Saturday, September 24, 2016

Varadarajastava of Sri.Appayyadikshita -28

वरदराजस्तवः-२८

नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं
लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८१ ॥
अ : वरद ! ते नाम एव वाञ्छित-दातृ-भावं व्याख्याति । अतः वरदानमुद्रां न वहसे । विपश्चित् आगम-उदित-रसः श्रुति-सिद्धम् अर्थं लिङ्गेन बोध्यम् उररीकुरुतॆ
O Bestower of boons ! your name itself indicates that you will bestow  whatever is desired. Therefore your hand is not in the posture that represents bestowing of boons. A scholar who has developed taste in the Vedas does not approve of understanding through a symbol, a meaning which is evident in the Vedas.

आभाति मौक्तिकगुणग्रथितैरनल्पैः
नीलोत्पलैर्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्तः
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८२ ॥
अ : नाथ ! अनल्पैः मौक्तिक-गुण-ग्रथितैः नीलोत्पलै: वलयितः तव कण्ठः ध्वननैः तत्-अन्तः संवर्त-मेघ-वसतिं निश्चित्य तत्-निकटगैः मेघडिम्भैः वलयितः इव आभाति ।
Lord ! your neck encircled by blue lotuses sewn along the thread carrying pearls seems like having been encircled by nascent clouds which, after believing that  the voice emanating from the throat is from Pralaya clouds, have come near them.
Note: The sound emanating from the throat of the Lord is like the rumbling of clouds during Pralaya and the blue lotuses around his neck appear to be young clouds thronging to be near the Pralaya clouds.

यद्ब्रह्मणश्च जनिभूः प्रियमिन्दिरायाः
संस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८३ ॥
अ : गुणनिधे ! यत् ब्रह्मणः च जनि-भूः इन्दिरायाः प्रियम् औषधिपतौ संस्पर्धं स-कर्णिकं च । एतैः गुणैः त्वदीयं वक्त्रं मनोज्ञम् अरविन्दं कतमः न अवगच्छतु ।
Your face has given rise to Brahma (Brahmins); It is dear to Lakshmi; It competes with the moon and it is endowed with ears (pericarp of a lotus).  Lord ! you are a treasure of exceptional qualities. Because of the qualities of your face who will not realise that it is a beautiful lotus?
Notes: Lotus competes with moon in the sense that it closes when moon rises.
- - - -  

No comments:

Post a Comment