Saturday, October 13, 2012

Bhamini-vilasah-3

भामिनीविलासः-३
अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारे ॥ ११ ॥
अन्वयः: अयि मलयज, अयं ते महिमा कस्य गिरां विषयः अस्तु, यत् गरलम् उद्गिरतः फणिनः परिमलोद्गारैः पुष्णासि?
O, Sandal wood tree! You nurture poison-emitting snakes by the spread of your fragrance. Who can describe this greatness of yours?  [The verse is addressed to a great person whose benevolence extends even to the vicious people. It is believed that snakes live on sandal wood trees.]

पाटीर तव पटीयान् कः परिपाटीमिमाम् उरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्? ॥ १२ ॥
अन्वयः: पाटीर, तव इमां परिपाटीम् उरीकर्तुं कः पटीयान्, यत् पिष्टोऽपि परिमलैः पिषतामपि नृणां पुष्टिं तनोषि?
Sandal wood! Who is capable of accepting this method of yours, by which, you while being powdered, nurture people who powder you? [The verse addresses a great man who does good to those who harm him.]


नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन् अधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३ ॥
अन्वयः: हंस, नीरक्षीरविवेके आलस्यं त्वमेव तनुषे चेत्, अधुना विश्वस्मिन् अन्यः कः कुलव्रतं पालयिष्यति?
O swan, if you yourself show lethargy in discriminating between milk and water, who in this world now will follow the family customs? [The word हंस suggests that it is addressed to a recognized saint, who has not been able to discriminate between good and bad. Swans are supposed to filter milk from a mixture of water and milk. It is one of the many beliefs that recur in Sanskrit literature.]  


उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः ।
अन्तः साक्षात् द्राक्षादीक्षागुरवः जयन्ति केऽपि जनाः ॥ १४ ॥
अन्वयः : केऽपि जनाः, उपरि करवालधाराकाराः क्रूराः भुजङ्गमपुङ्गवाः, अन्तः साक्षात् द्राक्षादीक्षा गुरवः जयन्ति ।
There are some persons who flourish who, while being outwardly cruel like a serpent and sharp like a sword are inwardly dedicated
to being as soft and tender as grapes.


स्वच्छन्दं दलदरविन्द ते मरन्दम्
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुम्
नैवान्यो जगति समीरणात् प्रवीणः ॥ १५ ॥
अन्वयः : दलदरविन्द, मिलिन्दाः ते मरन्दं स्वच्छन्दं विन्दन्तः गुञ्जितं विदधतु । अथ आमोदान् हरिदन्तराणि नेतुं जगति समीरणात् प्रवीणः न अन्यः एव ।
Blossoming lotus! Let the bees obtain your nectar freely and hum. There is no one in this world other than the wind which could take your fragrance to other greeneries. [There are a set of people who get benefits from a good person and enjoy themselves. There are only a few who spread the good word.]


याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कताम्
गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।
एवं यस्य निरन्तराधिपटलैः नित्यं वपुः क्षीयते
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६ ॥
अन्वयः: मयि अचिरात् निदाघ-मिहिर-ज्वाला-अशनैः शुष्कतां याते, असौ सन्ताप-माला-आकुला पान्थ-सन्ततिः कं प्रति गन्ता-एवं निरन्तर-आधि-पटलैः यस्य वपुः क्षीयते, अस्य मार्गसरसः जीवनं धन्यम् । वारिधीनां जनुः धिक् ।
“When I get dried up soon being eaten up by the flames of summer sun, to whom will these groups of travelers, who are agitated by a series of sufferings, go?” The life of the road-side pond whose body gets dissipated by such continuous anxieties is worthwhile. Fie be to the life of oceans. [ Oceans are of no avail to a weary traveler in summer. It is only a small road-side pond which comes to his rescue by slaking his thirst. Similarly it is the ordinary people who help a person in distress not the mighty.]
- - - - 

No comments:

Post a Comment