Saturday, February 25, 2012

The world of Valmiki-12

The World of Valmiki-12
Sita taking vows before Pipul tree and while crossing Yamuna
कालिन्दीमध्यमायाता सीतात्वेनामवन्दत ।
स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् ॥
यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥२/५५/१८-१९॥
Reaching the centre of river Yamuna, Sita bowed to the river and said, " O goddess, I am crossing you. If my husband successfully completes the vow I shall offer you one thousand cows and one hundred pots of liquor after Rama gets back to the city protected by the Ikshvaku's"


न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ।
नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ॥
कौसल्यां चैव पश्येयम् सुमित्रां च यशस्विनीम् ।
इति सीताञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ॥२/५५/२४-२५॥
Having neared the Pipul tree, Sita said as follows, " O Great tree, I bow to you. May my husband fullfill his vows. May I again see Kausalya and Sumitra." So saying she went round the tree.


Vastu shamana ritual
 
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥
मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण ।
कर्तव्यः शास्त्रदृष्टो हि विधिधर्ममनुस्मर ॥
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यावहे वयम् ।
त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥
अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा ।
देवतां देवसङ्काश यजस्व कुशलोह्यसि ॥
रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः ।
सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ।
इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः ।
बभूव च मनोह्लादो रामस्यामित तेजसः ।
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।
वास्तुसंशयनीयानि मङ्गलानि प्रवर्तयन्॥
जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि ।
पापसंशमनं रामश्चकार बलिमुत्तमम् ॥
वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि ।
अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ॥
तौ तर्पयित्वा भूतानि राघवौ सहसीतया ।
तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥२/५६/२२-३५॥
(Rama said)" Those who want to stay in place for long have to propitiate the local dieties. Let us offer the meat of deer. Go quickly, kill a deer. Remember, we need to follow scrptures in this matter". As per brother's wishes, Lakshmana, the detroyer of valiant foes did accordingly. Rama spoke to him again,"This day and time are auspicious and signify permanency. Hurry up and cook the meat. Let us offer it to this abode. Lakshmana having killed the deer accordingly put it into the well-lit fire. After checking that it is properly cooked and without blood, Lakshmana told Rama, " This black buck is well cooked and you are proficient in the matter, so please propitiate the fire." Rama, who was well-versed in chanting, taking bath in a disciplined manner briefly chanted the mantras for the occasion. After propitiating all the groups of dieties, he entered the abode. He felt happy in his mind. He offered to all the Gods (Vaishvadeva-bali), to Vishnu and to Rudra performing all the auspicious ceremonies necessary for propitiating the spirits of the abode.(vaastu-samsamana). Chanting as per custom, taking bath in the river, he made offerings for the purpose of annullment of wrong doings. He established places for fire, for meditation and abodes for deities. As per prescribed procedure having propitiated the spirits by offering forest flowers, fruits, roots, holy grass, sticks of palash and cooked meat, Rama and Lakshmana along with Sita entered the auspicious enclosure.

Rama performs tarpana
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥
सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥२/१०२/१९-२१॥
Consoling Sita who was crying, grief-stricken Rama spoke to the grieving Lakshmana,"Bring cakes of Ingudi ( a forest seed) and covering bark garment. I will go to offer waters to the great father. Let Sita walk in front. You follow her. I will follow you. This situation is indeed very harsh.

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमाम् ।
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥
एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य स राघवः ।
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामाः सुदुःखार्तो रुदन् वचनमब्रवीत् ॥
इदं भुङ्क्ष्व महाराज प्रीतॊ यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥२/१०२/२५-३०॥
Getting down to the holy and clear fast moving river, they sprinkled water for the king saying, "May this be yours there.". Having filled his cupped palms with water, facing South, he said these words crying, " O  panther among kings, may this palm-full of clean and non-decaying water offered by me be with you in your abode of world of the manes". Then climbing up from the banks of Godavari he along with his brothers did tarpana to his father. Placing the cake of Ingudi mixed with Badari  on spread of darbha grass, deeply grieved Rama said these words crying," O king, be pleased to eat this which we eat. What a person eats is what is offered to his deities".

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायत लोचना ॥२/१०३/८॥
The wide-eyed (lady) saw on the ground the cake of Ingudi placed on the darbha grass pointing to South as offering to the departed father.
- - - -

No comments:

Post a Comment