Saturday, November 5, 2016

Varadarajastava of Sri.Appayyadikshita- 34

वरदराजस्तवः -३४

सञ्चारशालि तव निःश्वसिते समस्त-
वेदेतिहासवपुषि द्विपशैलनाथ ।
नाभीसरोरुहनवारुणमण्डले च
मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९९ ॥
अ : द्विप-शैल-नाथ ! मधुविद्यया उक्तं मधु-व्रत-कुलं तव समस्त-वेद-इतिहास-वपुषि निःश्वसिते नाभी-सरोरुह-नव-अरुण-मण्डले च सञ्चारशालि (इति) मन्ये ।
O Lord of Hastishaila ! In your breath which encompasses all the Vedas and Itihasas (historical narratives) and in the solar-orb of your lake-like navel a swarm of bees hovers around and I believe that it is the same as what is prescribed as Madhuvidya in Chandogya Upanishat.
Notes: Madhuvidya refers to an elaborate metaphor that occurs in Chandogya Upanishat. The sky is the honeycomb at the centre of which the solar orb is the honey. Riks (hymns) are the bees which extract honey from the four Vedas which are the flowers. Offerings made to the fire in the form of ghee, milk etc. by reciting Riks merge with the solar orb and form the honey.

देहाद्वदन्ति जननं मुनयस्तिलानां
देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् ।
नारायणैतदुचितं प्रकटीकरोति
नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ १०० ॥
अ : देवेन्द्र-वन्द्य-चरण-अम्बुज नारायण ! मुनयः तिलानां जननं तावकीनात् देहात् (इति) वदन्ति । इह एतत् नास-अभिधानं दिव्य-तिल-प्रसूनं उचितं प्रकटीकरोति ।
O Narayana, whose feet are worshipped by Indra ! sages declare that Sesamum originated from your body. Your nose which is like a sesumum flower appropriately demonstrates that.
Note: Sesumum is supposed to have originated from the sweat drops of Vishnu.

नेत्रे तव क्व भगवन्क्व च पुण्डरीकं
ब्रूते तयोस्तदुपमानमथापि वेदः ।
सर्वात्मनस्तव समाधिकवस्त्वलाभात्
आकाशवत्स खलु सर्वगतत्वमाह ॥ १०१ ॥
अ : भगवन् ! तव नेत्रे क्व ! पुण्डरीकं च क्व ! अथ अपि वेदः तयोः तत् उपमानं ब्रूते ! सर्व-आत्मनः तव सम-अधिक-वस्तु-अलाभात् आकाशवत् सर्व-गतत्वं आह खलु ।

Lord ! Where are your eyes, where is the lotus ! Even then, the Vedas say that your eyes are like lotus. In the absence of something equal or greater than you,  Vedas after all, declare your omnipresence to be like the sky.
- - - -  

No comments:

Post a Comment