Saturday, April 2, 2016

Varadarajastava of AppayyadikShita-3

वरदराजस्तवः-३

मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते
तेभ्यो रमारमण मादृश एव धन्यः ।
त्वद्वर्णने धृतरसः कवितातिमान्द्यात्
यस्तत्ततदङ्गचिरचिन्तनभाग्यमेति ॥ ५ ॥
अ: रमारमण! ते कवि-पुङ्गवाः अभिनुतिं सृजन्तु । तेभ्यः मादृशः एव, यः कविता-अति-मान्द्यात् त्वत्-वर्णने धृत-रसः तत्-तत्-अङग-चिर-चिन्तन-भाग्यम् एति,  धन्यः (इति) मन्ये ।
O Consort of Goddess Lakshmi! Let the great poets create hymns to you. I believe a person like me is luckier than them because, due to slowness of composing, he will have the fortune of dwelling on each of your limbs longer.

काञ्ची महार्घमणिकाञ्चनधामचित्रा
विश्वंभरां विबुधनाथ विभूषयन्ती ।
भाता गजाद्रिशिखरे तव भक्तचिन्ता-
रत्नेन राजतितरां शुभविग्रहेण ॥ ६ ॥
अ: विबुधनाथ! महा-अर्घ-मणि-काञ्चन-धाम-चित्रा काञ्ची विश्वंभरां विभूषयन्ती गज-अद्रि-शिखरे भाता भक्त-चिन्ता-रत्नेन तव शुभविग्रहेण राजतितराम् ।
O, Lord of divine beings! The city  of Kanchi, which is picturesque with  residences and temples associated with valuable gems and Gold  adorns the Earth. Its splendour is accentuated by the presence, at the peak of Hastigiri, of your auspicious form which acts as a gem that fulfils wishes of devotees.

अस्यां भवन्तमभितःस्थितदुग्धसिन्धौ
मध्ये त्रयीमयमहारविमण्डलस्य ।
पश्यन्नधःकृतचतुर्मुखविष्टपायां
धामत्रयेऽपि कुतुकं विजहाति  विद्वान् ॥ ७ ॥
अ: विद्वान् त्रयी-मय-रवि-मण्डलस्य मध्ये अभितः-स्थित-दुग्ध-सिन्धौ अधः-कृत-चतुर्मुख-विष्टपायां अस्यां (काञ्च्यां) भवन्तं पश्यन् धाम-त्रये अपि कुतुकं विजहाति ।
A wise person abandons being curious about the three worlds after seeing you in this city of Kanchi, which is in the centre of the country reverberating with the sound of chanting of the three Vedas, near which flows Vegavati, river of milk and which lowers the World of Brahma (by its elegance.)
Notes: 1. रवि in महारविमण्डलस्य is interpreted to mean “ sound” from the word “रव”. The poet brings out resemblance between Kanci and Brahma-loka through श्लेष 2. Commentary provides references to Puranas for Vegavati being called as “river of milk”. 
- - - - 

No comments:

Post a Comment