Saturday, November 9, 2013

Setubandham-9

सेतुबन्धम्-९
संखोहि‍अमहिवे‍ढो तो सो क‍इसेण्णविलुलि‍अवणाहो‍ओ ।
खुहि‍असमुद्दाहिमुहो महणारम्भम्मि मन्दरो वि‍अ चलि‍ओ ॥ ४९ ॥
[ संक्षोभितमहीवेष्टस्ततः स कपिसैन्यविलुलितवनाभोगः ।
  क्षुभितसमुद्राभिमुखो मथनारम्भे मन्दर इव चलितः ॥]
The surrounding ground was disturbed; the expanses of the forest were trampled by the monkeys; Rama moved towards the disturbed ocean looking like Mandara mountain at the beginning of churning of the ocean.

चलि‍अं च वाणरवलं चलि‍ए तम्मि चलकेसरसडुज्जो‍अम् ।
गहि‍अदिसापरिणाहं म‍ऊहजालं व दिण‍अरस्स फुरन्तम् ॥ ५० ॥
[ चलितं च वानरबलं चलिते तस्मिंश्चलकेसरसटोद्द्योतम् ।
  गृहीतदिक्परिणाहं मयूखजालमिव दिनकरस्य स्फुरत् ॥]
When Rama started, the army of monkeys also started with their coppery manes shining like the sparkling rays of the sun expanding in all directions.

वेराअरणिपज्जलि‍ओ तो सो रोसपवणाह‍उद्ध‍अमुहलो ।
वड्ढ‍इ मग्गाणुग‍ओ लङ्कावणरा‍इवणद‍इ‍ओ क‍इलो‍ओ ॥ ५१ ॥
[ वैरारणिप्रज्वलितस्ततः स रोषपवनाहतोद्धतमुखरः ।
  वर्धते मार्गानुगतो लङ्कावनराजिवनदवः कपिलोकः ॥]
The entire monkey population followed the path of Rama. They looked like the forest fire produced by sacrificial pieces of wood called enmity (towards the demons) and becoming noisy blown by the wind of anger.

वच्च‌इ अ चडुलकेसरसटोज्ज्वलालोकवानरपरिक्षिप्तः ।
सर्वदिगाऌष्टप्रलयप्रदीप्तगिरिसंकुल इव समुद्रः ॥ ५२ ॥
[ व्रजति च चटुलकेसरसटोज्ज्वलालोकवानरपरिक्षिप्तः ।
 सर्वदिगाकृष्टप्रलयप्रदीप्तगिरिसंकुल इव समुद्रः ॥]
When Rama proceeded surrounded by monkeys whose brilliant coppery manes created an aura, he looked like an ocean which was experiencing violent agitation due to blazing mountains being dragged (into the ocean) at the time of universal annihilation.

घोलन्ति णिम्मला‍ओ फुरन्तदि‍अस‍अरपा‍अहि‍अरू‍आओ ।
दावि‍अमग्गम्मि वि से हि‍अए सो‍अन्ध‍आरि‍अम्मि दिसा‍ओ ॥ ५३ ॥
[ घूर्णन्ते निर्मलाः स्फुरद्दिवसकरप्रकटितरूपाः ।
  दर्शितमार्ग इव यस्य हृदये शोकान्धकारिते दिशः ॥]
The directions which (in reality) looked clear and where forms were clearly discernible in sun light, were whirling in the mind of Rama, which had become darkened due to grief.

आलो‍ए‍इ अ विज्झं धनुसंठाणस्स साअरस्स भरसहम् ।
सन्धि‍अण‍इसोत्तसरं अवहोवासघडि‍अं व जी‍आबन्धम् ॥ ५४ ॥
[ आलोकते च विन्ध्यं धनुःसंस्थानस्य सागरस्य भरसहम् ।
संहितनदीस्रोतःशरमुभयावकाशघटितमिव जीवाबन्धम् ॥]
Rama looks at the Vindhya Mountain which was capable of withstanding the stress impressed by the ocean, the shore line of which was bent like a bow. The mountain stretching across looked like the string strung between the ends of the bow. A stream (which gushed forth into the ocean through the mountain range) looked like an arrow. [ Nature is viewed as promoting Rama’s valorous mood.]

मसिणि‍असिहरुच्छङ्गो विहु‍अणि‍अम्बवणपा‍अडि‍अतु‍ङ्ग‍अडो ।
विज्झेण भरि‍अकु‍हरो हेलावा‍ओ वि वाणराणञ् ण सहि‍ओ ॥ ५५ ॥
[ मसृणितशिखरोत्सङ्गो विधुतनितम्बवनप्रकटिततुङ्गतटः ।
  विन्ध्येन भृतकुहरो हेलापातोऽपि वानराणां न सोढः ॥ ]
The peaks of the mountain were smoothened by the monkeys (by their playful activities);  the high mountain slopes looked bare as the monkeys shook up the forests that had covered them; monkeys filled up each and every hollow on the mountain; the mountain was not able to bear such playful activities (of the monkeys).

पत्ता अ सीभरा‍ह‍अधा‍उसिला‍अलणिसण्णरा‍इ‍अजल‍अम् ।
सज्झं ओज्झरपहसि‍अदरिमुहणिक्कन्तव‍उलम‍इरामो‍अम् ॥ ५६ ॥
[ प्राप्ताश्च शीकराहतधातुशिलातलनिषण्णराजितजलदम् ।
 सह्यं निर्झरप्रहसितदरीमुखनिष्क्रान्तबकुलमदिरामोदम् ॥]
They reached Sahya Mountain, where radiant clouds stayed on colourful metallic ores sprinkled by sprays (of clouds). The streams emanating from hollows of the mountains carried the heady fragrance of Bakula flowers and it looked as though the gurgling streams laughed emitting the fragrance of Bakula flowers.


बोलन्ति अ पेच्छन्ता पडिमासंकन्तधवलघणसंघा‍ए ।
फुडफडिहसिलासंकुलखलि‍ओ वरिपत्थि‍ए वि‍अ ण‍इप्पवहे ॥ ५८ ॥
[ व्यतिक्रामन्ति च पश्यन्तः प्रतिमासंघातधवलघनसंघातान् ।
 स्फुटस्फटिकशिलासंकुलस्खलितोपरिप्रस्थितानिव नदीप्रवाहान् ॥]

They crossed rivers seeing in them reflections of groups of white clouds which looked as if the rivers were flowing on white marble.
- - - - 

No comments:

Post a Comment