं हरति । (परं तु) कुसुमबाणः बाणालीभिः मम प्राणान् विकलयति ।
That lady steals the luster of flowers by the very delicate limbs she bears. But the cupid, whose weapons are flowers, disturbs my life with a series of arrows. [While the lady is responsible for stealing the luster of flowers, which are cupid’s arrows, the punishment is meted out to a hapless me by the cupid!]



खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण ।
खिद्यामि हन्त परितस्तद्रूपविलोकनेन विकलोऽहम् ॥ १६४ ॥
अन्वयः : कोमलचरणा सा पथि यान्ती नितम्बभारेण खिद्यति । हन्त, परितः तद्रूपविलोकनेन अहं विकलः खिद्यामि ।
That lady of delicate feet struggles due to the weight of her hips. Having observed her beauty all round, I, being deprived, feel distressed.



मथुरागनोन्मुखे मुरारौ असुभारार्तिभृतां व्रजाङ्गनानाम् ।
प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥ १६५ ॥
अन्वयः : मुरारौ मथुरागमनोन्मुखे (सति) असु-भार-अर्ति-भृतां व्रजाङ्गनानां राका प्रलयज्वलनायते स्म, भवन-आकाशम् अम्बु-राशिः अजायत ।
When Krishna was about to start for Mathura, for the damsels of Brindavan, who were heavy in their hearts, moon became the fire of pralaya and the spaces around their houses became (inhospitable) like ocean.




केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥ १६६ ॥
अन्वयः : शनकैः इङ्गितैः आलीः अपास्य केलीमन्दिरम् आगतस्य, सरुषः सुप्तायाः सरोरुहदृशः संवीजनं कुर्वतः, मम पाणिः जानन्त्या अपि अनभिज्ञया इव कपटव्यामीलिताक्ष्या सखि! श्रान्ता असि इति अभिधाय वक्षसि आसञ्जितः ।
When I entered the pleasure chambers after making signs to her friends to move away and started fanning the angry lotus-eyed lady who was lying down, she, who had closed her eyes and pretended that she was unaware of my presence although she was aware, placed my hand on her bosom saying, “Maid! you are tired.” [A beautiful piece of poetry! The lady wants her lover to believe that she is placing his hand on her bosom thinking that it is the hand of her maid who was fanning!]



मान्थर्यमाप गमनं सह शैशवेन रक्तं सहैव मनसाधरबिम्बमासीत् ।
किञ्चाभवन्मृगकिशोरदृशोर्नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥ १६७ ॥
अन्वयः : मृग-किशोर-दृशोः गमनं शैशवेन सह मान्थर्यम् आप; मनसा सह अधरबिम्बं रक्तम् आसीत्; किञ्च अयं नितम्बः मन्मथेन सह  सर्वाधिकः गुरुः अभवत् ।
The doe-eyed maiden’s gait slowed down along with her girlhood, her bimba-fruit-like lower lip attained redness along with her mind (which got inclined in matters of love), her hips became weighty along with her interest in dalliance. [With the use of suggestive words, poet tries to also compare her slowness in gait with that of Saturn (मान्थर्यम्), her redness of lips with that of Mars (रक्तम्) and heaviness of hips with that of Jupiter (गुरुः).]  



श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
नस्यात् सुभग कथेयं तिष्ठतु तावत् कथान्तरं कथय ॥ १६८ ॥
अन्वयः : नस्यात् श्वासः अनुमानवेद्यः, अङ्गानि शीतानि, दृष्टिः शीतला
कथा इयं तिष्ठतु तावत्, कथान्तरं कथय
 “The breath can be felt only at the nostrils, the limbs are cold, eyes are static”. “Friend, stop this story, tell me something else.” [It is a conversation between friends, where one describes the plight of the other’s beloved. The other one cannot listen to his beloved’s plight and asks to change the subject.]
- - - -

No comments:

Post a Comment