Saturday, November 14, 2015

Bhartrhari's Shatakas-27

भर्तृहरिशतकत्रयी-२७

कदर्थितस्यापि हि धैर्यवृत्तेः
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेः
नाधः शिखा यान्ति कदाचिदेव ॥ नी-७६  ॥
अ: धैर्यवृत्तेः कदर्थितस्य अपि धैर्यगुणः प्रमार्ष्टुं न शक्यते । वह्नेः अधोमुखस्य कृतस्य अपि शिखाः कदाचित् एव अधः न यान्ति ।  
Fortitude of a brave person cannot be obliterated even if he is despised. The flames of a fire even if held down do not grow downwards.

वरं शृङ्गोत्सङ्गाद्गुरुशिखरिणः क्वापि विषमे
पतित्वायं कायः कठिनदृषदन्ते विगलितः ।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः ॥ नी-७७ ॥
अ : अयं कायः गुरु-शिखरिणः शृङ्ग-उत्सङ्गात् क्व अपि विषमे कठिण-दृषद्-अन्ते पतित्वा विगलितः वरम्, हस्तः तीक्ष्ण-दशने फणि-पति-मुखे न्यस्तः वरम्, वह्नौ पातः वरम्, तत् अपि शील-विलयः न कृतः ।
 It is better that this body gets broken by falling on some hard rock from a cliff of a high mountain, it is better that the hand is thrust into the mouth of a big snake with sharp fangs, it is better to jump into fire, ones morality should not get lost.

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति ॥ नी-७८ ॥
अ: यस्य अङ्गे अखिल-लोक-वल्लभतरं शीलं समुन्मीलति, तस्य वह्निः जलायते, जलनिधिः कुल्यायते, तत्क्षणात् मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते,  व्यालः माल्य-गुणायते, विष-रसः पीयूष-वर्षायते ।
Fire becomes water, ocean becomes a small canal, mountain Meru becomes a small rock, lion becomes a deer, a serpent becomes a garland and poison becomes ambrosia for a person in whom morality adored by the whole world shines.

--
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ शृ-७६ ॥
अ: यावत् अङ्गेषु हतः पञ्चेषु-पावकः न ज्वलति, तावत् महत्त्वं पाण्डित्यं कुलीनत्वं, विवेकिता ।
One’s greatness, scholarship and ability to discriminate last so long as the cursed fire called cupid does not inflame one’s body. 

शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ शृ-७७ ॥
अ: अस्मिन् संसारे शास्त्रज्ञः अपि, प्रगुणित-नयः अपि, आत्त-बोधः अपि,सद्गतीनां भाजनं विरलः भवति, येन एतस्मिन् वाम-अक्षीणां कुटिला भ्रू-लता कुञ्चिका इव निरय-नगर-द्वारम् उद्घाटयन्ती भवति ।
 In this world even though a person is well versed in scriptures, is endowed with right conduct, is aware of true knowledge it is rare that he attains salvation. Because the curved creeper-like eye brows of ladies with beautiful eyes act as a key which opens the door of city called hell.

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयत्क्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककसालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ शृ-७८ ॥
अ: कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलःव्रणी पूयत्क्लिन्नः कृमि-कुल-शतैः आवृत-तनुः क्षुधा-क्षामः जीर्णः पिठरक-कसाल-अर्पित-गलः श्वा शुनीम् अन्वेति । मदनः हतम् अपि च हन्ति एव ।
A dog even if it is weak, blind, lame, deaf, tail-less, wounded wet with pus, with its body covered with hundreds of worms, hungry, old with its neck stuck in a broken pot follows a bitch. Cupid strikes even the stricken.
--
तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ वै-७६ ॥
अ: जने कतिपय-निमेष-आयुषि,  तपस्यन्तः सन्तः सुरनदीं अधि निवसामः किम्? उत गुण-उदारान् दारान् सविनयम् परिचरामः , उत विविध-काव्य-अमृत-रसान् शास्त्र-ओघान् पिबामः, न विद्मः किं कुर्मः ।
Shall we live near the river Ganga doing penances? Or, shall we serve in humility virtuous wives? Or, shall we drink the streams of ambrosia-like various literary works which act as streams of scripture? We do not know what we should do.

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजः
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ वै-७७ ॥
अ:सखे! अमी तुरग-चल-चित्ताः क्षितिभुजः दुराराध्याः, वयं च स्थूल-इच्छाः सुमहति फले बद्ध-मनसः,जरा देहं हरति, मृत्युः दयितम् इदं जीवितं हरति, अन्यत्र जगति तपसः अन्यत् श्रेयः न ।
Dear friend, these kings who are fickle-minded like horses are difficult to serve; but we with a large desire are determined to attain the great goal; old age takes away this dear body, death takes away this life; elsewhere in this world there is nothing beneficial other than penance.
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरनटीकुञ्जे निवासः क्वचित् ॥ वै-७८ ॥
अ: माने म्लायिनि, वसुनि खण्डिते च, अर्थिनि व्यर्थे प्रयाते, बन्धुजने क्षीणे, परिजने गते, शनैः यौवने नष्टे, सुधियां केवलम् एतत् एव, यत् क्वचित् जह्नु-कन्या-पयः-
पूत-ग्राव-गिरीन्द्र-कन्दर-नटी-कुञ्जे निवासः युक्तम् ।
With respect for oneself fading away, wealth gone to pieces, those seeking help having gone away, relatives having thinned out, members of family having gone, youth getting lost slowly, the only thing a wise man could do is to settle down in a bower in a cave of a big mountain  with rocks purified by the waters of river Ganga.
- - - - 


No comments:

Post a Comment