Saturday, November 7, 2015

Bhartruhari's Shatakas-26

भर्तृहरिशतकत्रयी-२६

क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ नी-७३ ॥
अ: क्वचित् पृथ्वी-शय्यः, क्वचित् अपि पर्यङ्क-शयनः, क्वचित् शाक-आहारः, क्वचित् अपि शाल्योदन-रुचिः, क्वचित् कन्ता-धारी, क्वचित् अपि दिव्य-अम्बर-धरः, मनस्वी कार्यार्थी दुःखं न गणयति, सुखं न गणयति ।
An intelligent person determined to attain his objective does not care for comforts or discomforts that come his way; he sleeps on the floor sometimes, he sleeps on a couch sometimes; he subsists on just vegetables sometimes, he has meal made of  boiled rice sometimes; he is sometimes dressed in rags, sometimes wears divine clothing.

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ नी-७४ ॥
अ: यदि नीति-निपुणाः निन्दन्तु वा स्तुवन्तु, लक्ष्मीः यथा-इष्टं समाविशतु वा गच्छतु,मरणम् अद्य एव वा युग-अन्तरे अस्तु, धीराः न्याय्यात् पथः पदं न प्रविचलन्ति ।
The brave do not deviate from the path of correct conduct irrespective of whether experts in moral behaviour praise him or criticize him; whether wealth goes away or comes in at its own will; whether death occurs today or aeons later.

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
तर्षन्ति भूरिविषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ नी-७५ ॥
अ: यस्य चित्तं कान्ता-कटाक्ष-विशिखाः न लुनन्ति, कोप-कृशानु-तापः  चित्तं न निर्दहति,  (यं) लोभ-पाशाः भूरि-विषयाः च न तर्षन्ति सः धीरः इदं कृत्स्नं लोक-त्रयं जयति ।
He indeed is brave whose mind is not severed by the arrows of his beloved’s glances and is not burnt in the fire of anger, and who will not be tempted by the snares of greed or heavy sensual attractions. He will conquer the three worlds.
--
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किं तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ शृ-७३ ॥
अ: भुवि मत्त-इभ-कुम्भ-दलने धीराः सन्ति, केचित् प्रचण्ड-मृगराज-वधे अपि दक्षाः, किं तु बलिनां पुरतः प्रसह्य ब्रवीमि, मनुष्याः कन्दर्प-दर्प-दलने विरलाः ।
There are brave people in this world who can strike at the temple of a mad elephant; there are capable people who can kill a lion, king of animals; but, I can tell in front of strong people, people who can strike at the arrogance of cupid are indeed rare.

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ शृ-७४ ॥
अ: यावत् लीलावतीनां एते भ्रू-चाप-आकृष्ट-मुक्ताः श्रवण-पथ-गताः नील-पक्ष्माणः धृति-मुषः दृष्टि-बाणाः हृदि न पतन्ति, तावत् एव नरः सन्मार्गे आस्ते, इन्द्रियाणां (नियमने) तावत् एव प्रभवति, तावत् लज्जां विधत्ते, तावत् एव विनयम् अपि समालम्बते ।
So long as the arrows of glances of coquettish ladies shot by the curved bow-like brows with blue eye lashes (blue feathers) which steal ones courage do not fall on his heart, he treads the right path, he controls the senses, he upholds a sense of shame and he displays modesty.

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ शृ-७५ ॥
अ: अङ्गनाः उन्मत्त-प्रेम-संरम्भात् यत् आरभन्ते तत्र प्रत्यूहम् आधत्तुं ब्रह्मा अपि कातरः ।
Even Brahma feels diffident to obstruct actions of women who are insanely excited by love.
--
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ वै-७३ ॥
अ: जीर्णवयसः पुरुषस्य गात्रं सङ्कुचितं (भवति), गतिः विगलिता, दन्त-आवलिः भ्रष्टा, दृष्टिः नश्यति, बधिरता वर्धते, वक्त्रं च लालायते, बान्धवजनः वाक्यं नाद्रियते, भार्या न शुश्रूषते, पुत्रः अपि अमित्रायते, हा कष्टम् ।
An old man’s body shrinks, his steps become loose, his teeth are lost, eye sight weakens, deafness increases, saliva oozes out from the mouth, relatives do not respect him, wife does not serve, even son becomes unfriendly, what a pity!

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिब दूरतरं तरुण्यः ॥ वै-७४ ॥
अ: तरुण्यः शिरोरुहाणां सितं वर्णं वीक्ष्य तदा जरा-परिभवस्य स्थानं पुमांसं झटिति आरोपित-अस्थि-शतकं चण्डाल-कूपम् इव परिहृत्य दूरतरं यान्ति ।
Young women keep away in haste from old men, looking at their white hairs and how old age has defeated those men, just as people keep away from wells filled with hundreds of bones and used by the low caste people.
 
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ वै-७५ ॥

अ: यावत् इदं शरीरम् अरुजं स्वस्थं यावत् जरा दूरतः, यावत् इन्द्रिय-शक्तिः अप्रतिहता, यावत् आयुषः क्षयः न तावत् एव विदुषा आत्म-श्रेयसि महान् प्रयत्नः कार्यः। भवने सन्दीप्ते कूप-खननं प्रति उद्यमः कीदृशः?
While this body is in good health without any illness, while the senses have not lost their sharpness and while longevity is not reduced, much effort has to be put in by a wise man for the good of his soul. What sort of an action is it to start digging a well when the house is on fire?
- - - - 

No comments:

Post a Comment