Saturday, March 26, 2016

Varadarajastava of Appayyadikshita-2

वरदराजस्तवः -२

जातो न वेत्ति भगवन्न जनिष्यमाणः
पारं परं परमपूरुष ते महिम्नः ।
तस्य स्तुतौ तव तरङ्गितसाहसिक्यः
किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २ ॥
अन्वयः : (हे) भगवन् परमपूरुष ! ते महिम्नः परं पारं जातः न वेत्ति, जनिष्यमाणः न (वेत्ति) । तस्य तव स्तुतौ तरङ्गित-साहसिक्यः मादृशः बुध-जनस्य हास्यः न भवेत् किम्?
Lord! Ultimate Being! No one who is born or who will be born knows the ultimate limit of your Glory. In praising you who is so exalted, will a person like me not be laughed at by the wise?

मन्ये निजस्खलनदोषमवर्जनीय-
मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः ।
आविश्य देव रसनानि महाकवीनां
देवी गिरामपि तव स्तवमातनोति ॥ ३ ॥
अन्वयः : देव! गिरां देवी अवर्जनीयं निज-स्खलन-दोषम् अन्यस्य मूर्ध्नि विनिवेश्य बहिः बुभूषुः महाकवीनां रसनानि अपि आविश्य तव स्तवम् आतनोति (इति) मन्ये ।
Lord! The Goddess of speech (Saraswati) praises you by entering even the tongues of great poets wishing to put upon someone else the blame of having committed unavoidable errors.
Note: The poet obliquely conveys that even the best of poets commit errors while praising you.  Even Saraswati, wishing to praise you, tries to put the blame of committing errors which are unavoidable on great poets by entering their tongues!    
नेतस्तथापि तव निर्ममलोकसेव्यां
मूर्तिं मदावलमहीधररत्नभूषाम् ।
वैकुण्ठ वर्णयितुमस्मि धृताभिलाषः
त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४ ॥
अ: नेतः! वैकुण्ठ! तथा अपि त्वत्-नाम-रूप-गुण-चिन्तन-लाभ-लोभात् धृत-अभिलाषः निर्मम-लोक-सेव्याम् मदावल-महीधर-रत्न-भूषां तव मूर्तिं वर्णयितुम् अस्मि ।
O, Leader! Vaikuntha! Even then, I am describing your form which adorns like a gem the elephant-hill (Hasti-shaila) and which can be worshipped only by people who have no pride. I am struck by this desire in order that I may gain by thinking of your name, form and qualities.
Note: “मदावल” is used to denote an elephant by the poet. The word is not listed in standard dictionaries, lexicons.
- - - - 

No comments:

Post a Comment