Saturday, October 27, 2012

Bhamini-vilasah-5

भामिनीविलासः-५
एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्तु निर्दयाः काकाः ॥ २५ ॥
अन्वयः: कोकिल, अस्मिन् गहने त्वम् एकः कदाचित् अपि कलं न कुर्याः ।
अमी निर्दया काकाः साजात्यशङ्कया त्वां न निघ्नन्तु ।
Cuckoo, do not ever coo alone in this forest, lest these merciless crows attack you thinking you to be one of their type. [It is safer for a good person not to open his mouth among a group of bad persons.]


तरुकुलसुखमपहरां जनयन्तीं जगति जीवजातार्तिम् ।
केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २६ ॥
अन्वयः : भवानीतात! तरुकुलसुखम् अपहरां जगति जीवजातार्तिं जनयन्तीम् इमां हिमानीं केन गुणेन वहसि?
O, father of Parvati (Himalaya), for the sake of what quality do you carry this snow which robs the happiness of trees and which creates discomfort for all living beings ? [The poet looks at snow as a destroyer of happiness and does not understand why the father of Parvati, the Himalaya, carries it.]


कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ २७ ॥
अन्वयः: कलभ, तव अन्तिकम् आगतम् एनम् अलिं कदा अपि मा अवज्ञासीः । अयं दानसुन्दराणां द्विपधुर्याणां शिरोधार्यः ।
Young Elephant! Do not ever neglect this bee which has come near you. It is carried on the head by great elephants, which are elegant with their ichor. [It is repetition of the sentiment expressed in verse 6]


अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २८ ॥
अन्वयः: अमरतरु-कुसुम-सौरभ-सेवन-संपूर्ण-सकल-कामस्य भ्रमरस्य इयं पुष्पान्तरसेवा महती विडम्बना ।
It is matter of great ridicule that the bee which has had all its desires fulfilled in entirety by the flowers of the divine tree, goes to serve another flower. [ A person who has been in the company of the high and mighty should maintain his dignity by not mingling with the lowly.]


पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द न प्रपेदे मधुपेन तवोपमा जगति ॥ २९ ॥
अन्वयः : माकन्द! मधुपेन परपुष्टाः पृष्टाः खलु, सर्वे विटपिनः दृष्टाश्च । तवोपमा जगति न प्रपेदे ।
Mango tree! The cuckoos were asked, all round all trees were searched by the bee. It could not find any like you. [ Apparently in praise of some dignitary.]


तोयैरल्पैरपि करुणया भीमभानौ निदाघे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
किञ्चिन्मात्रं जनयितुमिह प्रावृषेण्यॆन वाराम्
धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३० ॥
अन्वयः : मालाकार! भीमभानौ निदाघे अल्पैः अपि तोयैः भवता अस्य तरोः या पुष्टिः व्यरचि, वारां धारासारान् अपि विकिरता प्रावृषेण्येन वारिदेन (तस्याः पुष्ट्याः) किञ्चिन्मात्रं अपि जनयितुं (अलम्) ।
Gardener! what, Only a small part of nurture you provided by small amounts of watering to this tree in summer when the sun was fierce, can be provided by the clouds during the rainy season pouring water in torrents. [ A small amount of help when needed is more meaningful than a lot of it in times of abundance.]  


आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशः चण्डातपो दुस्सहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ३१ ॥
अन्वयः: तोयद! आरामाधिपतिः विवेकविकलः, रसा नूनं नीरसा, दश दिशः वात्याभिः परुषीकृताः,चण्डातपः दुस्सहः, धन्वनि एवं चम्पकस्य सकले संहारहेतौ अपि (सति), वेधसा कुतः अपि आविष्कृतः त्वं अमृतेन सिञ्चन् (असि) ।
O cloud! The chief of the gardens is devoid of power of reasoning; the earth is indeed absolutely dry; storms are raging in all directions; the sun is fierce; thus in the desert when everything is causing your destruction, you, who has been created from somewhere by the creator, pour ambrosia. [When everything seems to be lost someone, as if sent by God comes and helps.] 


न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः
गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः ।
लुठन् मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिव शिव शिवानां कलकलः ॥ ३२ ॥
अन्वयः : यत्र अतिभय-भ्रान्त-नयनाः गलत्-दानोद्रेक-भ्रमत्-अलि-कदम्बाः करटिनः स्थेमानं न दधुः, अद्य लुठन्-मुक्ता-भारे परलोकं गतवतः हरेः द्वारे शिवानां कलकलः भवति । शिव! शिव!
Where elephants which had swarms of bees running around due to the excessive flow of ichor did not dare to stay, there, at the door of the dead lion where pearls (from the heads of killed elephants) are strewn, is now the uproar of jackals! What a pity! [When a valourous person of whom everyone was afraid departs, it often happens that all and sundry usurp his place.]
- - - - 

No comments:

Post a Comment