Saturday, September 3, 2016

Varadarajastava of Sri. Appayyadikshita- 25

वरदराजस्तवः-२५

नाभीसरोजकिरणैर्मणिराजभाभिः
आत्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१ ॥
अ : नाभी-सरोज-किरणैः मणि-राज-भाभिः आत्म-प्रभाभिः अपि संवलितं त्वदीयं वक्षः श्रीवत्स-विग्रह-जुषः प्रकृतेः सत्त्व-रजः-तमोभिः परीतम् इव भाति ।
Your chest which is surrounded by the lustre of the lotus of your navel, the lustre of Kaustubha, the king of gems and your own lustre appears as if it is surrounded by the qualities of sattva, rajas and tamas inherent in nature in the form of Srivatsa mark.
Note : Lotus of the navel is white in colour signifying sattva, the Kaustubha gem is red in colour signifying rajas and the dark hue of the Lord signifies tamas.
   
वक्षःस्थलं वरद नन्दनमाश्रितस्ते
येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्य शाखाः
शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२ ॥
अ : वरद, चतुर्भुज ! ते वक्षः-स्थलं नन्दनम् आश्रितः एषः हरिचन्दनः येषां मध्ये विभाति, तव एते भुजाः कर-अब्ज-दल-कोमलित-अग्र-भागाः शाखाः इति शङ्के ।
 I guess the sandal paste (the sandal tree) which is at the centre of your chest in the form of the flower garden, Nandana has its branches in the form of your shoulders having its tender ends in the lotus- like hands.

जात्यैव यद्वरद पल्लवराग एष
यल्लाल्यते च भवता कटके निवेश्य ।
मन्ये मणिस्तदुपगम्य मदान्दभावं
साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३ ॥
अ : वरद ! एषः मणिः जात्या एव पल्लव-रागः (इति) यत्, भवता कटके निवेश्य लाल्यते (इति) यत्, तत् अयं मद-अन्ध-भावम् उपगम्य साक्षात् सवितुः अवज्ञां करोति इति मन्ये ।  
O Giver of boons ! This ruby which comes under the category of Kuruvinda is being taken care of you by wearing it as a bangle and, I believe, for that reason being blind with pride tries to show disrespect to the Sun himself.(It outshines the sun by its brilliance) [ By virtue of words with double meaning, the verse also refers to a person who is morally corrupt-पल्लवराग-  but is being taken care of by the king in his army-कटक- and because of that reason he disrespects his own father-सविता.]
Notes: Appayyadikshita explains in his commentary that Ruby comes in 4 varieties, namely Padmaraaga, Kuruvinda, Saugandhika and Nilagandhi. Pallavaraga refers to Kuruvinda variety.
- - - - 

No comments:

Post a Comment