Saturday, February 4, 2012

The World of Valmiki -(09)

The World of Valmiki 09
marriage

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥
सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥१/७२/२१-२४॥
The king went home and performed shraadh duly. After getting up in the morning he performed godaan ( a ceremony for giving away a cow as gift to a Brahmin). He gave away one thousand cows in the name of each of his sons to Brahmins. These cows with calves had gold plated horns and milking vessels made of brass. He also gave away large sums of money in addition.

प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ।
अलञ्चकार तां वेदिं गन्धपुष्पैः समन्ततः ॥
सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः ।
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥
शङ्खपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ।
लाजपूर्णैश्च पात्रीभिरक्षतैरभिसम्स्कृतैः ॥
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ।
अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ।
जुहावाग्नौ महातेजा वसिष्ठो भगवान् ऋषिः ॥
ततः सीतां समानीय सर्वाभरणभूषिताम् ।
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥
इयं सीता ममसुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥
पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥१/७३/१९-२५॥
At the centre of the pandal, he (Vasishtha) got the altar constructed and duly decorated with incense and flowers. There were golden vessels, earthen pots of varied hues with sprouted plants, incense holders with incense, conch shell vessels, ladles, spoons, and vessels filled with water meant as arghya, vessels filled with puffed rice, and akshata (cleaned and sanctified unbroken rice). On the altar
after spreading the darbha grass chanting mantras duly, the holy saint brought the fire to the altar and offered oblations to the fire. Then King Janaka brought Sita, who was fully be-jewelled, in presence of the fire and in front of Rama and said, " This Sita, my daughter, will be a partner in your righteous conduct. Accept her and take her hand in your hand. May auspiciousness be with you. She will be devoted to you, her husband and will follow you like your shadow." So saying, he sprinkled water made holy by Mantras on them.

अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥
कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च ।
हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ।
ददौ कन्यापिता तासां दासीदासमनुत्तमम् ॥
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ।
ददौ परमसम्हृष्टः कन्याधनमनुत्तमम् ॥१/७४/४-७॥
Then King of the Videhas gifted large sums of dowry. He gifted tens of thousands of cows, crores of precious woollen rugs and silk clothes. He gifted well decorated and beautiful assembly of elephants, horses, chariots and women-slaves and men-slaves to his daughters. Superbly happy, he gifted them as dowry Gold, Silver, Pearls and precious stones.

pre-coronation worship
गते पुरोहिते रामः स्नातो नियतमानसः ।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥
प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा ।
महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥
एकयामावशिष्टायां रात्र्यां प्रतिविबुद्ध्य सः ।
अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ।
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनं ॥
विमलक्षौमसंवीतो वाचयामास च द्विजान् ।
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा ।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२/६/१-८॥
When the priest left, Rama bathed and with a disciplined mind meditated along with the wide-eyed Sita on Narayana. Then holding the vessel containing havis on his head, the son of the best of men offered ghee to the great divinity in the burning fire duly. Eating the remaining of havis and praying for his own welfare he meditated on the divinity Narayana and slept in the divine abode of Vishnu (Narayana) on the bed of darbha grass spread by him along with Sita with a disciplined mind and cotrolled speech. When there was still one yaama (3 hours) left of the night, he woke up and got his mansion decorated. Listening to the pleasant words of bards he observed Sandhya ritual with a controlled mind. Bowing his head he recited prayers to Vishnu, the slayer of Madhu. Clad in clean silken robes he made the Brahmins read sacred texts. Their deep and sweet recitations wishing a good day reverberated by the blowing of toorya (a musical instrument) filled the city of Ayodhya.
- - - -

No comments:

Post a Comment